SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ शाकटायनाचार्यप्रणीतं स्वोपज्ञवृत्तिसमलङ्कृतं केवलिभुक्तिप्रकरणम् ननु च 'आहारकाः' इति वचनादाहारसामान्यं सिध्यति, न भुक्तिर्नामाहा[61a]रविशेषः, द्विविधो ह्याहारः - आभोगाहारोऽनाभोगाहारश्चेति । सामान्योक्तौ विशेषस्य बाधकाभावे कः प्रसङ्गं निवारयेत् ? नहि सर्वविशेषाभावे सामान्यं सम्भवति । कस्यचिद् विशेषस्य भावे तद्वदितरस्यापि भावो विशेषाभावात् । [नाऽ]नाभोगाहारो निरन्तरः, सो[5]विशेषितो नञ्वत् । न चासावनाभोगाहार एवोक्तो विशेषानभिधानात् । आहारका इति हि सामान्येनोच्यते, न तत्र 'अनाभोगाहारकाः' इति विशेषोऽभिधीयते, तत्र यथा 'अनाहाराः' इति प्रतिषेधे सामान्येन आभोगाहारस्यानाभोगाहारस्य च प्रतिषेधः, अन्यथा अन्यतरभावप्रसङ्गा[61b]त्, तथा विधिरपि विशेषाभावात् । न चाभोगाहारो नास्त्येव, प्रत्यक्षेणोपलम्भात् । न चाहारशब्दवाच्यताऽस्य नास्ति, लोके प्रतीतत्वात् । न चागमे नास्ति, आभोगओ अणाभोगतो य निव्वत्तिओ दुहाहारो। अणुसमयमणाभोगो नेओ पज्जत्ति आहारो॥ पक्खेवो लेवो वि य तसतिरियनराणमेवमाहारो। लेवाहारो चेव य नेरइएगेंदियसुराणं॥ लेवाहारो दुविहो ओजो मणभक्खणत्ति देवाणं । लेवो खलु ओजमओ सेसाणं देववज्जाणं ॥ [ मणसाहारा देवा वोंदाहारा अ नरयनरतिरिया। एगेंदियाइजीवा काएण रसं अवहरंति ॥ [ इति प्रपञ्चेन वर्णना [युक्त्याऽभेदे नाङ्गस्थिति-पुष्टि-क्षुच्छमास्तेन ॥ ३६॥ तस्य विशिष्टस्य स्थितिरभविष्यत् तेन सा विशिष्टेन । यद्य भविष्यदिहैषां शाली-तरभोजनेनेव ॥ ३७॥ इति केवली[य]भुक्तिप्रकरणम् ] ] ति। मा ............ १. इतः परं S प्रतौ अवशिष्टानि पत्राणि नोपलभ्यन्ते। अतोऽस्य ग्रन्थस्यावशिष्टा सार्धा कारिका समाप्त्युल्लेखसहिता N.P. प्रती अवलम्ब्यात्र [ ] एतादृशे कोष्ठके उपन्यस्यते ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001144
Book TitleStree Nirvan Kevalibhukti Prakarane Tika
Original Sutra AuthorShaktayanacharya
AuthorJambuvijay
PublisherAtmanand Jain Sabha
Publication Year1974
Total Pages146
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy