SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ ७४ स्त्रीनिर्वाणप्रकरणे १" अट्ठसय मेगसमए पुरिसाणं निव्वुई समक्खाया । थीलिंगेण च वीसं सेसा दसगं तु बोद्धव्वा || [ ] 'औपचारिकत्वादस्येति चेत् - पुरुषस्यापि स्त्रीवेदोदये सति स्त्रीवद् व्यवहतिर्यथा लोके पुरुषकार्याकरणात् पुरुषोऽपि स्त्रीति व्यवह्रियते । तदसत् । मुख्ये बाधकाभावात् । अन्यथा सर्वशब्दानां व्यवस्था विलुप्येत । किं च आप्ता अप्यौपचारिकशब्दैर्यदि वस्तु प्रतिपादयेयुः तदाऽऽप्तता हीयेत । प्रयोजनं चोपचारस्य न किंचिदस्ति । वेदोदये तत्संभवप्रतिपादनं प्रयोजनमिति चेत् । न क्षीणवेदस्यैव निवार्णप्राप्तेः । न च स्त्रीवेदोदये सति क्षपकश्रेण्यारम्भकत्वं येन तथा व्यपदेशः स्यात् । न हि दोषवन्तो गुणश्रेणिमारभन्ते । अथ कदाचित् तस्य स्त्रीवेदोदय आसीत् तेन तथा व्यपदेश:; तर्हि क्रोधाद्युदयोऽपि कदाचित् आसीत्, तेन किन्न व्यपदिश्यन्ते ' क्रोधवन्तः इयन्तः सिध्यन्ति' इति । तस्मात् औपचारिकत्वमागमस्य प्रतिपद्यमानो विधिवाक्यस्यैव प्रामाण्यमिच्छतो मीमांसकस्यानुहरति । अपि च चतुर्दशगुणस्थानानि स्त्रीणामहंतोक्तानि निर्मोक्षत्वे विरुध्यन्ते ॥ १२०-१२२ [ सिंघी जैन ग्रंथमाला प्रकाशित ] ॥ कलिकालसर्वज्ञश्री हेमचन्द्राचार्यविरचितयोगशास्त्र [ ३ - १२० ] स्वोपज्ञवृत्त्यन्तर्गता स्त्रीनिर्वाणसम्बन्धिनी चर्चा " ननु स्त्रीणां निःसत्त्वतया दुःशीलत्वादिना च मोक्षेऽनधिकारः, तत् कथमेताभ्यो दानं साधुदानतुल्यम् ? उच्यते – निःसत्त्वमसिद्धम्, ब्राह्मीप्रभृतीनां साध्वीनां गृहवासपरित्यागेन यतिधर्ममनुतिष्ठन्तीनां महासत्त्वानां नासत्त्वसम्भवः । यदाह - "" ब्राह्मी सुन्दर्यार्या राजीमती चन्दना गणधरान्या । अपि देव - मनुजमहिता विख्याताः शीलसत्त्वाभ्याम् ।। गार्हस्थ्येऽपि सुसत्त्वा विख्याताः शीलवतितमा गति । सीतादयः कथं तास्तपसि विसत्त्वा विशीलाश्च ।। सन्त्यज्य राज्यलक्ष्मीं पति-पुत्र - भ्रातृ - बन्धुसम्बन्धम् । पारिव्राज्यवहायाः किमसत्त्वं सत्यभामादेः ।। [ स्त्रीनिर्वाण ० ३६-३८ ] " १. पृ० ३० ॥ २. तु० - पृ० ३. तु० पृ० ३६॥ ३१३५ ॥ ४. तु० - पृ० ३८ ॥ ५. पृ० २८ ॥ Jain Education International — For Private & Personal Use Only - पृ० www.jainelibrary.org
SR No.001144
Book TitleStree Nirvan Kevalibhukti Prakarane Tika
Original Sutra AuthorShaktayanacharya
AuthorJambuvijay
PublisherAtmanand Jain Sabha
Publication Year1974
Total Pages146
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy