________________
22
आ गाथानी अपराजितसूरिए रचेली विजयोदया नामनी प्राचीन टीकामा [उच्छ्वास ४, पृ० ६११-६१२] पण यापनीय संघनो विचारधाराने अनसरतो स्पष्ट निर्देश नीचे मुजब जोवा मळे छे--
"अथैवं मन्यसे पूर्वागमेषु वस्त्रपात्रादिग्रहणमुपदिष्टम् । तथा हि आचारप्रणिधौ भणितम् – “प्रतिलिखेत् पात्रकम्बलं ध्रुवम्" इति । असत्सु पात्रादिषु कथं प्रतिलेखना ध्रुवं कियते ? आचारस्यापि द्वितीयोऽध्यायो लोकविच (ज?)यो नाम, तस्य पञ्चमे उद्देशे एवमुक्तम् – “पडिलेहणं पादपुंछणं उग्गह, कडासणं, अण्णदरं उवधि पावेज्ज" इति । तथा वत्थेसणाए वुत्तं - " तत्थ एसे हिरिमणे सेगं वत्थं वा धारेज्ज पडिलेहणगं विदियं । तत्थ एसे जुग्गिदे दे(?) से दुवे वत्थाणि धारिज्ज पडिलेहणगं तदियं । तत्थ एसे परिस्सहं अणधिहासस्स तओ वत्थाणि धारेज्ज पडिलेहणं चउत्थं ।” तथा पायेसणाए कथितं - "हिरिमणे वा जुग्गिदे वावि अण्णगे वा तस्स णं कप्पदि वत्थादिकं पादचारित्तए" इति। पुनश्चोक्तं तत्रैव – “अलाबपत्तं वा दारुगपत्तं वा मट्टिगपत्तं वा अप्पपाणं अप्पस (ह)रिदं तथाअ (तह)प्पकारं पात्रन लाभे सति पडिग्गहिस्सामि" इति । वस्त्र-पात्रे यदि न ग्राह्ये कथमेतानि सूत्राणि नीयन्ते ? भावनायां चोक्तम् - "वरिसं चीवरधारी तेण परमचेलके तु जिणे” इति । तथा सूत्रकृतस्य पुण्डरीकेऽध्याये कथितम् – “ण कहेज्जा धम्मकहं वत्थपत्तादिहेदं" इति। निषेधे =निशीथे]ऽप्युक्तम् - "कसिणाई वत्थकंबलाइं जो भिक्खु पडिग्गहिदि पज्जदि मासिगं लहगं" इति । एवं सूत्रनिर्दिष्टे चेले अचेलता कथम् ? इति।
अत्रोच्यते - आर्यिकाणामागमेऽनुज्ञातं वस्त्रम्, कारणापेक्षया भिक्षूणाम्, ह्रीमानयोग्यशरीरावयवो दुश्चर्माऽभिलम्बमानबीजो वा परीषहसहने वा अक्षमः स गृहणाति ।"
व्याकरणकार शाकटायन यापनीय होवाथी शाकटायनरचित अमोघा वृत्तिमां' आगमादिना उल्लेखो पण सुसंगत छे. समयनी दृष्टिए विचार करतां पण शाकटायन व्याकरण तथा आ ग्रंथना कर्ता शाकटायननो समय बराबर मळी रहे छे.
समय -- " ख्याते दृश्ये ४।३।२०८।" आ व्याकरणसूत्रनी टीकामां “अरुणद् देवः पाण्ड्यम् । अदहदमोघवर्षोऽरातीन् ।" आ प्रमाणे उदाहरणो शाकटायने आपेलां छे. विद्वानोए 'अमोघवर्षे शत्रुओने बाळी नांख्या' आ बनावनो शिलालेखोने आधारे समय विचारीने शकसंवत् ७३६ [विक्रम संवत् ८७१]थी शकसंवत् ७८९ [विक्रम संवत् ९२४] वच्चे कोईक समये अमोघा वत्तिनी रचना शाकटायने करी छे एवो निर्णय कर्यो छे.
१. एतकमावश्यकमव्यापय । अथो एनं यथाक्रम सूत्रम् । १।२।२०३। “मासेन प्राभृतमधीतम् । १।३।१२६। आम्नाती द्वादशांगे
११३।१७१। सूत्राण्यधीष्व नियुक्तीरधीष्व, ।१।४।१२०, ४।४।१४०। सषड्जीवनिकायमधीते। सपिण्डेषणमधीते । २।१।१८। भद्रबाहुना प्रोक्तानि भाद्रबाह्वाणि उत्तराध्ययनानि । ३।१।१६९ । चन्द्रसूर्योपरागश्च निर्धातो भूमिकम्पनम् ।तृतीयं गजितं विद्युदुल्का दाहो दिशां तथा ।।१॥ स्मशानाभ्यासमशुचिरुत्सवो दश सन्ध्यया।' इति कालिकसूत्रस्यानध्यायदेशकालाः पठिताः ३।२।७४ । अथ त्वं सूत्रमधीष्ट । अथ त्वमनुयोगमाधत्स्व ।४।३।२८८-२८९। भवान् खलु च्छेदसूत्र बहेत् । ४।४।१३३ । प्रागार्यवज्रस्य मतेन नम् भवति ११२।१३ । अनु सिद्धनन्दिनं संग्रहीतारः। उप सर्वगुप्तं व्याख्यातारः। उप विशेषवादिनं कवयः। तस्माद्धीना इत्यर्थ :। १।३।१०४। तीर्थकराणां षोडशः; चक्रधराणां पञ्चमः शान्तिः । . . . . सर्वगुप्तस्याचार्यस्य । २।१।५० । शेषात् सिद्धनन्दिनः। २।१।२२७। सिद्धनन्दिन आचार्यस्य २।१।२२९। श्रुतपालस्तु ग्रहणं मन्यते ।४।१।२५२। भाषायामिति श्रुतपालः । ४।१।२५३ । जैननन्दिनः संग्रह : । सिद्धसेनीय : स्तव : ३।१।१८६। दशका उमास्वातीया : २।४।१८२। कुमारी श्रमणा कुमारश्रमणा २।१७८। षड् नयानाहः सिद्धसेनीयाः १।३।१७।" - शाकटायन व्याकरण अमोघा वृत्ति।
शाकटायनना समय आदि विषे विस्तारथी विचारणा शाकटायनव्याकरणनी प्रस्तावनामां जर्मन प्रोफेसर डॉ. ROBERT BIRWE ए करेली छ. प्रो. होरालालजी जैन तथा डो० आदिनाथ उपाध्येए शाकटायन व्याकरणना आमुखमां बीजी पण घणी जाणवा जेवी माहिती आपेली छे. जिज्ञासुओए त्यां जोई लेवं.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org