SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ ॥अथ केवलिमुक्तिपरिच्छेदः ॥ [39a]एवं स्त्रीनिर्वाणं प्रतिपाद्येदानी केवलिभुक्ति प्रतिपिपादयिषुः पूर्ववद् बाधकप्रमाणाशङ्कापरिहारायोपक्रमते - अस्ति च केवलिभुक्तिः समग्र हेतुर्यथा पुरा नास्ति केवलिभुक्तिः 'विकलकारणत्वात् ' इत्य सिद्धो हेतुः । यत् पूर्वमकेवल्यवस्थायां भुक्तेः कारणं तत् केवल्यवस्थायामपि चिरं विहारिणो भगवतः केवलिनोऽविकलमास्त एव । द्विविधं भुक्तेः कारणम् – ३बाह्यमाभ्यन्तरं च । बाह्यं द्रव्यादि, तत् तावदास्ते, न तत्र विप्रतिपत्तिः । यस्त्वाभ्यन्तरः स पर्याप्ति-वेद्य-तैजस-दीर्घायुष्कोक्यो हेतुः ॥ १॥ भुक्तस्याहारस्य तेजसा मृदूकृतस्य खलरसभावाद्युत्तरोत्तरपरिणामकारणं यतः शरीरेन्द्रियादिनिष्पत्तिः सा पर्याप्ति म कारणम्, वेदनीयं सुख-दुःखवेदनासाधनं कर्म, तैजसमन्तस्ते[39b]जःशरीरोष्मा यतो भुक्तपाकः, 'दीर्घमायुश्चिरजीवनं कर्म, एतदुदयात् क्षुद्वेदनोपजायते । नान्यस्य ज्ञानावरणीयादेरिह सामर्थ्यमवलोक्यते । पर्याप्त्याद्युदयश्च भगवति चिरविहारिणि विद्यत एव केवलिनि । एतदुत्तरत्र निर्देक्ष्यते । एवमन्तरङ्गहेतुतः क्षुधि प्रजातायां भुक्तिप्रवृत्तिरिति विकलकारणत्वमसिद्धम् । किञ्च, भुक्त्यभाववादिना तत्र केवलिनि क्षुदभावो वक्तव्यः, क्षुधि हठाच्चिरविहारिणो भुक्त्यापत्तेः । तत्र नैवागमः प्रसिद्धः 'नास्ति केवलिनि क्षुत्' इति यथा सिद्धेषु । तत्र प्रमाणान्तरान्निषेधः प्रवर्तमानः साक्षात् स्वभावानुपलभ्भादन्यतो वा प्रवर्तेत ? तत्र स्वभावानु - १. दृश्यतां पृ० १ टि० १॥ २. भुक्तिकारणं S॥ ३. बाह्यमभ्यन्तरं A ॥ ४. यस्त्वम्य० A || ५. जीवितं ॥ ६. पर्याप्त्यादयश्च भगवति चिरविहारिणि विद्युत एव S. ॥ ७. इतः परम् A प्रतिनं लभ्यते॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001144
Book TitleStree Nirvan Kevalibhukti Prakarane Tika
Original Sutra AuthorShaktayanacharya
AuthorJambuvijay
PublisherAtmanand Jain Sabha
Publication Year1974
Total Pages146
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy