Book Title: Digvijaya Mahakavya
Author(s): Meghvijay, Ambalal P Shah
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
Catalog link: https://jainqq.org/explore/002784/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ संस्थापक सिं घी जैन ग्रन्थ मा ला मुख्य संपादक kha0 श्री बहादुर सिंहजी सिंघी आचार्य श्री जिन विजय मुनि ********************[ग्रन्थाङ्क 14]************ महोपाध्यायमेघविजयगणिविरचित दिगविजयमहाकाव्य संपादक- पण्डि त अम्बालाल प्रेम चन्द्र शाहा SRI DALCHAND JI SINGHI श्री डालच की सिंघी । संरक्षक एवं संचालक श्री राजेन्द्र सिंह सिंघी तथा श्री नरेन्द्र सिंह सिंघी -*-*-*-*-- प्रकाशक +4-*-*-*-*-*-* भारतीय विद्या भवन चौ पाटी रोड मुंबई, 7 संवत् 2001] [मूल्य रू. 5-12-0 मद्रक-रामचंद्र येसू शेडगे, निर्णयसागर प्रेस, 26 / 28 कोलभाट स्ट्रीट, मुंबई 2. For Private & Personal use only Page #2 -------------------------------------------------------------------------- ________________ Page #3 -------------------------------------------------------------------------- ________________ खर्गवासी साधुचरित श्रीमान् डालचन्दजी सिंघी जन्म वि. सं. 1921, मार्ग वदि6 स्वर्गवास वि . सं. 1984, पोष sudi 6 AFTV Perianalne Only Page #4 -------------------------------------------------------------------------- ________________ सिं घी जैन ग्रन्थ मा ला **************[ TPUg 28]************* महोपाध्यायमेघविजयगणिविरचित दिग्विजयमहाकाव्य SRI DALCHAND J SINGH श्री दासच जो सिंधी फ SINGHI JAIN SERIES *********************[ NUMBER 14 ]***************** MEGHAVIJAYOPADHYAYA'S DIGVIJAYA MAHAKAVYA For Private Personal Use Only Page #5 -------------------------------------------------------------------------- ________________ कलकत्ता निवासी साधुचरित-श्रेष्ठिवर्य श्रीमद् डालचन्दजी सिंघी पुण्यस्मृतिनिमित्त प्रतिष्ठापित एवं प्रकाशित सिंघी जैन ग्रन्थमाला [जैन आगमिक, दार्शनिक, साहित्यिक, ऐतिहासिक, वैज्ञानिक, कथात्मक - इत्यादि विविधविषयगुम्फित ; प्राकृत, संस्कृत, अपभ्रंश, प्राचीनगूर्जर राजस्थानी आदि नानाभाषानिबद्ध; सार्वजनीन पुरातन वाङ्मय तथा नूतन संशोधनात्मक साहित्य प्रकाशिनी सर्वश्रेष्ठ जैन प्रन्थावलि . ] प्रतिष्ठाता श्रीमद्-डालचन्दजी-सिंघीसत्पुत्र sva0 दानशील - साहित्यरसिक - संस्कृतिप्रिय श्रीमान् बहादुर सिंहजी सिंघी नियामक एवं प्रधान-सम्पादक श्री जिन विजय मुनि आचार्य - भारतीय विद्या भवन - बम्ब: I संरक्षक एवं संचालक श्री राजेन्द्र सिं ह जी सिं घी तथा श्री नरेन्द्र सिंह जी सिंघी व्यवस्थापक तथा प्रकाशक भारतीय विद्या भवन प्रथांक 14] बम्बई पुनर्मुद्रणादि सर्वाधिकार, भा. वि. भ. द्वारा संरक्षित For Private Personal Use Only [ मूल्य, 5-12-0 Page #6 -------------------------------------------------------------------------- ________________ महोपाध्यायमेघविजयगणिविरचित दिग्विजयमहाकाव्य [मूल-संस्कृत ग्रन्थ तथा ग्रन्थकारकृतटिप्पणी, प्रस्तावना, विशेषनामसूच्यादि समन्वित] संपादक पण्डि त अम्बा ला ल प्रेम चन्द्र शा हा (न्याय-व्याकरण तीर्थ) प्रकाशक श्री जयन्तकृष्ण ha0 dave, em. e., elael. bI., ओण्नररि रजिष्ट्रार भा र ती य वि द्या भवन बंबई विक्रमाब्द 2001] * प्रथमावृत्ति; पंच शत प्रति * [1945 निस्ताब्द * * * (मूल्य rU05-12-0) * * 60 Page #7 -------------------------------------------------------------------------- ________________ // सिंघीजैनग्रन्थमालासंस्थापकप्रशस्तिः ॥ त्यासीत् तेष्वेको बस्तुतिम् । कलिकावाला लक्ष्मी कोट्याप्रयभूषणा । अस्ति बङ्गाभिधे देशे सुप्रसिद्धा मनोरमा । मुर्शिदाबाद इत्याख्या पुरी vaibhvshaalinii|| बहवो निवसन्त्यत्र जैना ऊकेशवंशजाः । धनाढ्या नृपसदृशा ध्र्म्क्र्म्प्राय्न्नाः॥ श्रीडालचन्द इत्यासीत् तेष्वेको बहुभाग्यवान् । साधुवत् सच्चरित्रो यः सिण्घीकुल्प्र्भाक्र्ः॥ बाल्य एवागतो यश्च कर्तुं व्यापारविस्तृतिम् । कलिकातामहापुर्यां kRtdhrmaarthnishcyH|| कुशाग्रीयखबुद्ध्यैव सहृत्त्या च सुनिस्स्त्थ्या। उपायं विपुलां लक्ष्मी कोट्यधिपोऽजनिष्ट स्ः॥ तस्य मन्नुकुमारीति सन्नारीकुलमण्डना । अभूत् पतिव्रता पत्नी शीलसौभाग्यभूषणा । श्रीबहादुरसिंहाख्यो गुन्न्वाण्स्त्न्य्स्त्योः। अभवत् सुकृती दानी धर्मप्रियश्च धीनिधिः॥ प्राप्ता पुण्यवता तेन पत्नी तिलकसुन्दरी । यस्याः सौभाग्यचन्द्रेण भासितं तत्कुलाम्बरम् ॥ श्रीमान् राजेन्द्रसिंहोऽस्य ज्येष्टः पुत्रः सुशिक्षितः । यः सर्वकार्यदक्षत्वात् पितुर्दक्षिणबाहुवत् ॥ नरेन्द्रसिंह इत्याख्यस्तेजस्वी मध्यमः सुत्ः। सूनुर्वीरेन्द्रसिंहश्च कनिष्टः saumydrshnH॥ सन्ति त्रयोऽपि सत्पुत्रा आप्त्भ्क्तिप्राय्न्नाः। विनीताः सरला भव्याः पितुर्मार्गानुगामिन्ः॥ अन्येऽपि वहवस्तस्याभवन् स्व्स्रादिवान्ध्वाः। धनैर्जनैः समृद्धः सन् स राजेव व्यराजत ॥ अन्यच्चसरस्वत्यां सदासक्तो भूत्वा लक्ष्मीप्रियोऽप्ययम् । तत्राप्यासीत् सदाचारी तच्चित्रं विदुषां ख्ल्॥ नाहंकारो न दुर्भावो न विलासो न दुर्व्य्य्ः। दृष्टः कदापि तद्गेहे सतां तद् विस्मयास्पदम् ॥ भक्तो गुरुजनानां स विनीतः सज्जनान् प्रति । वन्धुजनेऽनुरक्तोऽभूत् प्रीतः पोष्यगणेष्वपि ॥ देश-कालस्थितिज्ञोऽसौ विद्या-विज्ञानपूजकः । इतिहासादि-साहित्य्-स्ण्स्कृति-स्त्क्लाप्रिय्ः॥ समुन्नत्यै समाजस्य धर्मस्योत्कर्षहेतवे । प्रचाराय च शिक्षाया दत्तं तेन धनं घनम् ॥ गत्वा सभा-समित्यादी भूत्वाऽध्यक्षपदान्वितः । दत्त्वा दानं यथायोग्यं प्रोत्साहिताश्च क्र्म्त्थाः॥ एवं धनेन देहेन ज्ञानेन shubhnisstthyaa| अकरोत् स यथाशक्ति सत्कर्माणि sdaashyH॥ अथान्यदा प्रसङ्गेन स्वपितुः स्मृतिहेतवे । कर्तुं किञ्चिद् विशिष्टं स कार्य मनस्यचिन्तयत् ॥ पूज्यः पिता सदैवासीत् सम्यग्-ज्ञानरुचिः खयम् । तस्मात् तज्ज्ञानवृद्ध्यर्थ यतनीयं मयाऽप्यरम् ॥ विचार्यैवं स्वयं चित्ते पुनः प्राप्य सुसम्मतिम् । श्रद्धास्पदस्वमित्राणां विदुषां चापि तादृशाम् ॥ जैनज्ञानप्रसारार्थ स्थाने शान्ति निकेतने । सिंघीपदाङ्कितं जैन ज्ञानपीठ मतीष्ठिपत् ॥ श्रीजिनविजयः प्राज्ञो मुनिनाम्ना च विश्रुतः । स्वीकतु प्रार्थितस्तेन तस्याधिष्ठायकं पदम् ॥ तस्य सौजन्य-सौहार्द-स्थैर्योदार्यादिसहुणैः । वशीभूय मुदा येन स्वीकृतं तत्पदं वरम् ॥ कवीन्द्रेण रवीन्द्रेण स्वीय्पाव्न्पान्निना। रस-नागाङ्क-चन्द्राब्दे तत्प्रतिष्ठा व्य्धीय्त्॥ प्राधं मुनिना चापि कार्य तदुपयोगिकम् । पाठनं ज्ञानलिप्सूनां तथैव ग्रन्थगुम्फनम् ॥ तस्यैव प्रेरणां प्राप्य श्रीसिंघीकुलकेतुना । स्वपितृश्रेयसे चैषा प्रारब्धा ग्रन्थमालिका ॥ उदारचेतसा तेन धर्मशीलेन दानिना । व्ययितं पुष्कलं द्रव्यं तत्तत्कार्यसुसिद्धये ॥ छात्राणां वृत्तिदानेन नेकेषां विदुषां तथा । ज्ञानाभ्यासाय निष्कामसाहाय्यं स प्रदत्तवान् ॥ जलवातादिकानां तु प्रातिकूल्यादसौ मुनिः। कार्य त्रिवार्षिकं तत्र समाप्यान्यत्र चास्थित्ः॥ तत्रापि सततं सर्व साहाय्यं तेन यच्छता । ग्रन्थमालाप्रकाशाय महोत्साहः prdrshitH॥ नन्द-निध्यङ्के-चन्द्राब्दे जाता पुनः सुयोजना । ग्रन्थावल्याः स्थिरत्वाय विस्तराय च नूत्ना॥ ततः सुहृत्परामर्शात् siNghiivNshnmskhtaa| भाविद्याभवनायेयं ग्रन्थमाला स्म्र्पिता। आसीत्तस्य मनोवाञ्छाऽपूर्वा ग्रन्थकाशने । तदर्थ व्ययितं तेन लक्षावधि हि रूप्यकम् ॥ दुर्विलासाद् विधेर्हन्त ! दौर्भाग्याञ्चात्मबन्धूनाम् । स्वल्पेनैवाथ कालेन वर्ग स सुकृती ययौ ॥ इन्दु-ख-शून्य नेत्राब्दे मासे आस्साद्ध्स्न्य्ज्ञ्य्के। कलिकाताख्यपुर्या स प्राप्तवान् परमां गतिम् ॥ पितृभक्तैश्च तत्पुत्रैःप्रेयसे पितुरात्म्न्ः। तथैव प्रपितुः स्मृत्यै प्रकाश्यतेऽधुना पुन्ः॥ इयं ग्रन्थावलिः श्रेष्ठा प्रेष्ठा प्रज्ञावतां प्र्था। भूयाद भूत्यै सतां सिंघीकुलकीर्तिप्रकाशिका ॥ विद्वज्जनकृताहादा सच्चिदानन्ददा स्दा। चिरं नन्दत्वियं लोके श्रीसैघी grnthpddhtiH॥ * * AnandmuM2010008 Page #8 -------------------------------------------------------------------------- ________________ // सिंघीजैन ग्रन्थमालासम्पादक प्रशस्तिः ॥ स्वस्ति श्रीमेदपाटाख्यो देशो भारतविश्रुतः । रूपाहेलीति सन्नाम्नी पुरिका तत्र सुस्थिता ॥ सदाचार-विचाराभ्यां प्राचीननृपतेः समः । श्रीमच्चतुरसिंहोऽत्र राठोडान्वयभूमिपः ॥ तत्र श्रीवृद्धिसिंहोऽभूद् राजपुत्रः प्रसिद्धिभाक् । क्षात्रधर्मधनो यश्च परमारकुलाग्रणीः ॥ मुअ-भोजमुखा भूपा जाता यस्मिन् महाकुले । किं वर्ण्यते कुलीनत्वं तत्कुलजातजन्मनः ॥ पत्नी राजकुमारीति तस्याभूद् गुणसंहिता । चातुर्य रूप लावण्य- सुवाक्सौजन्यभूषिता ॥ क्षत्रियाणीप्रभापूर्णा शौर्योद्दीप्तमुखाकृतिम् । यां दृष्ठैव जनो मेने राजन्यकुलजा हासौ ॥ पुत्रः किसनसिंहाख्यो जातस्तयोरतिप्रियः । रणमल्ल इति चान्यद् यन्नाम जननीकृतम् ॥ श्रीदेवी हंसनामाऽत्र राजपूज्यो यतीश्वरः । ज्योतिर्भैषज्यविद्यानां पारगामी जनप्रियः ॥ आगतो मरुदेशाद् यो भ्रमन् जनपदान् बहून । जातः श्रीवृद्धिसिंहस्य प्रीति-श्रद्धास्पदं परम् ॥ तेनाथाप्रतिमप्रेम्णा स तत्सूनुः स्वसन्निधौ । रक्षितः, शिक्षितः सम्यक् कृतो जैनमतानुगः ॥ दौर्भाग्यात् तच्छिशल्ये गुरु-तातौ दिवंगतौ । विमूढः स्वगृहात् सोऽथ यदृच्छया विनिर्गतः ॥ तथा च भ्रान्त्वा नैकेषु देशेषु सेवित्वा च बहून् नरान् । दीक्षितो मुण्डितो भूत्वा जातो जैन मुनिस्ततः ॥ ज्ञातान्यनेकशास्त्राणि नानाधर्ममतानि च । मध्यस्थवृत्तिना तेन तत्त्वातत्त्व गवेषिणा । अधीता विविधा भाषा भारतीया युरोपजाः । अनेका लिपयोऽप्येवं प्रत्न-नूतनकालिकाः ॥ येन प्रकाशिता नैके ग्रन्था विद्वत्प्रशंसिताः । लिखिता बहवो लेखा ऐतिह्यतथ्यगुम्फिताः ॥ स बहुभिः सुविद्वद्भिस्तन्मण्डलैश्च सत्कृतः । जिनविजयनाम्नाऽसौ ख्यातोऽभवद् मनीषिषु ॥ यस्य तां विश्रुतिं ज्ञात्वा श्रीमद्गान्धी महात्मना । आहूतः सादरं पुण्यपत्तनात् स्वयमन्यदा ॥ पुरे चाहम्मदाबादे राष्ट्रीयशिक्षणालयः । विद्यापीठ इति ख्यातः प्रतिष्ठितो यदाऽभवत् ॥ आचार्यत्वेन तत्रोच्चैर्नियुक्तः स महात्मना । रस-मुनि- निधी द्वन्दे पुरातत्त्वाख्य मन्दिरे ॥ वर्षाणामष्टकं यावत् सम्भूष्य तत् पदं ततः । गत्वा जर्मनराष्ट्रे स तत्संस्कृतिमधीतवान् ॥ तत आगत्य sa~lagna राष्ट्रकार्ये च सक्रियम् । कारावासोऽपि सम्प्राप्तो येन स्वराज्यपर्वणि ॥ क्रमात् ततो विनिर्मुक्तः स्थितः शान्तिनिकेतने । विश्ववन्द्यकवीन्द्रश्रीरवीन्द्रनाथ भूषिते ॥ सिंघी पदयुतं जैन ज्ञान पीठं तदाश्रितम् । स्थापितं तत्र सिंघी श्रीडालचन्दस्य सूनुना ॥ श्रीबहादुरसिंहेन दानवीरेण धीमता । स्मृत्यर्थं निजतातस्य जैनज्ञानप्रसारकम् ॥ प्रतिष्ठितश्च तस्यासौ पदेऽधिष्ठातृसञ्ज्ञके । अध्यापयन् वरान् शिष्यान् ग्रन्थयन् जैनवाङ्मयम् ॥ तस्यैव प्रेरणां प्राप्य श्रीसिंघीकुलकेतुना । स्वपितृश्रेयसे ह्येषा प्रारब्धा ग्रन्थमालिका ॥ अवि fari अत् वर्षाणामष्टकं पुनः । ग्रन्थमालाविकासार्थप्रवृत्तिषु प्रयस्यतः ॥ बाणे - रतं नवेन्द्रन्दे मुंबाईनगरीस्थितः । मुंशीति बिरुदख्यातः कन्हैयालालधीसखः ॥ प्रवृत्तो भारतीयानां विद्यानां पीठनिर्मितौ । कर्मनिष्ठस्य तस्याभूत् प्रयतः सफलोऽचिरात् ॥ विदुषां श्रीमतां योगात् संस्था जाता प्रतिष्ठिता । भारती य पदोपेत विद्याभवन सञ्ज्ञया ॥ आहूतः सहकाराय सुहृदा स मुनिः कृतौ । ततः प्रभृति तत्रापि सहयोगं प्रदत्तवान् ॥ तद्भवनेऽन्यदा तस्य सेवाऽधिका ह्यपेक्षिता । स्वीकृता नम्रभावेन साऽप्याचार्यपदाश्रिता ॥ नन्द-निध्यङ्के - चन्द्राब्दे वैक्रमे विहिता पुनः । एतद्ग्रन्थावलीस्थैर्यकृत् तेन नव्ययोजना ॥ परामर्शात् ततस्तस्य श्रीसिंघी कुलभास्वता । भा विद्या भावना येयं ग्रन्थमाला समर्पिता ॥ प्रदत्ता दशसाहस्री पुनस्तस्योपदेशतः । स्वपितृस्मृतिमन्दिरकरणाय सुकीर्तिना ॥ दैवादल्पे गते काले सिंधीवर्यो दिवंगतः । यस्तस्य ज्ञानसेवायां साहाय्यमकरोत् महत् ॥ पितृकार्यप्रगत्यर्थं यत्नशीलैस्तदात्मजैः । राजेन्द्रसिंहमुख्यैश्च सत्कृतं तद्वचस्ततः ॥ पुण्यश्लोक पितुर्नाना ग्रन्थागारकृते पुनः । बन्धुज्येष्ठो गुणश्रेष्ठो ह्यर्द्धलक्षं प्रदत्तवान् ॥ ग्रन्थमालाप्रसिद्ध्यर्थं पितृवत्तस्य कांक्षितम् । श्रीसिंघीबन्धुभिः सर्वे तदूगिराऽनुविधीयते ॥ विद्वजनकृताह्लादा सच्चिदानन्ददा सदा । चिरं नन्दत्वियं लोके जिनविजयभारती ॥ For Private Personal Use Only naa 2 g w 900 8 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 Page #9 -------------------------------------------------------------------------- ________________ सिंघी जैन ग्रन्थमाला अद्यावधि मुद्रित ग्रन्थनामावलि 1 मेरुतुनाचार्य रचित प्रबन्धचिन्तामणि मूलप्रन्थ. 2 पुरातनप्रबन्धसंग्रह. 3 राजशेखरसूरिरचित प्रबन्धकोश. 4 जिनप्रभसूरिकृत विविधतीर्थकल्प. 5 मेघविजयोपाध्यायविरचित देवानन्दमहाकाव्य. 6 यशोविजयोपाध्यायकृत जैनतर्कभाषा. 7 हेमचन्दाचार्यकृत प्रमाणमीमांसा. 8 भट्टाकलकदेवकृत अकलङ्कान्यत्रयी. 9 प्रबन्धचिन्तामणि-हिन्दी भाषान्तर. 10 प्रभाचन्दसूरिरचित प्रभावकचरित. 11 Life of Hemachandracharya : By Dr. G. Buhler. 12 सिद्धिचन्द्रोणध्यायरचित भानुचन्द्रगणिचरित. 13 यशोविजयोपाध्यायविरचित ज्ञानबिन्दुप्रकरण. 14 हरिषेणाचार्यकृत बृहत् कथाकोश. 15 जैनपुस्तकप्रशस्तिसंप्रहप्रथम भाग. 16 हरिभद्रसूरिविरचित धूर्ताख्यान. 17 मेघविजयोपाध्यायकृत दिग्विजयमहाकाव्य. 18 दुर्गदेवकृत रिष्टसमुच्चय. 0 संप्रति मुद्यमाण ग्रन्थनामावलि 1 खरतरगच्छगुर्वावलि. 2 कुमारपालचरित्रसंग्रह. 3 विविधगच्छीयपट्टावलिसंग्रह. 4 जैनपुस्तकप्रशस्ति संग्रह, भाग 2. 5 विज्ञप्तिलेखसंग्रह. 6 उद्द्योतनसूरिकृत कुवलयमालाकथा. 7-8 उदयप्रभसूरिकृत धर्माभ्युदयमहाकाव्य तथा कीर्तिकौमुदी आदि अन्यान्य अनेक प्रशस्त्यादि कृतिसंग्रह. 9जिनेश्वरसूरिकृत कथाकोषप्रकरण. 10 शान्याचार्यकृत न्यायावतारवार्तिकवृत्ति. 11 महामुनि गुणपालविरचित जंबूचरित्र (प्राकृत). 12 जयपाहुडनाम निमित्तशास्त्र. 13 कोऊहलविरचित लीलावती कथा (प्राकृत ). 14 गुणचन्द्रविरचित मंत्रीकर्मचन्द्रवंशप्रबन्ध. 15 नयचन्दविरचित हम्मीरमहाकाव्य. इत्यादि, इत्यादि. >> मुद्रणार्थ निर्धारित एवं सज्जीकृत ग्रन्थनामावलि 40 1 भानुचन्द्रगणिकृत विवेकविलासटीका. 2 पुरातन रास-भासादिसंग्रह. 3 प्रकीर्ण वाड्मय प्रकाश. 4 भद्रबाहुसूरिकृत भद्रबाहुसंहिता. 5 सिद्धिचन्द्रोपाध्यायविरचित वासवदत्ता टीका. 6 जयसिंहसूरिकृत धर्मोपदेशमाला. 7 देवचन्द्रसूरिकृत मूलशुद्धिप्रकरणवृत्ति. 8 रत्नप्रभाचार्यकृत उपदेशमाला टीका. 9 यशोविजयोपाध्यायकृत अनेकान्तव्यवस्था. 10 जिनेश्वराचार्यकृत प्रमालक्षण, 11 .महानिशीथसूत्र. 12 तरुणप्रभाचार्यकृत आवश्यकबालावबोध, 13 राठोड वंशावलि. 14 उपकेशगच्छप्रबन्ध, 15 सिद्धिचन्द्रकृत काव्य प्रकाशखण्डन. 16 वर्द्धमानाचार्यकृत गणरत्नमहोदधि. 17 प्रतिष्ठासोमकृत सोमसौभाग्यकाव्य. 18 नेमिचन्द्रकृत षष्ठीशतक (पृथक् पृथक् 3 बालावबोध युक्त). 19 शीलांकाचार्य विरचित महापुरुष चरित्र (प्राकृत महाग्रंथ). 20 चंदप्पहचरियं (प्राकृत ). 21 नम्मयासुंदरीकथा (प्राकृत). 22 नेमिनाह चरित्र (अपभ्रंश महाग्रंथ ). 23 उपदेश पदटीका (वर्द्धमानाचार्यकृत). 24 निर्वाणलीलावती कथा (सं. कथा ग्रंथ ). 25 सनत्कुमारचरित्र (संस्कृत काव्य ग्रंथ). 26 राजवल्लभ पाठककृत भोजचरित्र. 27 प्रमोदमाणिक्यकृत वाग्भटालंकारवृत्ति. 28 सोमदेवादिकृत विदग्धमुखमण्डनवृत्ति. 29 समयसुन्दरादिकृत वृत्तरत्नाकरवृत्ति. 30 पाण्डित्यदर्पण. 31 पुरातनप्रबन्धसंग्रह-हिन्दी भाषांतर. 32 भुवनभानुचरित्र बालावबोध, 33 भुवनसुन्दरी चरित (प्राकृत कथा) इत्यादि, इत्यादि. Page #10 -------------------------------------------------------------------------- ________________ समर्पणम् यद्विद्यासरसीमवाप्य तृषितास्तुष्टाश्च जिज्ञासव आङ्ग्ला मालव-गौर्जरा मरुजना नैकेऽपि ये मादृशाः । तस्मै दिग्विजयाख्यमर्पयति योऽम्बालालनामाऽऽदरात् श्रीविद्याविजयाय काव्यमनघं संपादकः कृत्सवित् ॥ Page #11 -------------------------------------------------------------------------- ________________ Page #12 -------------------------------------------------------------------------- ________________ anukrm| kha0 बाबूश्री बहादुर सिंहजी सिंघी .... प्रास्ताविक - मुख्यसंपादक लिखित .... प्रस्तावना ..... .... .... 1-16 दिगविजयमहाकाव्य-विषयानुक्रम pR0 1 जम्बूद्वीपवर्णनो नाम प्रथमः srgH। 1-13 9prasthAnavarNano nAma navamaH srgH| 81-93 2 zrIbharatavarNano nAma dvitIyaH srgH| 14-1910 nagaravarNano nAma dazamaH srgH| 94-103 3 कथानायकवंशमूलस्य श्रीवीरस्य भगवतो दिग्विजयवर्णनो नाम तृतीयः 11 पूर्वदिक्प्रयाणवन-भवन-नगरमार्गवर्णनो srgH। nAma ekAdazaH srgH| 104-116 20-27 4 कथानायकगुरोदिग्विजयवर्णनो नाम 12 पूर्वपत्तन-विहारनगर-श्रीचिन्तामणिचतुर्थः srgH। 28-36 पार्श्वप्रभुस्तुतिवर्णननामा द्वादशः 5 कथानायकस्य उत्तराशाविजयवर्णनो srgH। 117-125 nAma paJcamaH srgH| 8 13 श्रीतीर्थराजगिरि-श्रीगौतमस्वामि6 कथानायकस्य ईशान दिग्विजयवर्णनो नाम षष्ठः srgH। सुधर्मस्वामिस्तुतिवर्णनो नाम त्रयोदशः 49-54 7 पश्चिमदिग्विजयो नाम सप्तमः srgH। 55-66 srgH| 126-133 8 श्रीशिवपुरीस्थित-शद्वेश्वरपार्श्ववर्णनो 1 परिशिष्टम् । 134-141 नाम अष्टमः srgH। 67-80 2vishissttnaamsuuciH| 142-144 vana 0000 Page #13 -------------------------------------------------------------------------- ________________ www.jalnelibrary.org Page #14 -------------------------------------------------------------------------- ________________ kha0 बाबू श्री बहादुर सिंहजी सिंघी अने सिंघी जैन ग्रन्थ मा ला मारा अनन्य आदर्शपोषक, कार्यसहायक, उत्साहप्रेरक अने सहृदय स्नेहास्पद बाबू श्री बहादुर सिंहजी 'सिंघी, जेमणे मारी विशिष्ट प्रेरणाथी, पोताना स्वर्गवासी साधुचरित पिता श्री डालचंदजी सिंघीना पुण्य-स्मरण निमित्त, आ 'सिंघी जैन ग्रन्थ माला' नी कीर्तिकारिणी स्थापना करीने, एना निमित्त दरवर्षे हजारो रूपीआ खर्च करवानी आदर्श उदारता प्रकट करी हती; अने जेमनी आवी असाधारण ज्ञानभक्ति साथे अनन्य आर्थिक उदारवृत्ति जोईने में पण, मारा जीवननो विशिष्ट शक्तिशाली अने बहु ज मूल्यवान् अशेष उत्तर काळ, ए ग्रंथमाळाना ज विकास अने प्रकाशने माटे सर्वात्मनाए समर्पित करी दीधो; तथा जेमणे आ ग्रन्थमाळानुं विगत 13-14 वर्षोमां Aq सुंदर, समृद्ध अने सर्वादरणीय कार्यफळ आवेलुं जोईने भविष्यमां आना कार्यने वधारे प्रगतिमान् अने वधारे विस्तीर्ण रूपमा जोवानी पोताना जीवननी एक मात्र परम अभिलाषा राखी हती; अने तदनुसार, गतवर्षमा ज मारी प्रेरणा अने योजनाने अनुसरीने, प्रस्तुत ग्रंथमाळानी कार्यव्यवस्था 'भारतीय vidyAbhavana'ne समर्पित करी देवानी महती उदारता बतावीने जेमणे आना भावी अंगे निश्चिंत थवानी आशा राखी हती, ते पुण्यवान् , साहित्यरसिक, उदार आत्मा Aje have A granthay थएलुं प्रकाशन प्रत्यक्ष नजरे जोवा, आ संसारमा विद्यमान् नथी. गतवर्ष (सन् 1944) जुलाई मासनी 7 मी तारीखे, 59 वर्षनी उमरे ए महान् आत्मा आ लोकमांथी प्रस्थान करी गयो. एमना वर्गवासने एक वर्ष पूरूं थयुं छे, अने ए वर्षना अंते प्रस्तुत ग्रंथ छपाईने बहार पडे छ तेथी एमना जीवननी थोडीक सूचक हकीकत अहिं आपवामां आवे छे. + सिंधीजीना जीवन साथेना मारा खास खास स्मरणोनुं विस्तृत आलेखन में हिंदीमां कयु छ अने ते खास करीने सिंघीजीना ज 'स्मारक ग्रंथ' तरीके प्रकट करवामां आवेला 'भारतीय विद्या' नामक पत्रिकाना त्रीजा भागनी अनुपूर्तिरूपे प्रसिद्ध करवामां आव्युं छे. सिंघीजी विषे विशेष जाणवानी इच्छा वाळा वाचकोने ए ऽस्मारक ग्रंथ जोवानी भळामण छे. बाबू श्री बहादुर सिंहजीनो जन्म बंगालना मुर्शिदाबाद जिल्लामां आवेला अजीमगंज नामक स्थानमां, 'संवत् 1941 मां थयो हतो. तेओ बाबू डालचंदजी सिंघीना एक मात्र पुत्र हता. तेमनी माता मनुकुमारी अजीमगंजना ज बैद कुटुंबना बाबू जयचंदजीनी पुत्री थती हती. श्री मन्नुकुमारीनी एक व्हेन जगत्सेटने त्यां परणावेली हती अने बीजी व्हेन सुप्रसिद्ध नाहार कुटुंबमां परणावेली हती. कलकत्ताना kha0 सुप्रसिद्ध जैन स्कओण्लर अने आगेवान व्यक्ति बाबू पूरणचंदजी नाहार, बाबू बहादुर सिंहजी सिंघीना मासीआई भाई थता हता. सिंघीजीनो विवाह, बालुचर-जीआगंजना सुप्रसिद्ध धनाढ्य जैन गृहस्थ लक्ष्मीपत सिंहजीनी पौत्री अने छत्रपत सिंहजीनी पुत्री श्रीमती तिलकसुंदरी साथे संवत् 1954 मां थयो हतो. ए रीते श्री वहादुर सिंहजी सिंघीनो कौटुंबिक संबंध बंगालना खास प्रसिद्ध जैन कुटुंबो साथे गाढरीते संकळाएलो हतो. बाबू श्री बहादुर सिंहजीना पिता बाबू डालचंदजी सिंघी बंगालना जैन महाजनोमां एक बहु ज प्रसिद्ध अने ऽसच्चरित पुरुष थई गया. तेओ पोताना एकीला जात पुरुषार्थ अने उद्योगथी, एक बहु ज साधारण स्थितिना व्यापारीनी कोटिमांथी मोटा करोडाधिपतिनी स्थितिए पहोंच्या हता अने साराय बंगालमां एक सुप्रतिष्ठित अने Page #15 -------------------------------------------------------------------------- ________________ $2 सिंघी जैन ग्रन्थ माला प्रामाणिक व्यापारी तरीके तेमणे विशिष्ट ख्याति प्राप्त करी हती. एक वखते तेओ, बंगालनो सौथी मुख्य व्यापार जे जूटनो गणाय छे तेना, सौथी मोटा व्यापारी थई गया हता. तेमना पुरुषार्थथी, तेमनी व्यापारी पेढी जे हरिसिंह निहालचंदना नामे चालती हती ते बंगालमां जूटनो व्यापार करनारी देशी तथा विदेशी पेढीओमां सौथी मोटी पेढी गणाती थई हती. बाबू डालचंदजी सिंघीनो जन्म संवत् 1921 मां थयो हतो, अने 1935 मां तेमनुं श्री मनुकुमारी साथे लग्न थयु. 14-15 वर्षनी उम्रमां डालचंदजीए पोताना पितानी दुकाननो कारभार, जे ते वखते बहु ज साधारण रूपमा चालतो हतो, ते हाथमां लीधो. तेओ अजीमगंज छोडी कलकत्ते आव्या अने त्यां पोतानी होशियारी अने खंतवडे ए कारभारने धीमे धीमे खूब ज वधार्यो अने अंते तेने एक सौथी मोटी फर्मना रूपमा स्थापित को. कलकत्तामा ज्यारे जूट बेलर्स एसोसीएशननी स्थापना थई त्यारे बाबू डालचंदजी सिंघीने तेना सौथी पहेला presIDenTa बनाववामां आव्या हता. जूटना व्यापारमा आवी रीते सौथी मोटुं स्थान मेळवीने पछी तेमणे पोतानुं लक्ष्य बीजा बीजा उद्योगो तरफ पण दोरव्यु. एक तरफ तेमणे मध्यप्रांतोमां आवेला कोरीया स्टेटमां कोलसानी खाणोना उद्योगनो पायो नांख्यो अने बीजी तरफ दक्षिणना शकति अने अकलतरानां राज्योमा आवेली चूनाना पत्थरोनी खाणोना, तेम ज बेळगाम, सावंतवाडी, इचलकरंजी जेवा स्थानोमां आवेली 'bokasAiTa'nI खाणोना विकासनी शोध करवा पाछळ पोतानुं लक्ष्य परोठ्यु. कोलसाना उद्योग अर्थे तेमणे 'मेसर्स डालचंद वहादुरसिंह' ए नामथी नवी पेढीनी स्थापना करी जे आजे हिंदुस्थानमा एक अग्रगण्य पेढी गणाय छे. ए उपरांत तेमणे बंगालना चोवीस परगणा, रंगपुर, पूर्णीया अने मालदहा विगेरे जिल्लाओमां मोटी जमीनदारी पण खरीद करी अने ए रीते बंगालना नामांकित जमीनदारोमां पण तेमणे पोतानुं खास स्थान प्राप्त कयु. बाबू डालचंदजीनी आवी सुप्रतिष्ठा केवळ व्यापारिक क्षेत्रमा ज मर्यादित न्होती. तेओ पोतानी उदारता अने धार्मिकता माटे पण एटला ज सुप्रसिद्ध हता-तेमनी परोपकारवृत्ति पण तेटली ज प्रशंसनीय हती. परंतु, परोपकारसुलभ प्रसिद्धिथी तेओ प्रायः दूर रहेता हता. घणा भागे तेओ गुप्तरीते ज अर्थिजनोने पोतानी उदारतानो लाभ आपता. तेमणे पोताना जीवनमां लाखोन दान कयु हशे पण तेनी प्रसिद्धि के नोंध तेमणे भाग्ये ज करवा इच्छी हशे. तेमना सुपुत्र बाबू श्री बहादुर सिंहजीए प्रसंगोपात्त चर्चा करतां जणाव्युं हतुं, के तेओ जे काई दान आदि करता, तेनी खबर तेमने पोताने (पुत्रने) पण भाग्ये ज थती. आथी तेमना जाहेर दानो अंगेनी मात्र नीचेना 2-4 प्रसंगोनी ज माहिती मळी शकी हती. ___ सन 1926 मा 'चित्तरंजन सेवा सदन' माटे कलकत्तामा फाळो करवामां आव्यो त्यारे एक वार खूद महात्माजी एमना मकाने गया हता अने ते वखते तेमणे वगर मांग्ये ज महात्माजीने ए कार्य माटे 10000 रुपीया आप्या हता 1917 मां कलकत्तामां गवन्मेंट hAusa'nA मेदानमां, लओण्र्ड कार्माइकलना आश्रय नीचे रेडक्रओण्स माटे एक मेळावडो थयो हतो तेमा तेमणे 21000 रुपीया आप्या हता. तेम ज प्रथम महायुद्ध वखते तेमणे 3,00,000 रुपीआना 'वओण्र बओण्ण्डस्' खरीद करीने ए प्रसंगे सरकारने फाळामां मदद करी हती. पोतानी छेल्ली अवस्थामा तेमणे पोताना निकट कुटुंबीजनो-के जेमनी आर्थिक स्थिति बहु ज साधारण प्रकारनी हती तेमने-रुपीआ 12 लाख व्हेंची आपवानी तेमणे व्यवस्था करी हती जेनो अमल तेमना सुपुत्र बाबु बहादुर सिंहजीए को हतो. ___ बाबू डालचंदजीनुं गार्हस्थ्य जीवन बहु ज आदर्शरूप हतुं. तेमना धर्मपत्नी श्रीमती मन्नुकुमारी एक आदर्श अने धर्मपरायण पत्नी हता. पति पत्नी बने सदाचार, सुविचार अने सुसंस्कारनी मूर्ति जेवा हता. डालचंदजीनं जीवन बहु ज सादं अने साधुत्व भरेलु हतुं. व्यवहार अने व्यापार बनेमां तेओ अत्यंत प्रामाणिक अने नीति पूर्वक वर्तनारा हता. स्वभावे तेओ खूब ज शान्त अने निरभिमानी हता. ज्ञानमार्ग उपर तेमनी UMDI श्रद्धा हता. तत्त्वज्ञान विषयक पुस्तकोर्नु वाचन अने श्रवण तेमने अत्यंत प्रिय हतुं. क्रिस्न नगर कओण्लेजना एक अध्यात्मलक्षी बंगाली प्रोफेसर Page #16 -------------------------------------------------------------------------- ________________ sva0 बाबू श्री बहादूर सिंहजी सिंघी Fa नामे बाबू ब्रजलाल अधिकारी - जेओ योगविषयक प्रक्रियाना अच्छा अभ्यासी अने तत्त्वचिंतक हता - तेमना सहवासथी बाबू डालचंदजीने पण योगनी प्रक्रिया तरफ खूब रुचि थई गई हती अने तेथी तेमणे तेमनी पासेथी ए विषयनी केटलीक खास प्रक्रियाओनो ऊंडो अभ्यास पण कर्यो हतो. शारीरिक स्वास्थ्य अने मानसिक पावित्र्यनो जेनाथी विकास थाय एवी, केटलीक व्यावहारिक जीवनने अत्यंत उपयोगी यौगिक प्रक्रियाओनो तेमणे पोताना पत्नी तेम ज पुत्र-पुत्री आदिने पण अभ्यास करवानी प्रेरणा करी हती. जैन धर्मना विशुद्ध तत्त्वोना प्रचार अने सर्वोपयोगी जैन साहित्यना प्रसार माटे पण तेमने खास रुचि रहेती हती अने पंडितप्रवर सुखलालजीना परिचयमां आव्या पछी, ए कार्य माटे कांईक विशेष सक्रिय प्रयत्न करवानी तेमनी सारी उत्कंठा जागी हती. कलकत्तामा 2-4 लाखना खर्चे आ कार्य करनारुं कोई साहित्यिक के शैक्षणिक केन्द्र स्थापि करवानी योजना तेओ विचारी रह्या हता, ए दरम्यान सन् 1927 ( वि. सं. 1984 ) मां कलकत्तामां तेमनो स्वर्गवास यो. बाबू डालचंदजी सिंघी, पोताना समयना बंगाल निवासी जैन समाजमां एक अत्यंत प्रतिष्ठित व्यापारी, दीर्घदर्शी उद्योगपति, मोटा जमीनदार, उदारचित्त सद्गृहस्थ अने साधुचरित सत्पुरुष हता. तेओ पोतानी ए सर्व संपत्ति अने गुणावत्तानो समग्र वारसो पोताना एक मात्र पुत्र बाबू बहादुर सिंहजी ने सोंपता गया, जेमणे पोताना पुण्यश्लोक पितानी स्थूल संपत्ति अने सूक्ष्म सत्कीर्ति बनेने घणी सुंदर रीते वधारीने पिता करतांय सवाई श्रेष्ठता मेळवावानी विशिष्ट प्रतिष्ठा प्राप्त करी. - बाबू श्री बहादुर सिंहजीमां पोताना पितानी व्यापारिक कुशळता, व्यावहारिक निपुणता अने सांस्कारिक सन्निष्ठा तो संपूर्ण अंशे वारसागतरूपे उतरेली हती ज परंतु ते उपरांत तेमनामां बौद्धिक विशदता, कलात्मक रसिकता अने विविध विषय ग्राहिणी प्राञ्जल प्रतिभानो पण उच्च प्रकारनो सन्निवेश भयो हतो अने तेथी तेओ एक असाधारण व्यक्तित्व धरावनार महानुभावोनी पंक्तिमा स्थान प्राप्त करवानी योग्यता मेळत्री शक्या हता. तेओ पोताना पिताना एक मात्र पुत्र होवाथी तेमने पिताना विशाळ कारभारमां नानपणथी ज लक्ष्य आपवानी फरज पडी हती अने तेथी तेओ हाईस्कूलनो अभ्यास पूरो करवा सिवाय कओण्लेजनो विशेष अभ्यास करवानो अवसर मेळवी शक्या न हता. छतां तेमनी ज्ञानरुचि बहु ज तीव्र होवाथी, तेमणे पोतानी मेळे जं, विविध प्रकारना वांचननो अभ्यास खूब ज वधायें तो अने तेथी तेओ इंग्रेजी उपरांत, बंगाली, हिंदी, गुजराती भाषाओ पण खूब सरस जाणता हता अने ए भाषाओमां लखाएलां विविध पुस्तकोना वाचनमां सतत निमग्न रहेता हता. नानपणथी ज तेमने प्राचीन वस्तुओना संग्रहनो भारे शोख लागी गयो हतो अने तेथी तेओ जूना शिक्काओ, चित्रो, मूर्तिओ अने तेवी बीजी बीजी चीजोनो संग्रह करवाना अत्यंत रसिक थई गया हता. झवेरातनो पण ते साथे तेमनो शोख खूब बध्यो अने तेथी तेओ ए विषयमां पण खूब ज निष्णात थई गया हता. एना परिणामे तेमणे पोतानी पासे शिक्काओ, चित्रो, हस्तलिखित बहुमूल्य पुस्तको विगेरेनो जे अमूल्य संग्रह भेगो कर्यो हतो ते आजे हिंदुस्थानना गण्या गांठ्या एवा संग्रहोमां एक महत्त्वनुं स्थान प्राप्त करे तेत्रो छे. तेमनो प्राचीन शिक्काओनो संग्रह तो एटलो बधो विशिष्ट प्रकारनो छे के जेथी आखी दुनियामां तेनुं त्रीजुं के चोथुं स्थान आवे तेम छे. तेओ ए विषयमा एटला निपुण थई गया हता के मोटा मोटा म्युजिअमोना सरकारी क्युरेटरो पण वारंवार तेमनी सलाह अने अभिप्राय मेळवावा अर्थे तेमनी पासे आवता जता. ओ पोताना एवा उच्च सांस्कृतिक शोखने ठईने देश-विदेशनी आवी सांस्कारिक प्रवृत्तिओ माटे कार्य करती अनेक संस्थाओना सदस्य विगेरे बन्या हता. दाखला तरीके-रओण्यल एशियाटिक सोसायटी ओण्फ बेंगाल, amerikana For Private Personal Use Only Page #17 -------------------------------------------------------------------------- ________________ 46 सिंघी जैन ग्रन्थ माला ज्यओण्ग्रओण्फिकल सोसायटी न्युयार्क, बंगीय साहित्यपरिषद् कलकत्ता, न्युमेस्मेटिक सोसायटी ओण्फ इन्डिया विगेरे अनेक प्रसिद्ध संस्थाओना तेओ उत्साही सभासद हता. साहित्य अने शिक्षण विषयक प्रवृत्ति करनारी जैन तेम ज जैनेतर अनेक संस्थाओने तेमणे मुक्त मने दान आपी ए विषयोना प्रसारमा पोतानी उत्कट अभिरुचिनो उत्तम परिचय आप्यो हतो. तेमणे आवी रीते केट-केटली संस्थाओने आर्थिक सहायता आपी हती तेनी संपूर्ण यादी मळी शकी नथी. तेमनो खभाव आवां कार्योमां प्रायः मौन धारण करवानो हतो अने ए माटे पोतानी प्रसिद्धि करवानी तेओ आकांक्षा होता राखता. तेमनी साथे कोई वखते प्रसंगोचित वार्तालाप थतां आवी बाबतनी जे आडकतरी माहिती मळी शकी तेना आधारे तेमनी पासेथी आर्थिक सहायता मेळवनारी केटलीक संस्थाओनां नामो विगेरे आ प्रमाणे जाणी शकायां छहिंदु ऐकेडेमी, दोलतपुर (बंगाल), ru0 15000) कलकत्ता-मुर्शिदाबादना जैन मन्दिरो, 11000) तरक्की-उर्दू बंगाला, 5000) __ जैनधर्म प्रचारक सभा, मानभूम, 5000) हिंदी साहित्य परिषद् भवन ( इलाहाबाद ), 12500) जैन भवन, कलकत्ता, 15000) विशुद्धानंद सरस्वती मारवाडी haoNspITala, कलकत्ता, 10000) जैन पुस्तक प्रचार मंडल, आगरा, 7500) एक मेटर्निटीहोम, कलकत्ता, 2500) जैन मन्दिर, आगरा, 3500) बनारस हिंदु युनिवर्सिटी, 2500) जैन हाईस्कूल, अंबाला, 2100) जीयागंज हाइस्कूल, 5000) जैन गुरुकुळ, पालीताणा, 11000) जीयागंज लंडनमिशन haoNspITala, 6000) jaina प्राकृत् कोष माटे, 2500) ए उपरांत हजार-हजार पांचसो-पांचसोनी नानी रकमो तो तेमणे सेंकडोनी संख्यामां आपी छे जेनो सरवाळो लाख-दोढ लाख जेटलो थवा जाय. साहित्य अने शिक्षणनी प्रगति माटे सिंघीजीनो जेटलो उत्साह अने उद्योग हतो तेटलो ज सामाजिक प्रगति माटे पण ते हतो. अनेकवार तेमणे आवी सामाजिक सभाओ विगेरेमा प्रमुख तरीके भाग लईने पोतानो ए विषेनो आन्तरिक उत्साह अने सहकारभाव प्रदर्शित को हतो. जैन श्वेतांबर कओण्न्फरन्सना सन् 1926 मां मुबईमा भराएला खास अधिवेशनना तेओ प्रमुख बन्या हता. उदयपुर राज्यमां आवेला केशरीयाजी तीर्थना वहीवटना विषयमा स्टेट साथे जे झघडो उभो थयो हतो तेमां तेमणे सौथी वधारे तन, मन अने धननो भोग आप्यो हतो. आ रीते तेओ जैन समाजना हितनी प्रवृत्तियोमा यथायोग्य संपूर्ण सहयोग आपता हता परंतु ते साथे तेओ सामाजिक मूढता अने सांप्रदायिक कट्टरताना पण पूर्ण विरोधी हता. बीजा बीजा धनवानो के आगेवानो गणाता रूढीभक्त जैनोनी माफक तेओ संकीर्ण मनोवृत्ति के अन्धश्रद्धा पोषक विकृत भक्तिथी सर्वथा पर हता. आचार, विचार के व्यवहारमा तेओ बहु ज उदार अने विवेकशील हता. . तेमन गृहस्थ तरीकेन जीवन पण बहु ज सादं अने सात्त्विक हतुं. बंगालना जे जातना नवाबी गणाता वातावरणमां तेओ जन्म्या हता अने उछा हता ते वातावरणनी तेमना जीवन उपर कशी जखराब असर थई न हती अने तेओ लगभग ए वातावरणथी तद्दन अलिप्त जेवा हता. आटला मोटा श्रीमान् होवा छतां, श्रीमंताइना खोटा विलास के मोटा आडंबरथी तेओ सदा दूर रहेता हता. दुर्व्यय अने दुर्व्यसन प्रत्ये तेमनो भारे तिरस्कार हतो. तेमनी स्थितिना धनवानो ज्यारे पोताना मोज-शोख, आनन्द-प्रमोद, विलास-प्रवास, समारंभ-महोत्सव इत्यादिमां लाखो रुपीया उडावता होय छे त्यारे सिंघीजी तेनाथी तद्दन विमुख रहेता हता. तेमने शोख मात्र सारा वाचननो अने कलामय वस्तुओ जोवा-संग्रहबानो हतो. ज्यारे जुओ त्यारे, तेओ पोतानी गादी उपर बेठा बेठा साहित्य, इतिहास, स्थापत्य, चित्र, विज्ञान, Page #18 -------------------------------------------------------------------------- ________________ sva0 बाबू श्री बहादूर सिंहजी सिंघी 65 भूगोल के भूगर्भविधाने लगतां सामयिको के पुस्तको वांचता ज सदा देखाता हता. पोताना एवा विशिष्ट वाचनना शोखने ली तेओ इंग्रेजी, बंगाली, हिंदी, गुजराती आदिमां प्रकट थता उच्च कोटिना, उक्त विषयोने लगता विविध प्रकारनां सामयिक patro ane jarnalas Adi niyamita मंगावता रहेता हता. आर्ट, ArkioNlaoNjI, एपीग्राफी, न्युमेस्मएण्टिक, ज्योग्रओण्फी, आइकोनोग्रओण्फी, हिस्टरी अने माइनींग आदि विषयोनां पुस्तकोनी तेमणे पोतानी पासे एक सारी सरखी लाइब्रेरीज बनावी लोधी हती. ओ स्वभावे एकान्तप्रिय अने अल्पभाषी हता. नकामी वातो करवा तरफ के गप्पांसप्पां मारवा तरफ तेमने बहु ज अभाव हतो. पोताना व्यावसायिक व्यवहारनी के विशाळ कारभारनी बाबतोमां पण तेओ बहु ज मितभाषी हता. परंतु ज्यारे तेमना प्रिय विषयोनी - जेवा के स्थापत्य, इतिहास, चित्र, शिल्प आदिनी - चर्चा जो नीकळी होय तो तेमां तेओ एटला निमग्न थई जता के कलाकोना कलाको वही जता तो पण तेओ तेथी थाकता नहीं के कंटाळता नहीं. तेमनी बुद्धि अत्यंत तीक्ष्ण हती. कोई पण वस्तुने समजवामां के तेनो मर्म पकडवामां तेमने कशी वार न लागती. विज्ञान अने तत्त्वज्ञाननी गंभीर बाबतो पण तेओ सारी पेठे समजी शकता हता अने तेमनुं मनन करी तेमने पचावी शकता हता. तर्क अने दलीलमां तेओ मोटा मोटा कायदा शास्त्रीओने पण AMTI देता. तेम ज गमे तेवो चालाक माणस पण तेमने पोतानी चालाकीथी चकित के मुग्ध बनावी शके तेम न हतुं. पोताना सिद्धान्त के विचारमां तेओ खूब ज मक्कम रहेवानी प्रकृतिना हता. एक वार विचार नक्की कर्या पछी अने कार्यनो स्वीकार कर्या पछी तेमांथी चलित थवानुं तेओ बिल्कुल पसंद करता नहीं. व्यवहारमां तेओ बहु ज प्रामाणिक रहेवानी वृत्तिवाळा हता. बीजा बीजा धनवानोनी माफक व्यापारमां दगाफटका के साच-झूठ करीने धन मेळववानी तृष्णा तेमने यत्किंचित् पण थती न हती. तेमनी आवी व्यावहारिक प्रामाणिकताने लक्षीने इंग्लेंडनी मर्केंटाईल बेंकनी डओण्यरेक्टरोनी बओण्र्डे पोतानी कलकत्तानी शाखानी बओण्र्डमां, एक डायरेक्टर थवा माटे तेमने खास विनंती करी हती के जे मान ए पहेलां कोई पण हिंदुस्थानी व्यापारीने मळ्युं न होतं. प्रतिभा अने प्रामाणिकता साथे तेमनामां योजनाशक्ति पण घणी उच्च प्रकारनी हती. तेमणे पोतानी ज स्वतंत्र बुद्धि अने कुशळता द्वारा एक तरफ पोतानी घणी मोटी जमीनदारीनी अने बीजी तरफ कोलीयारी विगेरे माइनींगना उद्योगनी जे सुव्यवस्था अने सुघटना करी इती ते जोईने ते ते विषयना ज्ञाताओ चकित थता हता. पोताना घरना नानामां नाना कामथी ते छेक कोलीयारी जेवा मोटा कारखाना सुधीमां के ज्यां हजारो माणसो काम करता होयबहु ज नियमित, व्यवस्थित अने सुयोजित रीते काम चाल्यां करे तेवी तेमनी सदा व्यवस्था रहेती हती. छेक दरवानथी लई पोताना समोवडीया जेवा समर्थ पुत्रो सुधीमां एक सरखं उच्च प्रकारनुं शिस्त- पालन अने शिष्ट- आचरण तेमने त्यां देखातुं हतुं. - सिंघीजीमा आवी समर्थ योजकशक्ति होवा छतां - अने तेमनी पासे संपूर्ण प्रकारनी साधनसंपन्नता होवा छतां, तेओ धमालवाळा जीवनथी दूर रहेता हता अने पोताना नामनी जाहेरातने माटे के लोकोमा मोटा माणस गणावानी खातर तेओ तेवी कशी प्रवृत्ति करता न हता. रावबहादुर, राजाबहादुर के सर-नाईट विगेरेना सरकारी खेताबो धारण करवानी के काउन्सीलोमा जई ओण्नरेबल मेंबर बनवानी तेमने क्यारेय इच्छा थई न हती. एवी खाली आडम्बरवाळी प्रवृत्तिमां पैसानो दुर्व्यय करवा करतां तेओ सदा साहित्योपयोगी अने शिक्षणोपयोगी कार्योंमां पोताना धननो सदूव्यय करता हता. भारतवर्षनी प्राचीन कळा अने तेने लगती प्राचीन वस्तुओ तरफ तेमनो उत्कट अनुराग हतो अने तेथी ते माटे तेणे लाखो रुपया खर्च्या हता. For Private Personal Use Only Page #19 -------------------------------------------------------------------------- ________________ सिंघी जैन ग्रन्थ माला सिंधीजी साथेनो मारो प्रत्यक्ष परिचय सन् 1930 मां शरु थयो हतो. तेमनी इच्छा पोताना सद्गत पुण्य "श्लोक पिताना स्मारकमां जैन साहित्यनो प्रसार अने प्रकाश थाय तेवी कोई विशिष्ट संस्था स्थापन करवानो हतो. मारा जीवनना सुदीर्घकालीन सहकारी, सहचारी अने सन्मित्र पंडितप्रवर श्री सुखलालजी, जेओ बाबू श्री डालचंदजीना विशेष श्रद्धाभाजन होई श्री बहादर सिंहजी पण एमनी उपर तेटलो ज विशिष्ट सदभाव धरावता हता, एमना परामर्श अने प्रस्तावथी, तेमणे मने ए कार्यनी योजना अने व्यवस्था हाथमा लेवानी विनंति करी अने में पण पोताने अभीष्टतम प्रवृत्तिना आदर्शने अनुरूप उत्तम कोटिना साधननी प्राप्ति थती जोई तेनो सहर्ष अने सोल्लास स्वीकार कर्यो. सन् 1931 ना प्रारंभ दिवसे, विश्ववंद्य कवीन्द्र श्री रवीन्द्रनाथ टागोरना विभूतिविहारसमा विश्वविख्यात शान्तिनिकेतनना विश्वभारती-विद्याभवनमां 'सिंघी जैन jJAnapITha'nI स्थापना करी अने त्यां जैन साहित्यना अध्ययन-अध्यापन अने संशोधन-संपादन आदिनुं कार्य चालु क्यु. आ विषनी केटलीक प्राथमिक हकीकत, आ ग्रंथमाळाना सौथी प्रथम प्रकट थएला 'प्रवन्धचिन्तामणि' नामना ग्रंथनी प्रस्तावनामां में आपेली छे, तेथी तेनी अहिं पुनरुक्ति करवानी जरुर नथी. सिंघीजीए मारी प्रेरणाथी, 'सिंघी जैन ज्ञान pITha'nI स्थापना साथे, जैन साहित्यना उत्तमोत्तम ग्रन्थरनोने आधुनिक शास्त्रीय पद्धतिए सुन्दर रीते संशोधित-संपादित करी-करावी प्रकट करवा माटे अने तेम करी जैन साहित्यनी सार्वजनिक प्रतिष्ठा स्थापित करवा माटे, आ 'सिंघी जैन ग्रन्थ माळा' प्रकट करवानी विशिष्ट योजनानो पण स्वीकार कर्यो अने ए माटे आवश्यक अने अपेक्षित अर्थव्यय करवानो उदार उत्साह प्रदर्शित कर्यो. - प्रारंभमां, शान्तिनिकेतनने लक्षीने एक 3 वर्षनो कार्यक्रम घडी काढवामां आव्यो अने ते प्रमाणे त्यां कामनो प्रारंभ करवामां आव्यो. परंतु ए 3 वर्षना अनुभवना अंते शान्तिनिकेतन मने मारा पोताना कार्य अने खास्थ्यनी दृष्टिए बराबर अनुकूळ न लागवाथी, अनिच्छाये मारे ए स्थान छोडवू पड्युं अने अमदाबादमां, गुजरात विद्यापीठना सान्निध्यमां 'अ ने कान्त विहार' बनावी त्यां आ कार्यनी प्रवृत्ति चालु राखी. आ ग्रन्थमाळामां प्रकट थएला ग्रन्थोनी उत्तम प्रशंसा, प्रसिद्धि अने प्रतिष्ठा थएली जोईने सिंघीजीनो उत्साह खूब वध्यो अने तेमणे ए अंगे जेटलो खर्च थाय तेटलो खर्च करवानी अने जेम बने तेम वधारे ग्रन्थो प्रकट थरला जोवानी पोतानी उदार मनोवृत्ति मारी आगळ वारंवार प्रकट करी. हुं पण तेमना एवा अपूर्व उत्साहथी प्रेराई यथाशक्ति आ कार्यने वधारे-ने-वधारे वेग अने विस्तार आपवा माटे प्रयत्नवान् रहेतो. सन 1938 ना जुलाईमां, मारा परम सुहृद् श्रीयुत कन्हैयालाल माणेकलाल मुंशीनो-जेओ ते वखते मुंबईनी "kA~gresa गवन्मेंटना गृहमंत्रीना उच्च पद पर अधिष्ठित हता-अकस्मात् एक पत्र मने मळ्यो जेमा एमणे सूचव्यु हतुं के ऽसेठ मुंगालाल गोएनकाए बे लाख रुपीयानी एक उदार रकम एमने सुप्रत करी छे जेनो उपयोग भारतीयविद्याओना कोई विकासात्मक कार्य माटे करवानो छे अने ते माटे विचार-विनिमय करवा तेम ज तदुपयोगी योजना घडी काढवा अंगे मारी जरूर होवाथी मारे तरत मुंबई Avaq विगेरे'. तदनुसार I तरत मुंबई आव्यो अने अमे बन्नेए साथे बेसी ए योजनानी रूपरेखा तैयार करी; अने ते अनुसार, संवत् 1995 नी कार्तिक सुदी पूर्णिमाना दिवसे श्री मुंशीजीना निवासस्थाने 'भारतीय विद्याभवन' नी, एक मोटा समारंभसाथे स्थापना करवामां आवी. भवनना विकास माटे श्रीमुंशीजीनो अथक उद्योग, अखंड उत्साह अने उदार आत्मभोग जोई, मने पण एना कार्यमा यथायोग्य सहकार आपवानी पूर्ण उत्कंठा थई अने हुं तेनी आंतरिक व्यवस्थामा प्रमुखपणे भाग लेवा लाग्यो. भवननी विविध प्रवृत्तिओमां साहित्य प्रकाशन संबंधी जे एक विशिष्ट प्रवृत्ति स्वीकारवामां आवी हती ते मारी आ Page #20 -------------------------------------------------------------------------- ________________ sva0 बाबू श्री बहादुर सिंह जी सिंघी 67 ग्रंथमाळाना कार्य साथे एक प्रकारे परस्पर सहायक स्वरूपनी ज प्रवृत्ति होवाथी, मने ए पूर्व-अंगीकृत कार्यमा बाधक न थतां उलटी साधक ज जणाई अने तेथी में एमां यथाशक्ति पोतानी विशिष्ट सेवा आपवानो निर्णय को. सिंधीजीने ए बधी वस्तुस्थितिनी जाण करवामां आवतां तेओ पण भवनना कार्यमां रस धरावता थया अने एना संस्थापक-सदस्य बनी एना कार्य माटे पोतानी पूर्ण सहानुभूति प्रकट करी. जेम में उपर जणाव्युं छे तेम, ग्रंथमाळाना विकास माटे सिंघीजीनो उत्साह अत्यंत प्रशंसनीय हतो अने तेथी हु~ पण मारा स्वास्थ्य विगेरेनी कशी दरकार राख्या वगर, ए कार्यनी प्रगति माटे सतत प्रयत्न कर्या करतो हतो. परंतु प्रन्थमाळानी व्यवस्थानो सर्व भार, मारा एकलाना पंड उपर ज आश्रित थईने रहेलो होवाथी, मारु शरीर ज्यारे ए व्यवस्था करतुं अटकी जाय, त्यारे एनी शी स्थिति थाय तेनो विचार पण मने वारंवार थयां करतो हतो. बीजी बाजु सिंधीजीनी पण उत्तरावस्था होई तेओ वारंवार अस्वस्थ थवा लाग्या हता अने तेओ पण जीवननी अस्थिरतानो आभास अनुभववा लाग्या हता. एटले ग्रन्थमाळाना भावी विषे कोई स्थिर अने सुनिश्चित योजना घडी काढवानी कल्पना हु~ कर्या करतो हतो. भवननी स्थापना थयां पछी 3-4 वर्षमा ज एना कार्यनी विद्वानोमां सारी पेठे प्रसिद्धि अने प्रतिष्ठा जामवा लागी हती अने विविध विषना अध्ययन-अध्यापन अने साहित्यना संशोधन-संपादन- कार्य सारी पेठे आगळ वधवा लाग्युं हतुं, ए जोई सुहृदर श्रीमुंशीजीनी खास आकांक्षा थई के सिंघी जैन ग्रन्धमाळानी कार्यव्यवस्थानो संबंध जो भवन साथे जोडी देवामां आवे तो तेथी परस्पर बनेना कार्यमां सुंदर अभिवृद्धि थवा उपरांत ग्रन्थमालाने स्थायी स्थान मळशे अने भवनने विशिष्ट प्रतिष्ठानी प्राप्ति थशे: अने ए रीते भवनमां जैन शास्त्रोना अध्ययननं अने जैन साहित्यना प्रकाशन- एक अद्वितीय केन्द्र बनशे. श्रीमुंशीजीनी ए शुभाकांक्षा, ग्रन्थमाळा विषेनी मारी भावी चिंतानी योग्य निवारक लागी अने तेथी हु~ ते विषेनी योजनानो विचार करवा लाग्यो. यथावसर सिंधीजीने में श्रीमुंशीजीनी आकांक्षा अने मारी योजना सूचित करी. तेओ भा. वि. भ. ना स्थापक-सदस्य हता ज अने तदुपरान्त श्रीमुंशीजीना खास स्नेहास्पद मित्र पण हता; तेथी तेमने पण ए योजना वधावी लेवा लायक लागी. पण्डितप्रवर श्रीसुखलालजी जेओ आ ग्रन्थमाळाना आरंभथी ज अंतरंग हितचिंतक अने सक्रिय-सहायक छे तेमनी साथे पण ए योजना संबधे में उचित परामर्श कर्यो अने संवत् 2001 ना वैशाख सुदमां (मे, सन 1943) सिंघीजी कार्यप्रसंगे मुंबई आवेला त्यारे, परस्पर निर्णीत विचार-विनिमय करी, आ ग्रन्थमाळानी प्रकाशन संबंधी सर्व व्यवस्था भवनने वाधीन करवामां आवी. सिंधीजीए, ए उपरान्त, ते अवसरे मारी प्रेरणाथी भवनने बीजा 10 हजार रुपीआनी उदार रकम पण आपी जेना वडे भवनमा तेमना नामनो एक हओण्ल बंधाववामां आवे अने तेमां प्राचीन वस्तुओ तेम ज चित्र विगेरेनो संग्रह राखवामां आवे. भववनी प्रबंधक समितिए सिंघीजीना आ विशिष्ट अने उदार दानना प्रतिघोषरूपे भवनमा प्रचलित 'जैन शास्त्रशिक्षण' विभागने स्थायीरूपे 'सिंघी जैन शास्त्रशिक्षा पीठ' ना नामे प्रचलित राखबानो सविशेष निर्णय को. ग्रंथमाळाना जनक अने परिपालक सिंघीजीए, प्रारंभथी ज एनी सर्व प्रकारनी व्यवस्थानो भार मारा 'उपर मुकीने तेओ तो फक्त खास एटली ज आकांक्षा राखता हता के ग्रन्थमाळामां केम वधारे ग्रन्थो प्रकट थाय अने केम तेमनो वधारे प्रसार थाय. तेमना जीवननी एक मात्र ए ज परम अभिलाषा हती के आ ग्रन्थमाळा द्वारा जेटला बने तेटला सारा सारा अने महत्त्वना ग्रन्थो जल्दी जल्दी प्रकाशित थाय अने जैन साहित्यनो खूब प्रसार थाय. ए अंगे जेटलो खर्च थाय तेटलो ते बहु ज उत्साहथी आपवा उत्सुक हता. भवनने ग्रंथमाळा समर्पण करती वखते तेमणे मने का के-'अल्यार सुधी तो वर्षमा सरेरास 3-4 ग्रंथो प्रकट थता आव्या छे परंतु जो आप प्रकाशित करी शको तो, दरमहिने बब्बे ग्रंथो पण प्रकाशित थता जोई हुंधराउं तेम नथी. ज्यां सुधी आपनी 2 Page #21 -------------------------------------------------------------------------- ________________ से सिंघी जैन ग्रन्थ माला अने मारी जींदगी छे त्यां सुधी, जेटलुं साहित्य प्रकट करवा-कराववानी आपनी इच्छा होय ते प्रमाणेनी आप व्यवस्था करो. मारा तरफथी पैसानो संकोच आपने जराय नहीं जणाय'. जैन साहित्यना उद्धार माटे आवी उत्कट आकांक्षा अने आवी उदार चित्तवृत्ति धरावनार दानी अने विनम्र पुरुष, में मारा जीवनमां बीजो कोई नथी जोयो. पोतानी हयाती दरम्यान तेमणे मारा हस्तक ग्रन्थमाळा खाते लगभग 75000 पोणोलाख रुपीआ खर्च कर्या हशे; परंतु ए 15 वर्षना गाळा दरम्यान तेमणे एकवार पण मने एम नथी पूछ्यु के कई रकम कया ग्रन्थ माटे खर्च करवामां आवी छे के कया ग्रन्थना संपादन माटे कोने शुं आपवामां आव्युं छे. ज्यारे ज्यारे हुं प्रेस इत्यादिना वीलो तेमनी उपर मोकलतो त्यारे त्यारे, तेओ ते मात्र जोईने ज ओण्फिसमां ते रकम चुकववाना शेरा साथे मोकली देता. हु~ तेमने कोई बीलनी विगत संमजाववा इच्छतो, तो पण तेओ ते विषे उत्साह न बतावता अने एनाथी विरुद्ध ग्रन्थमाळानी साइझ, टाईप, प्रीटींग, बाइंडींग, हेडींग आदिनी बाबतमा तेओ खूब झीणवटथी विचार करता रहेता अने ते अंगे विस्तारथी चर्चा पण करता. तेमनी आवी अपूर्व ज्ञाननिष्ठा अने ज्ञानभक्तिए ज मने तेम कर्यो अने तेथी हु~ यत्किंचित् आ जातनी ज्ञानोपासना करवा समर्थ थयो. उक्त रीते भवनने ग्रन्थमाळा समर्पित कर्या बाद, सिंघीजीनी उपर जणावेली उत्कट आकांक्षाने अनुलक्षीने मने प्रस्तुत कार्यमाटे वधारे उत्साह थयो अने जो के मारी शारीरिक स्थिति, ए कार्यना अविरत श्रमथी प्रतिदिन वधारे-नवधारे झडपथी क्षीण थती जाय छे, छतां में एना कार्यने वधारे वेगवान् अने वधारे विस्तृत बनाववानी दृष्टिए केटलीक विशिष्ट योजना करवा मांडी, अने संपादनना कार्यमां वधारे सहायता मळे ते माटे केटलाक विद्वानोना नियमित सहयोगनी पण व्यवस्था करवा मांडी. अनेक नाना-मोटा ग्रन्थो एक साथे प्रेसमां छापवा आप्या अने बीजा तेवा अनेक नवा नवा ग्रन्थो छपावा माटे तैयार करवा मांड्या. जेटला ग्रन्थो अत्यार सुधीमां कुल प्रकट थया हता तेटला ज बीजा ग्रन्थो एक साथे प्रेसमां छपावा शुरु थया अने तेथी पण बमणी संख्याना ग्रन्थो प्रेस कओण्पी आदिना रूपमा तैयार थवा लाग्या. ए पछी थोडा ज समय दरम्यान, एटले सप्टेंबर 1943 मां, भवन माटे कलकत्ताना एक निवृत्त प्रोफेसरनी मोटी लाईब्रेरी खरीद करवा, हुं त्यां गयो. सिंघीजी द्वारा ज ए प्रोफेसर साथे वाटाघाट करवामां आवी हती अने मारी प्रेरणाथी ए आखी लाईब्रेरी, जेनी किंमत रु. 50 हजार जेटली मांगवामां आवी हती, सिंघीजीए पोताना तरफथी ज भवनने भेट करवानी अतिमहनीय मनोवृत्ति दर्शावी हती. परंतु ते प्रोफेसर साथे ए लाईब्रेरी अंगेनो योग्य सोदो न थयो अने तेथी सिंघीजीए, कलकत्ताना सुप्रसिद्ध स्वर्गवासी जैन सद्गृहस्थ बाबू पूरणचंद्रजी नाहारनी मोटी लाईब्रेरी लई लेवा विषे पोतानी सलाह आपी अने ते अंगे पोते ज योग्य रीते एनी व्यवस्था करवानुं माथे लीधुं. __कलकत्तामां अने A~khAya बंगालमा ए वर्ष दरम्यान अन्न-दुर्भिक्षनो भयंकर कराळ काळ वर्ती रह्यो हतो. सिंघीजीए पोताना वतन अजीमगंज, मुर्शिदाबाद तेम ज बीजां अनेक स्थळे गरीबोने.मफत अने मध्यवित्तोने अल्पमूल्यमा प्रतिमास हजारो मण धान्य वितीर्ण करवानी मोटी अने उदार व्यवस्था करी हती, जेना निमित्ते तेमणे ए वर्षमां लगभग त्रण-साडा त्रण लाख रुपीआ खर्च खाते मांडी वाळ्या हता. बंगालना वतनीयोमां अने जमीनदारोमां आवो मोटो उदार आर्थिक भोग ए निमित्ते अन्य कोईए आप्यो होय तेम जाणवामां नथी आव्यु. अक्टोबर-नवेंबर मासमां तेमनी तबियत बगडवा मांडी अने ते धीरे धीरे वधारे-ने-बधारे शिथिल थती गई. जान्युआरी (1944) ना प्रारंभमां हुं तेमने मळवा फरी कलकत्ता गयो. ता. 6 ठी जान्युआरीनी संध्याए तेमनी साथे बेसीने 3 कलाक सुधी ग्रन्थमाळा, लाईब्रेरी, जैन इतिहासना आलेखन आदि अंगेनी खूब उत्साहपूर्वक वातोचीतो करी परंतु तेमने पोताना जीवननी अल्पतानो आभास जाणे थई rahyo hoya tema vacce vacce teo तेवा उद्गारो पण काढ्या करता हता. 5-7 दिवस रहीने हुं मुंबई आववा नीकळ्यो त्यारे छेल्ली मुलाकात वखते तेओ बहुज Page #22 -------------------------------------------------------------------------- ________________ sva0 बाबू श्री बहादुर सिंहजी सिंघी भावभरेले हृदये मने विदाय आपता बोल्या के - 'कोण जाणे हवे आपणे फरी मळीशुं के नहिं ?" हुं एमना ए दुःखद वाक्यने बहु ज दबाएला हृदये सांभळतो अने उद्वेग पामतो, एमनाथी सदाना माटे छूटो पड्यो. ते पछी तेमनी साथै मुलाकात थवानो प्रसंग ज न आव्यो. 5-6 महिना तेमनी तबियत सारी - नरसी रह्यां करी अने आखरे जुलाईनी (सन् 1944) 7 मी तारीखे तेओ पोताना विनश्वर देहने छोडी परलोकमां चाल्या गया. मारी साहित्योपासनानो महान् सहायक, मारी सेवानो महान् परीक्षक अने मारी निष्ठानो महान् प्रेरक सहृदय सुपुरुष आ असार संसारमा मने शून्य हृदय बनावी पोते महाशून्यमां विलीन थई गयो. सिंघीजी जो के आ रीते नाशवंत स्थूळ शरीरथी संसारमां विलुप्त थया छे परंतु तेमणे स्थापेली आ ग्रन्थमाळा द्वारा तेमनुं यशः शरीर सेंकडो वर्षो सुधी आ संसारमां विद्यमान रही तेमनी कीर्ति अने स्मृतिनी प्रशस्तिनो प्रभावक परिचय सतत आप्यां करशे. OM सिंघी जीना सुपुत्रो नां सत्कार्यो सिंधीजीना स्वर्गवासथी जैन साहित्य अने जैन संस्कृतिना महान् पोषक नररत्ननी जे मोटी खोट पडी छे ते तो सहजभावे पूरा तेम नथी. परंतु मने ए जोईने हृदयमां ऊंची आशा अने आश्वासक आल्हाद शाय छे के तेमना सुपुत्रो - श्रीराजेन्द्र सिंहजी, श्रीनरेन्द्र सिंहजी अने श्रीवीरेन्द्र सिंहजी पोताना पिताना सुयोग्य सन्तानो होई पितानी प्रतिष्ठा अने प्रसिद्धिना कार्यमा अनुरूप भाग भजवी रह्या छे अने पितानी भावना अने प्रवृत्ति उदारभावे पोषी रह्या छे. सिंघीजीना स्वर्गवास पछी ए बंधुओए पोताना पिताना दान-पुण्य निमित्त अजीमगंज विगेरे स्थानोमां लगभग 50-60 हजार रुपीआ खर्च कर्या हता. ते पछी थोडा ज समयमां, सिंघीजीना वृद्धमातानो पण स्वर्गवास थई गयो अने तेथी पोताना ए परम पूजनीया दादीमाना पुण्यार्थ पण ए बंधुओए 70-75 हजार रुपीआनो व्यय कर्यो. 'सिंघी जैन ग्रन्थमाळा ' खाते पण ए सिंघी बंधुओए विगत वर्षमां, पिताजीर निर्धारेल विचार प्रमाणे पूर्ण उत्साहथी खर्च उपाडी लीधो, अने ते उपरान्त कलकत्ताना इन्डीयन रीसर्च इन्स्टीट्युटने बंगालीमां जैन साहित्य प्रकट करवा माटे सिंघीजीना स्मारकरूपे 5000 रूपीआनी प्रारंभिक मदत आपी. सिंघीजीना ज्येष्ठ चिरंजीव बाबू श्री राजेन्द्र सिंहजीए, मारी इच्छा अने प्रेरणाना प्रेमने वश थई, पोताना पुण्यश्लोक पितानी अज्ञात इच्छाने पूर्ण करवा माटे, 50 हजार रुपीआनी नादर रकम भारतीय विद्याभवनने दान करी, अने तेना वडे कलकत्तानी उक्त नाहार लाइब्रेरी खरीद करीने भवनने एक अमूल्य साहित्यिक निधिरूपे भेट करी छे. भवननी ए भव्य लाईब्रेरी 'बाबू श्री बहादुर सिंहजी सिंधी लाइब्रेरी' ना नामे सदा ओळखाशे अने सिंघीजीना पुण्यार्थे ए एक मोटामां मोटी ज्ञानपरब बनशे. बाबू श्री नरेन्द्र सिंहजीए, पोताना पिताए बंगालनी सराक जातिना सामाजिक अने धार्मिक उत्थान निमित्ते जे प्रवृत्ति चालु करी हती, तेने अपनावी लीधी छे अने तेना संचालननो भार प्रमुख पणे पोते उपाडी लीधो छे. गत ( सने 1944 ) नवेंबर मासमा कलकत्तामां दिगंबर समाज तरफथी उजवाएला 'वीरशासन जयन्ती mahotsava'nA प्रसंगे तेना फाळामां एमणे 5000 रुपीया आप्या हता तेज कलकत्तामां जैन श्वेतांबर समुदाय तरफथी बांधवा धारेला "जैन भवन" माटे 31000 रूपीआ दान करी पोतानी उदारतानी शुभ शरुआत करी छे. भविष्यमां 'सिंघी जैन ग्रन्थमाळा' नो सर्व आर्थिक भार आ बने बंधुओए उत्साह पूर्व स्वीकारी लेवानी पोतानी प्रशंसनीय मनोभावना प्रकट करीने, पोताना पिताना ए परम पुनीत यशोमन्दिरने उत्तरोत्तर उन्नत स्वरूप आपवानो शुभ संकल्प कर्यो छे. तथास्तु. भा. वि. भ. मुंबई ] - jina vijaya muni For Private Personal Use Only Page #23 -------------------------------------------------------------------------- ________________ प्रास्ताविक सिंघी जैन ग्रन्थमाळाना 12 मा मणि तरीके आजे महोपाध्याय मेघविजय गणिकृत आ 'दिगविजय महाकाव्य प्रकाश पामे छे. आ महोपाध्यायनी आवी ज एक महाकाव्य स्वरूपनी प्रौढ ग्रन्थकृति, ग्रन्थमाळाना 7 मा मणि तरीके 'देवानन्दमहाकाव्य' नामे पूर्व प्रकाशित थएली छे. ए पूर्व प्रकाशित काव्यमां ग्रन्थकारे, मुख्य करीने विजयदेव सूरिनुं चरितवर्णन कयु छे त्यारे प्रस्तुत काव्यमां ए सूरिना पट्टधर विजयप्रभ सूरिनु चरित्र वर्णव्युं छे. महोपाध्याय मेघविजय गणि, पोताना गच्छपति आचार्य विजयदेव सूरि तथा तेमना पट्टधर विजयप्रभ सूरिना बहु ज भक्त जणाय छे. कारण के तेमणे ए आचार्योनुं गुणवर्णन करवा माटे नानां मोटां 3-4 काव्योनी रचना करी छे. 'देवानन्द काव्य' तथा प्रस्तुत 'दिग्विजय काव्य' उपरांत तेमनी मेघदूत-काव्यनी समस्यापूर्तिरूपे 'मेघदूतसमस्यालेख' नामनी पण एक काव्यात्मक रचना छे, जेमा विजयप्रभ सूरिनी गुणवर्णना करवामां आवी छे. ए उपरान्त 'विजयदेवमाहात्म्य' नामक चरित्रग्रन्थ के जेनी रचना खरतरगच्छीय श्रीवल्लभपाठके करी छे तेना उपर पण मेघविजयजीए विवरण लखीने ए चरित्रनायक प्रत्येनी पोतानी विशिष्ट भक्ति प्रदर्शित करी छे. विजयदेव सूरि अने विजयप्रभ सूरिना परिचय माटे में देवानन्दकाव्यनी तेम ज विजयदेवमाहात्म्यनी प्रस्तावनामा संक्षेपमा केटलुक लख्युं छे तेथी फरी अहीं तेनी पुनरावृत्ति करवानी जरूर नथी. महोपाध्याय मेघविजयजी पोताना समयना एक बहुश्रुत अने विशद प्रतिभावान् विद्वान् हता, ए तेमनी आवी अनेक कृतियोना अवलोकनथी स्पष्ट जणाई आवे छे. व्याकरण, काव्य, ज्योतिष, अध्यात्म विगेरे केटलाक विषयोना तेओ बहु ज समर्थ ज्ञाता अने प्रौढ ग्रन्थकार हता. ग्रन्थ-रचना विषयक तेमनो उद्योग पण अथक हतो एम तेमणे रचेला विविध विषयोना संख्याबन्ध ग्रन्थोनी नामावली उपरथी जोई शकाय छे. विविध विषयोना अनेक ग्रन्थोनी रचना करनारा जैन यतियोमा तेओ सौथी छेल्ला होय एम लागे छे. तेमना पछीना विगत अढीसो वर्षोमां एवो कोई समर्थ जैन ग्रन्थकार थयो नथी. तेओ व्याकरण, काव्य विगेरे विषयोमां तो पारंगत हता ज परंतु ज्योतिष, निमित्त, रमल अने मंत्र-यंत्र शास्त्रोमां पण बहु निपुण हता अने ए विषयोनो तेमनो खास गंभीर अभ्यास हतो एम तेमना बनावेला वर्षप्रबोध, हस्तसंजीवन, रमलशास्त्र, यंत्रविधि, प्रश्नसुन्दरी vigere vigere ग्रन्थोना अवलोकनथी जागी शकाय छे. तेमनो रचेलो 'वर्षप्रबोध'-जेनुं बीजुं नाम 'मेघमहोदय' पण che-grantha to jainetara विद्वानोमां पण खूब अभ्यसनीय थएलो छे, अने तेनुं प्रकाशन पण जैनेतर पण्डितोए करेलुं छे. हस्तरेखाविषयक 'हस्तसंजीवन' नामनो तेमनो बनावेलो ग्रन्थ पण एटलो ज उपयोगी अने विद्वत्प्रिय छे. हस्तरेखाने लगती अनेक एवी नवीन बाबतो ए ग्रन्थमा तेमणे आपेली छे जे बीजा ग्रन्थोमां उपलब्ध थती नथी. वर्षप्रबोध अने हस्तसंजीवन ए बन्ने ग्रन्थो, ए विषयना रसिक विद्वानोने खास अध्ययन करवा जेवा छे अने ते उपर तुलनात्मक दृष्टिए आलोचन-प्रत्यालोचन पण करवा जेवू छे. सिंघी जैन ग्रन्थमाळामां आ बन्ने ग्रन्थोनी संशोधित अने सुसंपादित आवृत्तियो प्रकट करवानो मनोरथ छे ज. न्याय-व्याकरणतीर्थ पंडित श्री अम्बालाल प्रे. शाहाए आ दिग्विजय महाकाव्य, सुन्दर रीते संशोधन-संपादन करी तथा केटलाक विषमार्थ शब्दो उपर टिप्पणी आदि लखीने, ग्रन्थने सुपाठ्य बनाववानो योग्य प्रयास कर्यो छे. आशा छे के एना अभ्यासियोने ए अवश्य उपकारक थशे. श्रावणी पूर्णिमा, saM0 2001 / जिन विजय मुनि ता. 24-8-45, भा. वि. भ. मंबई. / Page #24 -------------------------------------------------------------------------- ________________ प्रस्ताव ना -46:08 1. प्रति परिचय प्रस्तुत "दिग्विजय महाकाव्य" ना संपादनमां मने वे प्रतिओ प्राप्त थई हती. एक प्रति आगराना श्री विजयधर्म - लक्ष्मी - ज्ञानमंदिरमांथी मुनिराज श्रीविद्याविजयजी महाराज द्वारा अने बीजी पूनाना भांडारकर ईन्स्टिटांथी विद्ववर्य आचार्य श्री जिनविजयजी द्वारा मळी हती. ए माटे बने विद्वानोनो आभार मानुं छं. बने प्रतिओ लगभग शुद्ध हृती अने लिपि पण सरस हती. आगरानी प्रतिमां 19 मुं पत्र नहोतुं, जेथी तेटलो भाग में पूनानी प्रति परथी लीधो छे; बाकीनो समग्र पाठ में आगरानी प्रतिने आदर्श राखीने लीधो छे. आगरानी प्रतिना हांशियामां कठिन शब्दोनां टिप्पणो आपेलां छे; ते ज टिप्पणो दिग्विजय काव्यना कठिन शब्दोना टिप्पणोवाली एक छ पानानी प्रति मने आगराना ते ज विजयधर्मलक्ष्मीज्ञानमंदिरमांथी मळी हती, तेनी साथै मळतां तां यद्यपि तेमां कर्त्तानुं नाम जणाव्युं नथी पण केवल सप्तम सर्गनां टिप्पणोनी अन्ते " इति श्री दिग्विजय काव्ये महोपाध्याय - श्रीमेघ विजयगणिकृते सप्तम सर्गविवरणम्" आ उल्लेखथी केवल सातमा सर्गनां ज नहीं परन्तु समग्र काव्यनां टिप्पणो ग्रन्थकर्त्तानां पोतानां ज होय एवं मारुं अनुमान छे. केमके शब्दालंकार जेवा कठिन शब्दोना अर्थो, कर्त्ता सिवाय आटलां स्फुट बीजा न करी शके. वळी 'देवानन्द kAvya'nuM टिप्पण कर्ताए पोते ज रचेलुं छे तेथी आ समग्र टिप्पण पण कर्त्ताए पोते ज रचेलं हशे; एम मानी में पहेला पृष्ठमां ज " ग्रन्थकारकृतानि टिप्पणानि" ए मथाळा नीचे ज अर्थो आप्या छे. तेनी नीचेनुं टिप्पण जे अंग्रेजी आंकडाओथी "संपादककृतानि टिप्पणानि" ना मथाळा नीचे आप्युं छे, ते मारुं छे. लगभग आठ सर्गे सुधी ज कर्त्तानुं टिप्पण मळी आवे छे. ते पछीना सर्गो पर हशे के केम ते जाणी शकातुं नथी परंतु पाछळता सर्गे सरळ अने तेमां काव्यदृष्टिनुं वर्णन होवाथी तेना पर टिप्पणनी जरूर नथी एम समजीने में पण टिप्पणो आपवानुं मांडी वाळ. ग्रन्थकारना टिप्पणोमां निर्दिष्ट कोशोनां स्थळो शोधीने तेना अध्याय, कांड आदि आपवा में यावत् शक्य प्रयत्न कर्यो छे अने संपादनमां पण सावधानी राखी छे छतां क्यांई अशुद्धिओ दृष्टिगोचर थाय तो विज्ञ पाठकगण सूचित करवानी कृपा करे एवी आशा राखुं छं. कविए पोतानी मोटी कृतिथी लईने यावत् नानी कृतिओमां पण पोतानी प्रशस्ति आपेली छे; ए तेमना समग्र ग्रंथोना अवलोकन परथी मालम पडे छे. ज्यारे आ विस्तृत महाकाव्यनी अंते कविए कई ज परिचय आयो नथी; एथी संभवतः आ काव्य कविनी अपूर्ण कृति हशे छतां काव्यनो अंत जोतां कई पण वर्ण्य वस्तु बाकी होय तेम जणातुं नथी. एम कहेवुं अघटित नथी के आ काव्य कविनी अंतिम कृति हशे अने तेथी पोतानो परिचय आपवानुं बाकी रही गयुं लागे छे. काव्यान्ते एक "परिशिष्ट" आप्युं छे, ते आ कविनी ज कृति छे. तेमां श्रीहीर विजयसूरिथी लईने श्री विजयप्रभसूरि सुधीनी पट्टावली आपी छे, जेमां श्रीहीरविजयसूरि, श्रीविजयसेनसूरि, श्री विजयदेवसूरि, श्री विजयसिंहसूरि अने श्रीविजयप्रभसूरिनां चरित्रोनुं वर्णन गद्यमां आपेलुं छे. आ पट्टावली श्रीधर्मसागर उपाध्याये For Private Personal Use Only Page #25 -------------------------------------------------------------------------- ________________ महोपाध्यायमेघविजयगणिरचित रचेली पट्टावलीनी अनपूर्तिरूपे आलेखायेली छ; अने ढूंकमां घटनाओनो क्रम सालवार आपवा प्रयत्न करेलो छे. आवी पट्टावली आवा कवित्व दृष्टिए आलेखायेला काव्यमा पूरक बने ए हेतुथी परिशिष्टरूपे आपेली छे. 2. कविनो परिचय श्रीमेघविजय उपाध्यायनो जन्म, स्थान के गृहस्थावस्थानो परिचय क्यांईथी जाणी शकातो नथी, तेम तेमना श्रमण जीवनमांनी बीजी कोई पण माहिती मळती नथी. तेओए पोतानी प्रत्येक कृतिओना अंते प्रशस्ति रची छे; जेमा पोतानुं नाम, गुरु श्रीकृपाविजयतुं नाम अने श्रीविजयप्रभसूरि प्रति भक्ति-अतिरेक दर्शावती पंक्तिओ मळी आवे छे. श्रीविजयप्रभसूरिए तेमने उपाध्यायपद आपेलुं तेथी तेमनी प्रति तेओ आ प्रकारे कृतज्ञता दर्शावता, एम जणाई आवे छे. तेओ साहित्यना प्रखर अभ्यासी महाकवि हता; ए तेमनी अनेक काव्यरचनाओथी जणाई आवे छे. किरात, माघ, नैषध, मेघदूत आदि काव्यना सतत वाचनथी तेमने समस्त काव्यो कंठस्थ हशे, ए तेमनी ते ते काव्योनी समस्यापूर्तिओथी मालम पडी आवे छे. तेओ दर्शन-तत्त्वज्ञानना पंडित हता; ए तेमना 'युक्तिप्रबोध नाटक' परथी जणाई आवे छे. ए नाटकमां तेमणे ते वखतना प्रधानतः दिगंबर मतानुयायी बनारसीदासना सिद्धांतोनुं आवेशपूर्वक खंडन कर्यु छे अने तेथी इतरदर्शनोना खंडनात्मक दृढमार्गने मूकीने जैनदर्शनना नवीनमत संस्थापकनुं युक्तिपूर्वक खंडन करवानो नवीन मार्ग अपनाव्यो छे. व्याकरणमा तेमणे 'हैमकौमुदी' अपर नाम 'चंद्रप्रभा' रचीने श्रीहेमचंद्रसूरिनी 'सिद्धहेमचन्द्रशब्दानुशासन-लघुवृत्ति' ने गोठवी सरळ अने विशद बनाववानो प्रयत्न कर्यो छे. ए सिवाय तेमणे एथी नानी 'लघुप्रक्रिया' अने तेथी ये नानी 'हेमशब्दचन्द्रिका' रचीने वैयाकरण तरीकेनी ख्याति उज्वळ बनावी छे. सौथी ध्यान खींचे तेवा तेमना ज्योतिविषयक अभ्यासने लगता ग्रंथो छे. जैन आचार्योमांथी श्रीभद्रबाहुए रचेली फळादेश विषयक 'भद्रबाहुसंहिता' अने श्रीकालकाचार्य रचेली 'कालकसंहिताऽनां नामो मळे छे, पण हस्तरेखाना विषयमा 'हस्तसंजीवन' जेवू स्पष्ट अने विस्तारयुक्त संस्कृतनी विस्तृत टीका साथे बीजा कोईए आलेखेलुं जणातुं नथी. ते सिवाय 'उदयदीपिका', 'वर्षप्रबोध', 'प्रश्नसुंदरी' वगेरे ग्रंथो तो ज्योतिष्ना विशिष्ट अभ्यासी तरीकेनुं तेमनुं अपूर्व कौशल बतावी आपे छे. तेओ अध्यात्मविषयना पण मोटा विद्वान् हता ए तेमना 'मातृकाप्रसाद' अने 'अहंद्गीता' वगेरे ग्रंथोथी जाणी शकाय छे. तेमनुं 'सप्तसंधान महाकाव्य' तो एक अद्भुत ग्रंथ छे; जेमांथी सात महापुरुषोनां चरित्रो एक ज पद्यमाथी सात अर्थ द्वारा नीकळे छे; ए तेमनो अनेकार्थक शब्दभंडोळ बतावी आपे छे. तेओ गुजराती भाषाना पण सिद्धहस्त कवि-लेखक छे; ए तेमनी केटलीक गुजराती कृतिओ उपरथी जाणी शकाय छे. आम तेओ प्रतिभाशाली कवि, स्फुरन्मति दार्शनिक, प्रयोगविशुद्ध वैयाकरण, समयज्ञ ज्योतिषी, आध्यात्मिक आत्मज्ञानी हता; ए तेमना ग्रंथोमांनां तद्विषयक आलेखनो परथी जाणी शकाय छे. तेओ upA0 यशोविजय अने upA0 विनयविजयना समकालीन विद्वान् हता, छतां एक बीजाये क्याई कोईनुं नाम उल्लेख्युं नथी; तेथी जैन परंपरामा चाली आवती नाम न उल्लेखवानी रूढिथी जाणी शकाय छे के तेओ पण तेमना जेवा ज समर्थ हृता अने तेथी समान सामर्थ्यना कारणे एक बीजाने न उल्लेख्या होय ए स्वाभाविक लागे che. Page #26 -------------------------------------------------------------------------- ________________ digvijymhaakaavy-prstaavnaa| मुनिराज श्रीदर्शनविजयजी द्वारा संपादित 'पट्टावलीसमुच्चय' नामना ग्रंथमां मुनिवर्य श्रीचारित्रविजयजी ए आलेखेली pR0 109 परनी 'गुरुमाला' मां श्रीमेघविजय उपाध्यायनो परिचय आपेलो छे पण ए परिचय अभ्रान्त नथी; केमके ते समयमां कंईक आगळपाछळ मेघविजय नामना बे विद्वानो थया छे. तेमांथी एक तो श्रीविजयसेनसूरिना हस्तदीक्षित शिष्य हता अने तेओ ठेठ श्रीविजयरत्नसूरि सुधी लगभग सोथीये वधु वर्षों सुधी जीवित रही, छेवट सुधी रचना कर्य जाय ए संभवित नथी. तेथी ए मेघ विजय तो विजयतिलकसूरिरास' मां जणावेला नंदिविजय वाचकना समानशील सहकारी हता अने जेमने saM0 1656 मां उपाध्यायपदवी आप्यानुं सूचन 'विजयप्रशस्तिमहाकाव्य' ना पृष्ठ 597-98 मां करायुं छे. पण आ मेघविजय तो ते पछी थयेला श्रीकृपाविजयना शिष्य हता. छतां आ बंने मेघविजयने एक समजी लई तेमा वर्णन करेलुं छे. तेमना शिष्योनुं वंशवृक्ष पण तेमां सूचवेलुं छे ते पण एज रीते सेळभेळ नामोनुं बनेलं होवाथी वास्तविक नथी. छतां श्रीमेघविजयनुं शिष्यमंडळ मोटुं हशे तेमां शक नथी. तेमणे नीचे जणावेला ग्रंथोनी प्रशस्तिमा केटलाक ग्रंथो तो पोताना अमुक अमुक शिष्योने भणवा माटे बनाव्या; एबुं सूचन नामोल्लेखपूर्वक कयु छे. तेमना गुरु श्रीकृपाविजयजीनी 'श्रीविजयप्रभसूरि निर्वाणरास' सिवाय कोई रचना उपलब्ध थई नथी छतां तेओ मोटा कवि हता ए तेमणे ज्या त्यां करेला उल्लेखोथी जणाई आवे छे. वळी तेओ षट्दर्शनना प्रखरवेत्ता अने साहित्य तेमज सिद्धान्तना पण्डित हता. श्रीकृपाविजयजीना दीक्षा अने शिक्षा गुरु क्रमशः श्रीकमलविजयजी अने श्रीसिद्धिविजयजी हता. ते बन्ने गुरुओए सन्मानक नगरमां लुम्पाकोने हरावी जयश्री प्राप्त करी हती.' तेमना गुरुओनुं वंशवृक्ष आ प्रमाणे छे: हीरविजयसूरि कनकविजय शीलविजय कमलविजय सिद्धिविजय चारित्रविजय कृपाविजय मेघविजय कविना ग्रंथोमा छेल्लामां छेल्लु saM0 1760 मां रचायेखें 'सप्तसंधानमहाकाव्य' मळी आवे छे अने 'विजयदेवमाहात्म्यविवरण' जेनी लिपि saM0 1709 मां थयानी पहेलवहेली रचना साल मलेले आम 1 "यः पदतर्कवितर्ककर्कशमतिः साहित्य-सिद्धान्तवित् प्राणम्रक्षितिपः कृपादिविजयः प्राज्ञो विनेयस्तयोः । तत्पादाम्बुजभृङ्गमेघविजयोपाध्यायलब्धाऽऽत्मना ग्रन्थो मेरुमहीधरावधिरयं सिद्धिश्रियै न्न्द्तात्"॥16॥ -युक्तिप्रबोधनाटक, प्रान्तप्रशस्ति । 2 "आद्यः श्रीकमलादिमश्च विजयस्तस्यानुजन्मा बुधः श्रीसिद्धेर्विजयोऽत्र तो मम gurordiikssaa'nushikssaaguruu| श्रीसन्मानकनानि धान्नि महसो द्रों विजित्य क्षणालम्पाकेन्द्रगणान् जयश्रियममू संप्रापतुर्विश्रुताम् ॥ 15 ॥ -युक्तिप्रबोधनाटक, प्रान्तप्रशस्ति । Page #27 -------------------------------------------------------------------------- ________________ 4 महोपाध्यायमेघ विजयगणिकृत तेमनो 50 वर्ष सुधीनो ग्रन्थोनो रचनाकाल तो वृद्धावस्थानां कुल 20-25 वर्ष ऊमेरीए तोये अनुमान थाय छे. नोंवायेलो मळे ज छे; पण तेमनी बाल्यावस्था अने छेल्ली ओछामां ओछु तेओ 80 वर्ष के ते करतां ये वधु जीव्यानुं तेमनी प्रत्येक कृति संशोधित - संपादित थई प्रकाशमां आवे तो तेमना अखंड व्यक्तित्वनी झांखी थई शके छतां तेमना जेटला ग्रन्थो मळी आवे छे तेनी नोंध ज्यां त्यांथी एकत्रित करी अने तेमां शुं विषय आवे छे ते नीचे मुजब विषयवार आपवा प्रयत्न कर्यो छे. 3. ग्रन्थकारे रचेला ग्रन्थोनी विषयवार नोंध [ काव्यग्रंथो ] 1. शांतिनाथचरित्र - तेमां रचनासमय नोध्यो नथी. आ काव्यमा 'नैषधीय - महाकाव्य' नी समस्वापूर्ति छे. तेमां सोळमा तीर्थंकर श्रीशांतिनाथ भगवाननुं चरित्र वर्णन छे. वीरविजय मुनि saM0 1710 मां विजयप्रभसूरि बन्या ते पछी आ काव्य रचायुं हरो, केमके तेनी प्रशस्तिमां श्री विजयप्रभसूरिनुं स्मरण' करेलुं छे. आ काव्य 'जैन विविध साहित्य शास्त्रमाला' मां प्रकाशित थयेलुं छे. 2. देवानन्दमहाकाव्य - saM0 1727 मां आ काव्य मारवाडना सादडी नगरमां रचायुं हतुं. आ काव्यमा 'mAghakAvya'nI समस्यापूर्ति छे अने श्रीविजयदेवसूरि तेमज श्रीविजयप्रभसूरिनुं चरितवर्णन छे. आ काव्य 'सिंघी जैन ग्रन्थमालाऽमां प्रगट थयुं छे. 3. किरात समस्यापूर्ति (?) - आ काव्यनुं नाम शुं छे ते जाणी शकायुं नथी. पण तेमां 'किरातार्जुनीय - kAvya'nI समस्यापूर्ति to che ja. enI eka prati आचार्य श्रीविजयेन्द्रसूरि पासे हती जेनी प्रेसकोपी में केटलाये वर्षो अगाऊ तेमने करी आपेली, ए स्मरण उपरथी जणावुं छु. ते प्रति मने मळी शकी नथी. ते बे एक सर्गात्मक जहती. संभवत: क्यांई थी तेनी पूरी प्रति पण मळी आवे. 4. मेघदूतसमस्यालेख - आमां रचना समय आध्यो नथी. आ काव्य 'मेघदूत' काव्यनी समस्यापूर्ति - रूप होई एक पत्र रूपे छे. कविए भाद्रपद पांचम पछी आ पत्र पोताना गच्छाचार्य श्रीविजयप्रभसूरि, जेओ ते समये देवपाणमां स्थित हता तेमने नवरंगपुर - अवरंगबादधी लख्यो छे. आ समस्याना अंते कविए लख्युं छे के - विजयदेवसूरिनी भक्तिमाटे माघकाव्यनी समस्यापूर्तिद्वारा अने श्रीविजयप्रभसूरिनी भक्ति माटे मेघदूत काव्यनी समस्यापूर्तिरूपे तेमनी प्रशंसा करी छे. आ कथनमां ग्रंथकारे पोतानी बे कृतिओनो अनुक्रम बताव्यो छे तेथी जणाय छे के माघसमस्यापूर्ति पछी ज मेघदूतसमस्यापूर्ति बनी. एटले saM0 1727 पछी जते रचायुं. आ ग्रंथ 'आत्मानन्दजैनसभा - भावनगर' तरफथी प्रगट थयेलो छे. 1 "गच्छाधीश्वरही रही रविजयाऽऽम्नाये निकाये धियां प्रेष्यः श्रीविजयप्रभाऽऽख्यसुगुरोः श्रीमतपाऽऽरु गणे । शिष्यः प्राज्ञमणेः कृपादिविज यस्याऽऽशास्यमानाग्रणीश्चके वाचकनाममेघविजयः शस्यां समस्यामिमाम् " ॥ - शान्तिनाथचरित्र, प्रतिसर्गप्रान्ते । 2 " मुनिनयनाश्वेन्दुमिते ( 1727) वर्षे हर्षेण सादडीनगरे । ग्रन्थः पूर्णः समजनि विजयदशम्यामिति श्रेयः " ॥ 85 ॥ - देवानन्द महाकाव्य, प्रान्तप्रशस्ति । 3, "स्वस्तिश्रीमद्भुवनदिनकृद्वीर तीर्थाभिनेतुः प्राप्यादेशं तपगणपतेर्मेघनामा विनेयः । ज्येष्ठस्थियां पुरमनुसरन् नव्यरङ्गं ससर्ज स्निग्धच्छायातरुषु वसतिं रामगिर्याश्रमेषु " ॥ 1 ॥ - मेघदूतसमस्यालेख, प्रारम्भ । 4 " माघकाव्यं देवगुरोर्मेघदूतं प्रभप्रभोः । समस्यार्थं समस्यार्थ निर्ममे मेघपण्डितः " ॥ 131 ॥ For Private Personal Use Only - मेघदूतसमस्यालेख, प्रान्तभाग । Page #28 -------------------------------------------------------------------------- ________________ दिग्विजयमहाकाव्य- - प्रस्तावना । 5. सप्तसंधान महाकाव्य-रचना समय saM0 1760. ' आ काव्य कर्तानी शक्ति माटे आश्चर्य उत्पन्न करावे तेवुं छे. केमके तेमां एक ज लोकमां सात पुरुषोनी कथा कहेवामां आवी छे. ऋषभदेव, शांतिनाथ, नेमिनाथ, पार्श्वनाथ, महावीरस्वामी, रामचंद्र अने कृष्णचंद्र-A साते महापुरुषोनां जीवन चरित्र आ काव्यना प्रत्येक लोकमां वर्णित छे. ग्रन्थ प्रमाण 442 श्लोकनुं छे. ग्रंथकार स्वयं लखे छे के, "आचार्य हेमचंद्रसूरिनुं बनावेलं 'सप्तसंधानकाव्य' हतुं परंतु ते हवे मळतुं न होवाथी में आ नवुं बनाव्युं छे.' आ ग्रन्थ "जैन विविध साहित्य शास्त्रमाला "मां प्रगट थयेलो छे अने आचार्य श्री अमृतसूरिजीए तेना पर टीका बनावी हमणां ज सूरत थी प्रगट करेलो छे. 6. दिग्विजय महाकाव्य - प्रस्तुत महाकाव्य रचना समय आपेलो नथी. आमां श्रीविजयप्रभसूरिनुं जीवनचरित्र छे. तेर सर्गेनुं आ काव्य ग्रंथकारे बनावेलां काव्योमां सौथी मोटुं छे. 7. लघुत्रिषष्टिशला कापुरुषचरित्र - हेमचंद्राचार्ये रचेला 'त्रिपष्टिशलाका' ना दशे पर्वोने संक्षेपमां लगभग 5000 श्लोक प्रमाणमां पद्यरूपे आलेख्यो छे' तेमां रचनासमय जणाव्यो नथी. आ ग्रंथ मुद्रित थयो नथी. 8. भविष्यदत्तकथा - पंचमीमाहात्म्य उपर भविष्यदत्तनी कथा, श्रीविजयरत्नसूरि saM0 1750 मां गच्छपति बन्या पछी पद्यरूपे आलेखेली छे.' आ ग्रन्थ 'दानदद्यामृत हिम्मतग्रन्थमाला' मां प्रगट थयो छे. - 9. पञ्चाख्यान - पूर्णभद्रे रचेला मूळ पंचाख्यानने गद्यरूपे संस्कृतमां आलेखेलुं छे. आ ग्रन्थ मुद्रित थयो नथी. 10. विजयदेवमाहात्म्य विवरण - [ टीकाग्रंथ. ] रचना समय अज्ञात छे. परंतु आ ग्रंथनी लिपि saM0 1709 मां थई छे, ' तेथी मालम पडे छे के मूल ग्रंथ एनी पहेलां बन्यो हशे अने विवरण मूळग्रंथनी साथे या पाउळ बन्युं हशे मूळ ग्रंथ बृहत्खरतरगच्छीय जिनराज सूरिसंतानीय श्रीज्ञानविमल शिष्य पाठक श्रीवल्लभ उपाध्याये बनाव्यो छे. तेमां मुख्य विषय श्रीविजयदेवसूरिना जीवननुं सविस्तर वर्णन छे. उपाध्याय मेघविजयजीए आ मूळ ग्रंथ पर विवरण कर्तुं छे. एटले कठिन शब्दोनो अर्थस्फोट कर्यो छे. आ ग्रन्थ 'जैनसाहित्य संशोधक समिति' तरफथी प्रगट थई चूक्यो छे. [ न्यायग्रंथ ] 11. युक्तिप्रबोध नाटक - ( वाणारसीय दिगम्बरमत-खण्डनमय ) आ ग्रन्थ मूल प्राकृत गाथामां 1 " वियद्रसमुनीन्दूनां (1760 ) प्रमाणात् परिवत्सरे । कृतोऽयमुद्यमः पूर्वाचार्यचर्याप्रतिष्ठितः" ॥ 2 "श्री हेमचन्द्रसूरीशैः सप्तसंधानमादिमम् । रचितं तदलामे तु स्तादिदं तुष्टये सताम् " ॥ 5 - सप्तसंधानमहाकाव्य, प्रान्तप्रशस्ति । 4 " तपागणाम्भोजसहसभानुः सूरिर्जयी श्रीविजय प्रभाहः । तत्पदीपः श्रमणावनीपः प्रभासते श्रीविजयादिरत्तः ॥ 76 ॥ राज्ये तदीये विजयिन्यजखं प्राज्ञाः कृपादेर्विजया बभूवुः । शिष्यो हि मेघाद विजयस्तदीयो ऽन्व भूदुपाध्यायपदप्रतिष्ठाम् ॥ 77 ॥ व्यरीरचद् धीरगभीरवाचा सुखावबोधाय कथाप्रबन्धम् । स वाचकः पञ्चमिका उपस्याफलेन भोक्तुं शिवरूपलक्ष्मीम् ॥ 78 ॥ - सप्तसंधान महाकाव्य, प्रान्तप्रशस्ति । 3 "कृपा विजयनामकवीन्द्राः सान्द्रचान्द्रमहसो यशसा ते । तद्विनेयवाग् विनयास्स्ढ्यो निर्ममे जिनपवित्र चारित्रम्" ॥ 603 ॥ - लघुत्रिषष्टिशला कापुरुषचरित्र, प्रान्तप्रशस्ति । - भविष्यदत्तचरित्र, प्रान्तप्रशस्ति । 5 " लिखितोऽयं ग्रन्थः पण्डितश्री 5 श्रीरङ्गसो मगणि-शिष्य मुनि सोमगणिना saM0 1709 वर्षे चैत्रमासे कृष्णपक्षे एकादशी - तिथी बुधे लिखितं राजनगरे श्रीतपागच्छाधिराज bha0 श्रीविजयदेवसूरीश्वर विजय ( यि) राज्ये" / - विजयदेवमाहात्म्य, प्रान्तपुष्पिका । For Private Personal Use Only Page #29 -------------------------------------------------------------------------- ________________ महोपाध्यायमेघविजयगणिकृत अने तेना पर स्वोपज्ञ संस्कृत टीका सहित रचेलो छे. तेमां तेमणे मुख्यतः बनारसीदासनी' एकान्ती निश्चयनयनी मान्यताने बनारसीमत'-अध्यात्ममत जणावी तेनुं आवेशपूर्वक खण्डन कयुं छे. आ मत saM0 1680 मां नीकल्यो एम जगाव्युं छे. 'द्रव्य क्रियाओ छे ते कष्टक्रियाओ छे माटे अध्यात्ममां लीन रहेवु' एवी ते मतनी मान्यतानुं अने दिगम्बरो श्वेताम्बरोथी 84 बाबतोमा भिन्न पडे छे ते दिगम्बरमतनुं पण खण्डन कर्यु छे. आ ग्रन्थनुं प्रमाण 4300 श्लोकनुं छे. आ ग्रन्थ श्रीविजयरत्नसूरिना राज्यमां saM0 1750 पछी बनावलो छे.' आ ग्रंथ रतलाम-ऋषभदेव-केशरीमलपेढी तरफथी प्रगट थयो छे. 12. धर्ममञ्जषा- आ ग्रन्थनो रचना समय मळी शक्यो नथी. तेमा ढुंढकोना मन्तव्योनुं खण्डन छे. आ ग्रंथ अमुद्रित छे, वडोदरा अने आगरामां तेनी प्रतिओ छे. [व्याकरणग्रंथ] 13. चन्द्रप्रभा (हैमकौमुदी)-रचना समय 1757.5 आ ग्रंथ व्याकरणनो छे. श्रीहेमचंद्रसूरि रचित 'सिद्धहेमचन्द्रव्याकरण' ने कौमुदीना रूपमा मूकीने प्रस्तुत ग्रंथ बनाव्यो छे. आनी रचना आगरामां थई हती, जेनुं ग्रंथ परिमाण 8000 श्लोकनुं छे.' आ ग्रंथ कौमुदी माफक पोताना शिष्य भानुविजय माटे 1 "सत्तरमी सदीमा बनारसीदास नामना श्रावक हिंदीभाषाना श्रेष्ठ जैन कवि थया. तेओ आगराना रहेवासी श्रीमाली वैश्य हता. तेमनो जन्म सं. 1643 मा थयो हतो. तेमना पितानुं नाम खरगसेन हतुं. तेमने झवेरातनो वेपार हतो. बनारसीदास खरतर गच्छीय मुनि भानुचंद्र (मुनि अभयधर्म उपाध्यायना शिष्य) ना समागममा आवतां धार्मिक क्रियासूत्रो साथे छंद, अलंकार, कोश अने विविध विषयना केटलाक श्लोको कंठस्थ कर्या. तेओए पहेलो शंगार विषयनो ग्रंथ रच्यो हतो पण saM0 1680 मा तेमनुं भारे परिवर्तन थयु. आगरामा अर्थमल्लजी नामना एक अध्यात्मरसिक सजन साथे परिचय थतां श्रीरायमल्लकृत बालावबोध सहित दिगम्बराचार्य श्री कुंदकुंदकृत 'समयसारनाटक' मननपूर्वक वाचतां कविने सर्वत्र निश्चय नय ज सूझवा लाग्यो, तेमने व्यवहार नय परथी श्रद्धा ज ऊठी गई, तेथी तेमणे 'ज्ञानपचीशी', 'अध्यात्मबत्तीसी', 'ध्यानबत्तीसी', 'शिवमन्दिर' आदि केवल निश्चय नयने ज पोषती आध्यात्मिक कृतिओ रची. भगवान पर चढेलु नैवेद्य (निर्माल्य ) पण तेओ खाता. चंद्रभाण, उदयकरण, थानमलजी आदि मित्रोनी पण ए ज दशा हती. छेवटे तो तेओ चारे जण एक ओरहीमा नन बनी पोताने परिग्रह रहित (दिगंबर मुनि) मानीने फरता. तेथी श्रावको बनारसीदासने "खोसरामती" कहेवा लाग्या. आ एकान्त दशा saM0 1692 सुधी रही." -जैन साहित्यनो संक्षिप्त इतिहास, पृ. 576-78 2 "कवि बनारसीदासना अनुयायीओमाथी कुमारपाल अने अमरचंद आदि, जेओ पोताने आध्यात्मिको कहेवडावता हता, तेमनो श्वे. upA0 श्रीयशोविजयजीने आगरामां साक्षात् परिचय थयो अने ते मतनुं खंडन करवा तेमणे 'अध्यात्ममत खंडन' मूळ 18 श्लोक पर खोपज्ञवृत्ति साथे अने 'अध्यात्म मतपरीक्षा' नामे प्राकृतना 118 श्लोको रची ते पर सविस्तर टीका पण रची". -जैन साहित्यनो संक्षिप्त इतिहास, pR0 578 नुं टिप्पण, 3"चतुःसहस्रीश्लोकानां शतत्रयसमन्वितम् । प्रमाणमस्य ग्रन्थस्य निर्मितं तत्कृता खयम्" ॥ 1 ॥ 4 "तत्पट्टभूषा महसाऽतिपूषा सुवर्णनैर्मल्यविधानभूषा । विराजते श्रीविजयादिरनः प्रभुः प्रभाध्यापितदेवरत्नः ॥ 4 ॥ तेषां राज्ये मुदाऽकारि वाड्मयं युक्तिबोधनम् । मेघाद् विजयसंक्षेन वाचकेन तपखिना" ॥ 5 ॥ -युक्तिप्रबोधनाटक, प्रान्तप्रशस्ति । 5 "विजयन्ते ते गुरवः शैलशरर्षीन्दुवत्सरे (1757) तेषाम् । आदेशाद् देशपतेः स्थितिः कृता राजधान्यन्तः" ॥ 7 ॥ 6 "चातुर्मास्यामस्यां नाना श्रीआगरावराऽऽख्यायाम् । नानायोगैरुचितै रचिता चन्द्रप्रभा सुधिया ॥ 8 ॥ 7"खाने सष्टसहस्रलक्षणधरः क्लप्ताभिषेकः सुरैः सेन्द्रः साष्टसहस्रमानसहितैः कुम्भैश्च वृत्तैः स्तुत्ः। ग्रन्थेऽप्यष्टसहस्रसम्मिततया सल्लक्षणैलेक्षिते कुर्यात् सोऽभ्युदयं धियां समुदयं वीरस्त्रिलोकीगुरुः" ॥ 14 ॥ w Page #30 -------------------------------------------------------------------------- ________________ दिग्विज्य्म्हाकाव्य्-प्र्स्ताव्ना। बनाव्यो' अने सौभाग्यविजय तेमज मेरुविजये तपास्यो हतो.' आ ग्रंथ 'मेसाणा- श्रेयस्कर मंडळ' तरफथी प्रगट थयेलो छे. 14. हैमशब्दचन्द्रिका- आ व्याकरणग्रंथ विद्यार्थीने प्राथमिक प्रवेश माटे बहु ज संक्षेपमा बनावेल छे. आ प्रन्थ 'कच्छ-पत्री, खेतशी khIyazI'taraphathI प्रगट थयो छे.' 15. हैमशब्दप्रक्रिया-A व्याकरण ग्रंथ उपर्युक्त चंद्रिकाथी मोटो छे. तेनी प्रति पूनाना भांडारकर ईन्स्टिट्यूटमां छे. [ज्योतिष्ग्रन्थ] 16. वर्षप्रबोध-रचना समय ज्ञात नथी, परंतु ग्रंथनी प्रान्त प्रशस्तिमा श्रीविजयप्रभसूरिना पट्टधर श्रीविजयरत्नसूरिनी शासनधुरामां आ ग्रंथ बनाव्यो एवं स्वयं ग्रन्थकारे ज लख्युं छे; तेथी प्रतीत थाय छे के आ पंथनी रचना saM0 1732 मां श्रीविजयरत्नसूरि आचार्य बन्या ते पछी थई; एम नक्की थाय छे.' पोताना शिष्य मेरुविजयतुं तेमां स्मरण कयुं छे. ग्रंथमा तेर अधिकार छ; उत्पातप्रकरण, कर्पूरचक्र, पद्मिनी. चक्रमंडलप्रकरण, सूर्य अने चन्द्रना ग्रहणनुं फल, प्रत्येक मासमां वायुनो विचार, वरसाद लाववाना अने बन्ध करवाना मंत्र-यंत्र, साठ संवत्सरोनां फल, ग्रहोनी राशिओ ऊपर उदय अस्त वा वक्रीनुं फल, अयन मास पक्ष अने दिननो विचार, संक्रान्तिफल, वर्षना राजा मन्त्री आदिनो, वरसादना गर्भनो, विश्वानो, आयव्ययनो विचार, सर्वतोभद्रचक्र अने वरसाद जाणवाना शकुन आदि विषयोनो समावेश छे. ग्रन्थकारे उक्तग्रन्थनो संबंध 'स्थानाङ्गसूत्र' नामना त्रीजा अंग सूत्र साथे बताव्यो छे. आनुं बीजुं नाम 'मेघमहोदय' पण छे. आ ग्रंथ संस्कृत-प्राकृत बने भाषामा छे, हिंदी-गुजराती भाषामां अनूदित थई प्रगट थयेल छे. 1 "श्रीमेघविजयनानोपाध्यायोऽध्यायतत्परः परमः । चन्द्रचन्द्रप्रभा चके भानुदयबुद्धिवृद्धिकरी ॥ 11 ॥ भट्टोजिनाना भवदीक्षितेन सिद्धान्तयुक्ता वर कौमुदी या। श्रीसिद्धहेमानुगता व्यधायि सैवाश्रिया भानुविभोदयाय" ॥ 12 ॥ 2"हेमचन्द्रसुगुरोः विनयस्य सिद्धेः शास्त्रार्णवोऽलभत पूर्णदशा रसेन । दीपोत्सवस्य दिवसे कुशलेन योऽसौ सौभाग्य-मेरुविजयादिभिरीक्ष्यमाणः" ॥ 15 ॥ -चन्द्रप्रभाब्याकरण, पूर्वार्द्धप्रान्तप्रशस्ति । 3"श्रीविजयप्रभसूरेः प्रेष्यः शिष्यः कृपादिविज्य्क्वेः। श्रीमेघविजयवाचकवरः कृतां चन्द्रिका चक्रे ॥ प्रौढायाः सरसाभां वृथा विनिर्मान्तु बालस्य । [भावाः शर्मदा मुग्धाया रूपश्रीः पठनकृतां क्रीडाहेतुः ॥ ] टीका-श्रीविजयप्रभसूरेरित्यादि स्पष्टम् । श्रीश्च विजयश्च तौ श्रीविजयौ ताभ्यां युक्ता प्रभा बुद्धिस्तेजः प्रतिष्ठा शोभा यस्मिन् , ईदृशः सूरिगणपतिस्तस्य सेवकः कृत्प्रत्ययानां चन्द्रिकामिव चन्द्रिका प्रकाशरूपां च्के। प्रौढाया इति हैमवृत्तिस्तस्याः । के के भावाः ? वचनसूत्रव्यवस्थादयः शर्म सुखं तस्य दायका न सन्ति, सर्वेऽपि सुखदाः सदा अस्या लघुखात् । मुग्धायाः वैचित्यकलितायाः क्रीडामात्रप्रवृत्तायाः रूपश्रीः रूपप्रसाधनं सैव पठनकृतां विलोकनकृतां क्रीडाहेतुः" ॥ -हैमशब्दचन्द्रिकाव्याकरण, प्रान्तप्रशस्ति । 4"श्रीमत्तपागणविभुः प्रसरत्प्रभावः प्रद्योतते विजयतः प्र्भ्नाम्सूरिः। तत्पपातरणिर्विजयादिरत्नः खामी गणस्य महसा विजितपुरत्नः ॥ तच्छासने जयति विश्वविभासनेऽभूद् विद्वान् कृपादिविजयो दिविज्ञ्म्सेव्य्ः। शिष्योऽस्य मेघविजयाऽऽहयवाचकोऽसौ ग्रन्थः कृतः सुकृतलाभकृतेऽत्र तेन" ॥ -वर्षप्रबोध, प्रान्तप्रशस्ति । Page #31 -------------------------------------------------------------------------- ________________ महोपाध्यायमेघविजयगणिकृत 17. रमलशास्त्र - यद्यपि आ ग्रन्थ मळ्यो नथी परन्तु उपर्युक्त मेचमहोदय' मां तेनो उल्लेख आवे छे. आ ग्रन्थ पण पोताना शिष्य मेरुविजय माटे लख्यो हतो. 8 18. हस्तसंजीवन - आ ग्रन्थना 525 श्लोको छे. ते उपर कर्तानी स्वोपज्ञवृत्ति 'रेखाशास्त्र' नामे छे. आ ग्रंथ हस्तरेखाना विषयमां भारतीय ज्योतिषनुं सप्रमाण सुरेख वर्णन पूरुं पाडे छे, तेनुं बीजुं नाम 'सिद्धज्ञान' पण छे. आ ग्रंथ 'मोहनलालजी ग्रंथमालाऽमां प्रगट थयो छे. 19. उदयदीपिका - आ ग्रंथमां प्रश्न काढवानी पद्धति माटेनुं विशद वर्णन छे. saM0 1752 मां श्रावक मदनसिंह माटे प्रश्नोत्तररूपे रचेली छे.' आ ग्रन्थ छपायो नथी. 20. प्रश्नसुन्दरी - आ ग्रंथमां पण प्रश्न काढवानी पद्धतिनुं ट्रंकमां वर्णन छे. आनी प्रशस्तिमां केटलाक ग्रंथोनो रचनाक्रम पण जणाव्यो छे. आ ग्रन्थ प्रगट धयो नथी. 21. वीसायंत्र विधि - आमां वीसायंत्रनी विधिनुं वर्णन छे. जे पद्मावती स्तोत्रना अन्तर्गत काव्य विवरण पर वृत्ति समान छे. तेमां अर्जुन पताका, विजययंत्र वापरवानी विधि छे. आ सिवाय बीजां केटलांक यंत्र रच्यां होय एम पण जणाय छे. 'आ ग्रन्थ 'महावीर ग्रन्थमालाऽमां प्रगट थयो छे. 1 "नत्वाऽर्हन्तं पार्श्वभास्वद्रूपं शतेश्वरस्थितम् । श्रीश्राद्धमदनात् सिंहे धर्मलाभः प्रतन्यते ॥ 1 ॥ कृपामूलेऽर्हतां धर्मे श्रीमेघविजयोदयः । गवां रसप्रसारेण भूयाद् जीवनसंपदे ॥ 3 ॥ - उदयदीपिका, प्रारम्भ । 2 "चर्याऽसौ प्रश्नसुन्दर्या धुर्या माधुर्यशालिनाम् । व्यानके नीनुकार्या (?) धार्या वार्यादिभिः श्रिये ॥ 1 ॥ प्रेष्यस्तपागणपतेर्विजयप्रभाख्यसूरीशितुः कविकृपाविजयस्य शिष्यः । चक्रे विचार्य रचनां साऽस्तु नित्या भोगश्रिये समनुयोजितधर्मलाभात् ॥ 2 ॥ सूर्याचन्द्रमसौ यावद् यावन्मेरुमहीधरः । श्रीप्रश्नसुन्दरीसिद्ध्यै तावत् त्रिपुरसुन्दरी ॥ 3 ॥ पद्मावती नागलोके मध्यलोके प्रभावती । श्रुतदेवीश्वरी तूर्द्ध्वलोके त्रिपुरसुन्दरी ॥ 4 ॥ तद् मुस्त (?) मेघविजयैः वत्वकैः ( वाचकैः ) प्रश्नसुन्दरी । विहिता धर्मलाभेन कूरता गक्तंती ( मक्षतीं ) श्रियाः ॥ 5 ॥ आयं सामुद्रिकं नाम्ना द्वितीयं लोकविश्रुतम् । सूक्ष्माक्षरं तृतीयं स्यात् तुर्थं त्रिपुरसुन्दरी ॥ 6 ॥ पद्मावत्यभिधानामं शुद्धं प्रकरणं स्मृतम् । पञ्चमं पचमैर्वाच्यं संशोध्याधिकधीधनैः" ॥ 7 ॥ - प्रश्नसुन्दरी, प्रान्तप्रशस्ति ( आचार्य श्रीक्षमाभद्रसूरिपासेधी प्राप्त ) / 3 " श्री मेघविजयः प्राप्तोपाध्यायपदविश्रुतः । भूविश्वेत्यादिकाव्यस्य व्याख्यानं चकृवानिदम्" ॥ 1 ॥ विजययन्त्रप्रभावे - 4 "एवं शकुनखेटानां स्थानाद् विंशतियन्त्रकम् । निश्चितं मेघविजयश्रिया विभववृद्धिदम्" ॥ 21 ॥ * अर्द्धपदेन विंशयन्त्र व्यवस्था - "प्राचीनानुचाने त्रिभागदानादि है कशेषेऽपि । कृतगुणयन्त्रं रचितं खवाणहयन्त्रं द्वये शेषे" ॥ 2 ॥ " तन्मार्गानुगतधियोपाध्याय पदस्थ मेघविजयेन । विहरज्जिनयन्त्रमिह स्फुटीकृतं विजयकरम् " ॥ 3 ॥ "रेफस्य व्यञ्जनलेनैकोनले पश्च वा स्थिताः । अहंपदाद् विंशयन्त्रं मेघादिविजयोदितम् ॥ 12 ॥ पद्मावतीस्तवने कथितविंशतियन्त्र प्रतिष्ठा - " वाचके में घविजयै विंशद्यन्त्र सुसूत्रितम् । श्रीवीर- पार्श्वयत्पद्मानुभावादस्तु सिद्धिदम्" ॥ विजययन्त्राष्टमगत्या यवनमतविंशतियन्त्र प्रतिष्ठा - "देव्या पद्मावत्या भगवत्या स्वमकथितयन्त्रस्य । संवादार्थं विवृतं वाचक मेघादि विजयेन" ॥ 10 ॥ "तपागच्छेशसूरीशविजयप्रभसेवकः । कृपादिविजयधीराणां शिष्योऽर्हच्छासनप्रिये" ॥ 49 ॥ - अनुभूत सिद्ध विशादिकल्पसंग्रह । For Private Personal Use Only Page #32 -------------------------------------------------------------------------- ________________ दिग्विजयमहाकाव्य-प्रस्तावना । [अध्यात्म] 22. मातृकाप्रसाद-रचना समय saM0 1747. आ ग्रंथ अध्यात्मविषयनो छे. आ ग्रंथमां "OM नमः सिद्धम्" वर्णानाय पर विवरण कयुं छे अने OM शब्दनु रहस्य स्पष्टरूपे बताव्युं छे. प्रस्तुत ग्रंथ धर्मनगर (धरमपुरी) मां बनाव्यो एवं स्वयं ग्रंथकारे ज लख्युं छे.' 23. ब्रह्मबोध-A ग्रन्थ यद्यपि मळ्यो नथी परंतु संभवतः तेमां आध्यात्मिक विषयोनुं वर्णन हशे, एम लागे छे. 24. अहंद्गीता- आ ग्रंथना 36 अध्यायो छे अने तेमां जैनदर्शननुं वर्णन स्पष्टरूपे कर्यु छे. आ ग्रंथ "महावीर प्रन्थ mAlA"mAM प्रगट थयो छे.' वळी तेमणे 'पंचतीर्थस्तुति-सटीक', तेमज 'भक्तामरस्तोत्र' पर टीका रची छे. आ सिवाय कविए अनेक गुजराती कृतिओ-1 जैनधरम दीपक, 2 जैन शासनदीपक 3 आहारगवेषणा, 4 श्रीविजयदेवसूरि निर्वाणरास, 5 कृपाविजय निर्वाणरास, 6 चोविश जिन स्तवन, 7 पार्श्वनामस्तोत्र, vagere racelA maLI Ave che. 3. काव्य परिचय प्रस्तुत 'दिगविजय महाकाव्य सत्तरमी-अढारमी शताब्दिना महान् प्राभाविक अने महावीरस्वामीनी पटपरंपराना 61 मा भट्टारकाचार्य श्रीविजयप्रभसूरिनु चरितवर्णन आलेखे छे अने प्रासंगिकरूपे तेमना गुरु श्रीविजयदेवसूरिनुं पण चरित वर्णवे छे. यद्यपि श्रीविजयदेवसूरिनु चरित प्रस्तुत काव्यना कर्ता महोपाध्याय श्रीमेघविजय गणिए ज स्वतंत्रपणे आलेखतुं 'देवानन्द महाकाव्य रच्यु छे; तेमां पण तेमणे श्रीविजयप्रभसूरिनु वर्णन आपीने पोतानो भक्ति-अतिशय बताव्यो छे. ए सिवाय खरतरगच्छीय उपाध्याय श्रीवल्लभपाठकनुं 'विजयदेवमाहात्म्य' पण तेमनुं चरित विस्तारथी आलेखे छे. प्रस्तुत काव्य अने उपर्युक्त 'devAnandakAvya'nA अभ्यासथी एम कहे, अत्युक्त नहि गणाय के आ बने काव्यो श्रीविजयदेवसूरि अने श्रीविजयप्रभसूरिना चरितवर्णनमा पूर्वार्द्ध अने उत्तरार्द्धरूपे भाग भजवे छे; केमके 'devAnandakAvya'mAM आरंभेलु श्रीविजयदेवसूरि अने श्रीविजयप्रभसूरिनुं चरित वर्णन 'digavijayakAvya'mAM तेना ज अनुसन्धानरूपे आगळ वधे छे. 'देवानन्दकाव्य' 'mAghakAvya'nI समस्यापूर्तिरूपे सात सर्गोमां छे, ज्यारे 'दिग्विजयकाव्य' तेर सर्गोमां स्वतंत्रपणे शब्दालंकार अने अर्थालंकारना कवित्वमय वर्णनथी भरेलुं छे. तेथी आमां प्रस्तुत आचार्य, वर्णन बहुज ओछं छे. 4. नामकरण कविए आ काव्यर्नु नाम 'दिग्विजयकाव्य' राख्युं छे, ते नामानुकरणना इतिहास तरफ दृष्टिपात करता 'शाङ्करदिग्विजय' आदि दिग्विजयान्त काव्यनामोनुं स्मरण करावे छे. 'दिगविजयकाव्य' एटले दिशाओना विजयनुं वर्णन; एथी श्रीविजयप्रभसूरिए करेला गाम, नगर के शहरेना विहारवर्णनद्वारा भौगोलिक माहिती आपे ए सहेजे समजाय ते छे. कविए उदयपुर, शंखेश्वर, सिरोही, आगरा, बनारस, पटणा अने समेत1 "ओं नमः सिद्धमित्यादेर्वर्णाम्नायस्य वर्णनम् । चक्रे श्रीमेघविजयोपाध्यायो धर्मसाधनम् ॥ संवत्सरेऽश्ववागेश्वभूमिते (1747) पोष उजवले । श्रीधर्मनगरे प्रन्थः पूर्णश्रियमशिश्रियत्" ॥ -मातृकाप्रसाद, प्रान्तप्रशस्ति । 2"इतोऽधिकं किश्चन मातृकाया व्याख्यानमादेशि मया वितत्य । श्रीतत्त्वगीताहितसत्प्रतीताऽध्यायेषु स्ज्येय्धियोत्त्रेस्सु"॥ -मातृकाप्रसाद । Page #33 -------------------------------------------------------------------------- ________________ 10 महोपाध्यायमेघविजयगणिकृत शिखर आदि मोटा मोटा स्थळोनुं वर्णन कयुं छे, ते हकीकत करतां कवित्वदृष्टिने वधु स्पर्श छे. तेथी श्रीविजयप्रभसुरिनु चरित जाणवा माटे अन्तमां आपेल परिशिष्टनो भावानुवाद आप्या पछी काव्यसार मीचे आपवामां आवे छे. 5. परिशिष्टनो भावानुवाद श्रीविजयप्रभसूरि प्रत्यक्ष प्रभावशाळी, प्रतिज्ञाशील, ज्ञानाभ्यासी, ग्रंथसंशोधक, प्रतिभावान, उपदेशप्रभावनामा प्रयत्नशील अने क्रियानिष्ठ हता. तेओ दुष्कर तपथी विघ्नोने दूर करता. गच्छने स्मारणा-वारणादि बडे व्यवस्थित राखता अने पोताने आधीन गीतार्थो तेमज संघना अभ्युदय माटे यत्नशील रहेता. तेमनो जन्म कच्छना मनोहरपुरमा saM0 1677 ना माहसुदि 11 ना दिवसे थयो हतो. पितानुं नाम शवगण अने मातानुं नाम भानुमती (भांणी ) हतुं. तेओ वृद्धोपकेशवंशना अने घोषा गोत्रना हता. पोते नव वर्षनी लघु वये एटले saM0 1686 मां श्रीविजयदेवसूरि पासे दीक्षा लई श्रीवीरविजय नाम धारण कयुं तुं. तेमने saM0 1701 मां पंन्यासपद अने saM0 1710 ना वैशाख सुदि 10 ना दिवसे गंधारमा आचार्यपद मळतां तेओ श्रीविजयप्रभसूरि नामे प्रसिद्धि पाम्या. एक समये परमगुरु तपागच्छाधिराज श्रीविजयदेवसूरि जिनशासननी पट्टपरंपराना प्रवाहने वधारवा "मारा पछी शासनाधीश कोण थशे;" ए प्रकारे सूरिमंत्रवडे ध्यान कयुं त्यारे वधता तप-जपथी आकर्षित थयेला मंत्राधिष्ठायक देवे ते स्थळे आवीने नमस्कारपूर्वक सूरिने विज्ञप्ति करी के, "हे स्वामिन् ! हजी शासनना अधिष्ठातानी दीक्षा ये थई नथी. आपनुं आयुष्य पण लांबु छे. तेथी आवी चिंता करवाथी शं? अवसरे सामान्य तपथी मने संभारतां हुं आवीने तरत ज कही जईश." ए प्रमाणे कहीने देव तिरोहित थया. केटलोक काळ वीत्या पछी पोतानी पाटे जिनशासनना अधिराजनी स्थापनानो अवसर जोई गंधपुर (गंधार ) मा जईने गुरुए ध्यान कयुं त्यारे ते ज क्षणे मंत्राधिष्ठायक देवे आवीने निवेदन कर्यु के, "हे स्वामिन् ! सौभाग्यनिधान, विद्या-महासागर, त्यागी, उत्कट चारित्रशील, सरळ स्वभावी श्रीवीरविजय ( श्रीविजयप्रभसूरि ) महाराजने पट्टे स्थापवा योग्य छे. तेओ केशवनी जेवा त्रण भुवनना उपकारक, पुरुषोत्तमनी जेवा नरकना नाश करनार, अने जगत्ने आनंददायी, शिवनी जेम महाव्रती, कामविजेता अने दक्ष, प्रजा प्रति प्रेमाळ, बृहस्पतिनी जेवा निर्मळबुद्धि तेमज विद्वानोमां श्रेष्ठ छे. एमनी आगळ मानथी ये महिमा अधिक वधशे" आ प्रमाणे कही देव तिरोहित थया. गांभीर्यसागर गुरुए बहार देववाणीने अनुमोदन आपता शुभ शकुनो जोयां तेथी शासनना अधिनायक माटे संघने विश्वास आप्यो अने दृढचित्ते निर्णय करीने राजनगर (अमदावाद)थी तरत आवेला रत्ना शाह प्रमुख राजनगरसंघना आग्रहथी खंभात, पाटण, सूरत वगेरे अनेक देश, नगर अने गामोना संघ समक्ष गंधार बंदरे अतिशयवाळी श्रीमहावीरस्वामीनी मूर्ति आगळ, मंदिरना प्रांगणमां विक्रमसंवत् 1710 ना वैशाख सुदि 10 ने गुरुवारे पुष्यनक्षत्रमा सारा मुहूर्ते श्रीविजयदेवसूरिए श्रीवीरविजयने पोतानी पाटे स्थाप्या. ए समये त्यांना चित्रविचित्र मोटा मोटा मंडपोनी भव्य शोभा निहाळवा मानवमेदनी ऊलटी हती. विविध वाजिंत्रोना नावे आकाश प्रदेशने क्याई सुधी व्याप्त करी दीधो हतो. धूपादिनी सुगंधे वातावरणने भरी दीधुं हतुं अने ज्यां त्यां हर्ष-प्रमोदभरी वार्तानो झरो वही रह्यो हतो. त्यारे सज्जन शिरोमणि अखैना पुत्र वर्धमाने पोतानी माता साहेबदेवी साथे प्रत्येक घरे रुपिया सहित थाळीनी लांणी करी अने चतुर्विध संघने वस्त्रादि दान वडे उत्सवनी शोभा वधारी. Page #34 -------------------------------------------------------------------------- ________________ दिग्विज्य्म्हाकाव्य्-प्र्स्ताव्ना। 11 श्रीगुरुए चिंतवेलुं, इष्ट उपदेशथी निर्णीत करेलुं अने उपाध्याय श्रीकमळविजय गणिनी अनुज्ञापूर्वक आचार्यपद आपीने तेमनुं नाम श्रीविजयप्रभसूरि राख्यु. केमके विजयी, जगतने आराध्य, यशस्वी, प्रभावशाळी एवा भगवान, आद्य वर्णोथी 'श्रीविजयप्रभ' एबुं नाम जोडातुं होवाथी ए नाम पाडवामां आव्युं. ते पछी गुरुए श्रीविजयप्रभसूरि साथे सूरत बंदरे ए चतुर्मास करी, राजनगरमां चतुर्मास कयु. संघमा मुख्य (नगरशेठ) शा. सूराना पुत्र शा. धनजीए गुरुने विज्ञप्ति करी वंदन महोत्सव शरू कर्यो. ए महोत्सवमां एकठा थयेला अनेक मनुष्योने रहेवा माटे मोटा मोटा पटमंडपो एवा बांधवामां आव्या हता के तेमा सूर्यना किरणनो संचार थई शके तेम नहोतो. अनेक प्रकारनां धवलगीतो सांभळवामां चित्रनी माफक एकाग्र थयेली मानवमेदनीथी सुशोभित मोटा पटमंडपमा मूकेला सिंहासन पर श्रीविजयप्रभसूरिने स्थापीने गुरु श्रीविजयदेवसूरिए पोतानी समान ज तेमने गणवा-गणाववा माटे आगळ ऊभा रही सारा मुहूर्तमा वंदन कयु. आ जोई लोकोए आनंद कलरव को. ते पछी सर्व संघ समक्ष परमगुरुए कह्यु, "जेवो हु~ छ तेवा आ छे माटे समग्र संघे तेमने उपासवा. संसारसागरमा प्रवास करता मानवीओने आ गुरु नौका समा होवाथी तेमने कदापि छोडवा नहि". ते पछी श्रीविजयप्रभसूरि वंदन महोत्सवथी मणिनी माफक संस्कारशुद्ध थई अधिक तेज-प्रभावथी दीपवा लाग्या. ए समये शा. धनजीए अढार हजार महमूदिकानी प्रभावना करी अने सर्व संघनी परिधापनिका करी. ते पछी एक चतुर्मास अहम्मदपुरमां करीने गुरुनी साथे श्रीविजयप्रभसूरिए श्रीयुगादिदेव (शत्रंजयतीर्थ )नी यात्रा करीने दीवना रहेवासी भणशाली शा. रायचंद प्रमुख संघ साथे (गिरनार वगेरेनी) यात्रा करीने तेओ सौराष्ट्र-संघना आग्रहथी उन्नतपुर (ऊना) पधार्या. saM0 1713 नी अषाढ देवशायी एकादशीना दिवसे प्रातःकाळे श्रीविजयप्रभसूरिए निर्यामना विधि कर्या पछी श्रीविजयदेवसूरि स्वर्गे संचर्या. भगवान महावीरस्वामीना निर्वाणथी जे दुःख गौतम गणधरने थयुं हतुं तेवू श्रीविजयदेवसूरिना निर्वाणथी श्रीविजयप्रभसूरिने थयु. केटलाक दिवसो आ दुःखावेगमां वही गया. जीवन-मरण ए संसारनो स्वभाव छे, एवं समजी शोक रहित थया त्यारे चतुर्विधसंघना आग्रहथी saM0 1713 मां सारा मुहूर्ते श्रीविजयप्रभसूरिए भट्टारकपद लई गुरुनी पाटने अलंकृत करी. तेज दिवसभी शिवपुरी (सिरोही) प्रदेशमा यतिओना विहारनो बे वर्ष पहेलांथी ज निषेध थयेलो होवाथी त्यांनी वधामणी आवी. ते ज वर्षे दीवना रहेवासी शाह नेमिदासे आठ हजार महमूदिकाना व्ययथी गुरुने साथे लईने शत्रंजयतीर्थनो मोटो संघ काट्यो. ____e प्रकारे गुरुए सौराष्ट्रमा दश चतुर्मासो कया. तेमना तपःप्रभावथी saM0 1715-17 अने 20 ना वर्षोंमां पडेला त्रण दुष्काळो सौराष्ट्र देशमां प्रसार न पाम्या; केमके जीर्णदुर्ग (जूनागढ) अने गुजरातमा धान्य आव्या ज करतुं. saM0 1723 ना वर्षे घोघा बंदरे जसू नामनी श्राविकाए भरावेली अनेक जिनप्रतिमाओनी श्रीसूरिए प्रतिष्ठा करी. गुरुनु माहात्म्य जोई विपक्षीओ तिरस्कार पामता शरमावा लाग्या अने गुरुनो महिमा वधवा लाग्यो. आम भट्टारक बन्या पछी गच्छनो भार वहन करतां उपदेश-प्रभावना उपरांत संघ साथेनी यात्राओ, बिंब प्रतिष्ठाओ योग-उपधान वहन वगेरे धर्म कार्यो अने महोत्सवो कर्या. सोरठ, कच्छ, हालार, मरुधर, मेवात, मालव अने दक्षिणनो जैन संघ तेमनी आज्ञामा हतो. तेमणे आबू, सुवर्णगिरि, za@jaya, गिरनार, शंखेश्वर, वाराणसी अने समेतशिखर सुधीनां तीर्थ स्थळोनी यात्रा करी त्यांना धर्मस्थानोनी तेमज संघनी व्यवस्था Page #35 -------------------------------------------------------------------------- ________________ 12 महोपाध्यायमेघविजयगणिकृत पण करी. आम उग्र विहार करी कच्छदेशमां आव्या त्यारे त्यांना राजाए तेमनुं सन्मान कयु. दीवबंदरमा मेघबाई नामनी श्राविकाने गच्छपतिने पधराववानो उत्साह थतां त्यांना संघनो श्रीसूरिने बोलाववानो विचार थयो. आथी मेघबाईए पोतानी बहूओ वगेरे परिवार सहित कच्छ जई आचार्यने विनति करी. आथी सूरि दीव आव्या. अजाहरा पार्श्वनाथ, श्रीविजयहीरसूरिनो थूभ वगेरेने वंदन करीने तेओ ऊना पधार्या. आ उत्सवमा मेघबाईए घणुं द्रव्य खरच्यु. गुरुए दीवमा लागलागट चार चोमासां कां. ते पछी जेतांबाइए शर्बुजयनो संघ काढ्यो, तेमां श्रीगुरुए संघ साथे पाछा दीव पधारीने नवलख पार्श्वनाथने वंदन कर्या. देश देशना संघपतिओ अने मनुष्योए आवीने पूजा-प्रभावना करी. दीवमा संघपति अभयचंद अने सामा नामना मंत्रीए आग्रहथी गुरुने त्रण चोमासां कराव्यां. गुरुए छठ, अट्टम, नित्य एकाशन, आयंबिल, नीवी वगेरे तपश्चर्याओ करी. ते पछी गुरु ऊना पधार्या अने त्यां saM0 1749 ना वैशाख वदि एकादशीने दिने अनशनपूर्वक चउविहार आदरी तेरसने दिने स्वर्गवास पाम्या. परिख जेसंग सुत विजयसंगे तेरखंडी मंडावी तेमां शबने पधराव्यु त्यारे श्रावकोनी ठठ जामी हती. जे स्थळे श्रीहीरविजयसूरि अने विजयदेवसूरिना थूभो हता तेनी नजीकमां ज सुगंधी द्रव्यथी शबनो संस्कार कर्यो. त्यां परिख विजयसंगे श्रीविजयप्रभसूरिनो थूभ कराव्यो. ते पछी श्रीविजयरत्नसूरि पट्टधर थया. [- जुओ, 'श्रीविजयप्रभसूरि-निर्वाणरास'.] 6. काव्य सार सर्ग.1- कविए काव्यारंभमां चोविश श्लोकोमा 'स्वस्तिश्री' थी शरू थता चोविशे तीर्थंकरोनी स्तुति करी छे. पछी श्रीगौतम तथा इन्द्रभूति प्रमुख गणधरोने स्तवीने दुर्जननिंदा, काव्यहेतु, काव्यनाम अने जंबूद्वीप, वर्णन - जेमा नदी, पर्वतो अने वनोनुं वर्णन 'संग्रहणी' मुजब आपेलुं छे. सर्ग. 2-भरतक्षेत्रनुं आलू~ ये वर्णन 'संग्रहणी' मुजब आलेख्युं छे. सर्ग. 3-भगवान् महावीरना अतिशयो अने समवसरणमा रहीने भगवाने उपदेश कर्यो तेनुं वर्णन छे. सर्ग.4- भगवान महावीरनी पट्टपरंपरमां थयेला श्रीविजयप्रभसूरि सुधीना पट्टधर आचार्योनुं वर्णन छे, तेमां श्रीविजयदेवसूरि 60 मा भट्टारक थया; तेमनुं चरित वर्णवे छे ___ श्रीविजयदेवसूरि भट्टारक थया ते पछी मारवाड, सौराष्ट्र, गुजरात, मेवाड आदि देशोमां विहरतां भव्य प्राणीओने उपदेश आप्यो. ए उपदेशथी धर्म पामेलाओए मोटा मोटां चैत्यो. जीर्णोद्धारो अने प्रतिष्ठाओ करावी. मेवाडाधीश राणा जगत्सिंहे श्रीदेवसूरिना उपदेशथी उदयसागर अने पीछोला नामनां बे मोटां सरोवरोमां थती जीवहिंसा बंध करी. वळी खंडित जिनमंदिरोनो उद्धार पण ते राजा पासे कराव्यो. मेवाडथी तेओ विहार करी अमदाबाद आव्या अने पोताना समुदायनो वधी पडेलो भार हळवो करवा तेमना शिष्य श्री विजयसिंहसूरिने युवराजपदे स्थाप्या. श्रीविजयसिंहसूरिए पण ते समयना उपस्थित कलहशत्रूओने जीतवा प्रयत्न कर्यो, अने निर्मोह भावे गुरुना हृदयने जीती लीधुं. पोताना समुदायने वारणास्मारणादि शिक्षाप्रकारोथी वशमां को. __पछी देवसूरि त्यांथी विमलगिरिनी यात्राए संघसहित चाल्या. ते संघमां बीजा नगरोना अनेक संघो आवीने मळ्या हता. तेमां अनेक रथ, घोडा, ऊंट अने हाथीओ हता. संघना धनाढ्य श्रावकोए मार्गना प्रत्येक गाम-नगरोमां अंगपूजा माटे अने दानमां सोना-रूपानी पुष्कळ मुद्राओ वापरी, सौराष्ट्रनो पुण्योचित कार्योथी उद्धार को. Page #36 -------------------------------------------------------------------------- ________________ दिग्विजयमहाकाव्य-प्रस्तावना । नवानगर (जामनगर) मां देवसूरि चातुर्मास स्थित रह्या. ते समये दक्षिण देशनी चतुरिका नामनी भक्त श्राविका देवसूरिने वांदवा आवी अने तेणे अनेक मूर्तिओनी प्रतिष्ठा करावी तेमज साधर्मिकवात्सल्यथी त्यांना संघने प्रसन्न कर्यो. चतुरिका जे, देवसूरिनां छेल्लां चार चतुर्मासमां आवीने तेमने दक्षिणमां पधारवा विज्ञप्ति करती हती; तेणे अवसर जोई व्याख्यान समये ज सविनय विनति करी के, गुरुदेव ! दक्षिणमां आपना पधारवाथी अनेक प्रकारनां सुकृत-पुण्यकार्यो थवानी आशा छे. आ प्रकारनी प्रतिदिन विज्ञप्ति करतां श्रीदेवसूरिए चातुर्मास पछी दक्षिण तरफ विहार कयों अने दक्षिणना औरंगाबादमां प्रथम चातुर्मास कर्यु. ते पछी वीजापूरमां चातुर्मास कयुं ज्यां देवचंद्र नामना धनिक श्रावके देवसूरिहस्तक बिंबप्रतिष्ठा करावी. ते पछी देवसूरिए मोटा संघसहित कलिकुंड पार्श्व अने करहेडा पार्श्व नामना तीर्थोनी यात्रा करी वीजापूर तथा बर्हानपुरमां बे चतुर्मास वीताव्यां. पछी तेओ तिलंगदेशमा विचर्या अने तेमणे भाग्यपुरमा यवनपति (कुतुबसाहि )ने उपदेश आपी जिनबिंबनी प्रतिष्ठा करी. पछी तेओ वीजापूर आव्या अने त्यां चतुर्मास कयुं अने तेमना उपदेशथी प्रभावित थयेला त्यांना पादशाह (इदलसाहि) ए समग्र देशमां गोवधना निषेधनी आज्ञा फरमावी. त्यां देवचंद्र नामना श्रावके जिनबिंबनी प्रतिष्ठा करावी अने अमरचंद्र नामना मुनिने वाचक पदवी अपावी. देवसूरि दक्षिणमांथी सीधा गुजरात तरफ आव्या अने श्रीविजयप्रभसूरिने आचार्य बनाव्या. गुरुश्री विजयप्रभसूरि आचार्यश्रेष्ठ देवसूरि साथे सौराष्ट्रमां आव्या अने त्यां ऊनामां देवसूरि अनशन लई देवगत थया. सर्ग. 5-ते पछी श्रीविजयप्रभसूरिए भट्टारकरूपे संघसमुदाय पर पोतानी आज्ञानो दोर जमाव्यो अने संघीय व्यवस्थाने बनावी राखवा उग्र विहारो कर्या. तेओ प्रथम दीव नगरमां आव्या अने त्यांथी नावद्वारा दरियाने वटावी, गाम-नगरोमां उपदेश आपता शत्रंजय तीर्थे आव्या. अने त्यां घनौघपुर (घोघा) मां चतुर्मास कयु. त्यांथी पुनः विमलगिरिनां दर्शन करी तेओ अमदावाद आव्या अने त्यां बे चतुर्मास कर्या. त्यांथी तेओ शंखेश्वर तीर्थ थईने, तेमणे पाटण आवी चतुर्मास कयु. त्यांथी पुनः शंखेश्वर थई स्मयहृतिपुर (सिरोही) मां चतुर्मास वीतावी जीवा नामना श्रावकना दृढ आग्रहथी उदयपुरमा पाश्वजिननी प्रतिष्ठा करवाने अचलगिरि (आबू) गया. त्यांना भीलोना नायके गुरुना उपदेशथी त्रस प्राणीओनो वध न करवानी प्रतिज्ञा करी. त्यांथी तेओ नाहीपूर थईने त्यां भव्य समारोहपूर्वक तेमनुं स्वागत थयं. त्यांना राणाए पोताना सेना-सरंजाम साथे शाहीरीते तेमनुं स्वागत करी श्रीविजयप्रभसूरिने वंदन कयु. सर्ग.6-गुरुराज त्यांथी आदि जिनेश्वरना वंदन माटे खडग नामना वागड मंडळमां गया. त्यां वागड भूपतिने प्रतिबोध पमाडी तेओए पाछा उदयपुर आवीने चतुर्मास कयुं अने त्यांना राणाने जैनधर्ममां दृढानुरागी बनाव्यो. चतुर्मास वीतता गुरुराजे मेवाडना प्रत्येक गामे विहरतां विरहतां जिनधर्मनो उपदेश कर्यो अने प्रतिष्ठामहोत्सवो कर्या. सर्ग. 7 - उदयपुरथी तेओ साप्तच्छदिकपुर (सादडी) आव्या. त्यांथी मेदिनीपुर, नारायणपुर, Page #37 -------------------------------------------------------------------------- ________________ 14 महोपाध्यायमेघविजयगणिकृत संग्रामपुर, माल्यपुर, अने मारवाड आव्या. मारवाडमा तेमणे [saM0 1732 मां ] श्रीविजयरत्नसूरिने आचार्यपदे स्थाप्या. सर्ग. 8-तेओ saM0 1737 मां शिवपुरी (सिरोही) आव्या अने त्यांना शंखेश्वर पार्श्वजिनने स्तुतिपूर्वक वंदन कयु. ( कविए तेनुं वर्णन अत्यंत कवित्वमय वाणीमां करतां आखो सर्ग रोक्यो छे.) सर्ग. 9-सिरोहीमा वसतां श्रीविजयप्रभसूरि त्यांना संघ अने पोताना शिष्यादि वर्गने उपदेश आपसा ज रह्या. त्यांथी तेओ सुवर्णगिरि (जालोर) गया. ते गिरि परनां जिनचैत्योनी लक्ष्मी, पर्वतनी शोभाने वधारती हती. तेना पर रहेता मोटा धनाढ्यो (कोट्याधीशो), कविओ, पंडितो अने त्यां विद्याधरोनी रमणीओ आवती होवाथी ए गिरि स्वर्ग समो दीसे छे. तेनी नीचे जालंधर (जालोर) गाम छे. त्यां पण अनेक जिनविहारो शोभे छे. त्यांथी तेओ मेदिनीपुर गया अने केटलोक समय त्यां पसार कयों. सर्ग. 10- त्यांथी तेओ विहार करता करता बादशाह जहांगीरना पाटनगर (आगरा) मा आठया. आगरानी वाटिकाओ, प्राकारो, जिहांनाबाद, बादशाहनो महेल, वेपारीओनी हवेलीओ, उपवनो वगेरेनुं वर्णन कवित्वदृष्टिए करायेलुं छे. सर्ग. 11-आगरानुं वर्णन, यमुना, गंगा, सरस्वती अने त्रणे नदीओथी बनेली त्रिवेणीनुं वर्णन, पार्श्वनाथना जन्मस्थल वाराणसी नगरी अने त्यां वसता लोको, त्यांनां गृहो, उपवनो वगैरेनुं सुंदर वर्णन छे. त्यांथी पूर्वदेश तरफ विहार करतां पत्तन-पटणा आव्या अने तेना मार्गनुं वर्णन करवामां आव्युं छे. सर्ग. 12-पटणाना जिनमंदिरो अने नागरिकोनुं वर्णन तेमज बिहार नगरना नागरिको अने त्यांना सुंदर भवनोनुं वर्णन रोचकभरी शैलीए कयुं छे. सर्ग 13 -A सर्गमां सम्मेतशिखरनुं वर्णन छे. बधाये पर्वतोमां आ पर्वत श्रेष्ठ अने पवित्र छ. चोविशे तीर्थंकरो अने गणधरोनु स्तुतिपूर्वक आ पर्वतर्नु माहात्म्य कविए भक्ति-आवेशमा वर्णव्युं छे. प्रान्ते, साक्षररत्न आचार्य श्रीजिनविजयजी अने विद्वद्वर्य paM0 बेचरदासजीए समय समय पर आपवा योग्य सूचनाओ अने प्रेरणाओ न आपी होत तो आ ग्रंथर्नु संपादन कार्य आ स्वरूपे भाग्ये ज प्रकाशमां आवी शकतः ए बदल तेमनो आभार मानू छं. अमदाबाद । 1-9-44, अंबालाल प्रेमचंद शाह Page #38 -------------------------------------------------------------------------- ________________ परिशिष्टोल्लिखित-भद्वारकानां घ्त्त्नाक्र्म्ः। 1 विजयसेनमूरिः |saM01705ईलादुर्गे प्रतिष्ठा कारिता। saM0 1604 नारदपुर्या जन्म । saM0 1713 ऊनानगरे वर्गमनम् । saM01613 दीक्स्सा। 3 श्रीविजयसिंहमूरि:saM01626 पंन्यासपदम् । saM01644 ज्ञ्म्। saM01628 उपाध्यायपदपूर्वकमाचार्यपदम् । saM01654 दीक्स्सा। saM0 1632 चांपानेरदुर्गेऽहत्प्रतिमाशतानां प्र्तिस्स्त्था। saM0 1652 भट्टारकपदम् । saM0 1672 वाचकपदम् । saM01654 विजयचिन्तामणिपार्श्वबिम्बस्य शकन्दर saM01681 सूरिपदम् । पुरे प्र्तिस्स्त्था। saM0 1684 गणानुज्ञानन्दिमहोत्सवः । saM0 1671 स्वर्गमनम् । saM0 1708 नवीनपुरे स्वर्गमनम् । 2 श्रीविजयदेवसरिः 4 श्रीविजयप्रभमूरिःसं0 1634 ईडरदुर्गे ज्ञ्म्। saM0 1677 मनोहरपुरे जन्म । saM0 1643 दीक्स्सा। saM0 1686 दीक्स्सा। saM0 1655 पण्डितपदम् । saM0 1701 पंन्यासपदम् । saM01656 उपाध्यायपदपूर्वमाचार्यपदम् । saM0 1710 आचार्यपदम् । saM0 1658 पत्तने गणानुशानन्दिमहोत्सवः । saM01713 भट्टारकपदम् । saM01671 भ्त्त्त्तार्क्प्द्म्। saM0 1715 saM0 1673 कतिचिदुपाध्यायैः स्वकीयमतं saM0 1717 सुराष्ट्रादेशे चातुर्मासकम् । प्रादुस्स्कृत्म्। saM01720) saM0 1687 मीरमोजाख्यभूपसमीपे सागरपाक्षिकैः । saM0 1723 घोघाबन्दिरे जसूकारिताऽहत्प्रतिमानां सह वाद्ः। प्रतिष्ठा kaaritaa। Page #39 -------------------------------------------------------------------------- ________________ Page #40 -------------------------------------------------------------------------- ________________ महोपाध्याय श्रीमन्मेघविजयगणिविरचितं दिग्विजयमहाकाव्यम् प्रथमः सर्गः । ओंए~ ह्री~ श्री~ क्ली~ अर्ह श्रीशङ्केश्वरपार्श्वपरमेश्वराय जगदीश्वराय जगदेकवीराय नमः ॥ स्वस्तिश्रीर्नसुरासुरक्षितिभृतां वाल्लभ्यमभ्यस्यति येत्पादाम्बुज सेवना परिचयादुन्नीतपीतद्युतिः । तारुण्यातिशये जगत्रयजयं रूपेण लब्ध्वा स्वयं कारुण्याद् भगवान् स नाभितनयः पुष्णातु पुण्योदयम् ॥ 1 ॥ ग्रन्थकारकृतानि टिप्पणानि श्री सङ्केश्वर पार्श्वार्हद्ध्यानोदुधिया मया । काव्ये दिगविजयाह्वाने किश्चिद् वित्रियतेऽधुना ॥ 1 ॥ [1] 1 'स्वस्तिश्रीः' मङ्गलक्ष्मीः सर्वत्र [ शुभकार्यास्स्- | चयात्' अत एव 'उन्नीतपीतद्युति' रिति हेतुरलङ्कारः । रम्भे ] वल्लभा । 2 तत्र कवेरुत्प्रेक्षा 'यत्पादाम्बुज सेवनापरि संपादककृतानि टिप्पणानि यत्कीर्त्तितगुणाम्भोधिबिन्दुस्पर्शप्रसादितः । मादृशोऽप्यल्पमेधः स्यात् किं पुनः स्तुतिक्रुद् गणी ॥ 1 ॥ पूर्वाऽऽचार्यैरनेकैर्यगुणाम्भोधिनिमञ्जने । कृतेऽपि न गताः पारं तद्गुणाम्भोधये नमः ॥ 2 ॥ गुणाम्भोधिं श्रीमद्वीरं प्रणिपत्य च सद्गुरुम् । अम्बालालास्स्वविद्यार्थी कुरुते काव्यटिप्पणम् ॥ 3 ॥ [1]1 'वाल्लभ्यम्' प्रियताम् । 2 'अभ्यस्यति' अधीते । पीतवर्ण रजः स्यात् । 4 'नाभितनयः' नाभिनान्नः राज्ञः पुत्रः 3 पीतद्युतिः' ऋषभदेवप्रभोः सुवर्णकान्तिमत्त्वात् । कमलेऽपि । श्रीऋषभदेवप्रभुः । 5 For Private Personal Use Only Page #41 -------------------------------------------------------------------------- ________________ महोपाध्यायमेघविजयगणिकृतं [प्रथमः सर्गः स्वस्तिश्रीरिव यस्य मूर्तिरमला मूर्त्तव लोकप्रिया ___ सेव्या भ्व्य्सुरासुरैऽन्व्र्विप्रौद्ध्प्र्भाभासुरैः। श्रीपद्मासनसंस्थिता करतले लीलाम्बुजालङ्कृता सोऽस्माकं विजयाय नाम विजयासूनुर्जिनः स्ताद् भुवि ॥ 2 ॥ खस्तिश्रीविभवाय शंभवविभुर्भूयात् तृतीयोऽर्हता यस्य ध्यानविधाननिश्चितधियां सर्वे विधेयाः सुराः। अधेइयं हृदि नामधेयमनिशं वाहाभुजामीश्वरै___ ध्येयं निस्तुलरूपधेयमपि च स्यात् punnynaipunnytH||3|| स्वस्तिश्रीसरितां पयोनिधिरधिज्ञानं महासे(शे)वधिः सिद्धीनामवधिर्विधिविधिऋचा कारुण्यतारुण्यभाक् । आद्यः सर्वविदां विदान्तिकधृतिर्ध्यानेऽद्वितीयो गिरि मेरुर्मे रुचयेऽभिनन्दनविभू रत्नत्रयस्यास्तु स्ः॥4॥ खस्तिश्रीरतिकर्मकर्मठमतियों योगभाजां पतिः सौभाग्यप्रकृतिः कृतिस्तुतिशतैयाऽवर्ण्यमानाऽऽकृतिः । नम्रीमर्त्यपतिः प्रतिष्ठितमहालक्ष्मीयशःसंततिस्तीर्थेशः सुमतिश्चिरं स जयति ध्यानाधिलीनाऽऽय्तिः॥5॥ 10 [2] 1 'श्रीपद्मासनसंस्थिता करतले' अन्यापि लक्ष्मीः नाम्' अणिमादीनाम् [ 'अणोर्भावोऽणिमा, महानपि भ्व्त्य्न्नुः'| करतले अम्भोजं धत्ते, पद्मासने तिष्ठति इयमपि करतले पद्मरे- है. कां. 2 श्लो. 116] / 5 विधिः' ब्र्ह्मा। विधिख्याऽन्ग्किता। ऋचाम्' विधयः क्रियाऽऽचाररूपास्तल्लक्षणवेदपाठानाम् । [3] 2 'विधेयाः' विनयस्थाः । "विधेये विनयस्थः स्याद्' इति [है. कां. 3 zlo0 96] / [5] 7'ध्यानाधिलीनाऽऽयतिः' ध्यानेऽधिलीना स्पष्टीभूता [4] 3 'अधिज्ञानम्' ज्ञानमधिकृत्य निधिरेव । 4 'सिद्धी-आयतिरुत्तरकालो यस्य सः । [2] 1 'नवरविप्रौढप्रभाभासुरैः' नव्यो यः सूर्यस्तद्वत् प्रौढा । धिनिधिः' इति [ है. कां. 2 श्लो. 106] 8 'विदान्तिकधृतिः' या प्रभा ताभिः देदीप्यमानैः । 2 'विजयासूनुः' 'विजया' मातुः । विशेषेण दान्तिकानां तपःकेशसहां धैर्यम् 'तपःकेशसहो दान्तः' पुत्रः अजित्नाथ्प्र्भुः। इति [ है. kAM0 2 zlo0 475] [3] 3 'शंभवविभुः' संभवनाथप्रभुः । 'शंभवे संभवोऽपि 9 'अद्वितीयः' shresstthH। 10 'विभू रत्न' अत्र रो रे लुग दीर्घच' इति [शब्दरत्नाकरः, kAM0 1 श्लो. 4] 4 'आधेयम्' आधातुं । श्चादिदुतः' 1-3-41 इति सिद्धहैमसूत्रेण रकारलोपः पूर्वयोग्यं स्थेयमिति यावत् । 5 'खाहाभुजामीश्वरैः' देवतानामधिपैः उकारस्य दीर्घश्च । 11 'रत्नत्रयस्य' ज्ञान-दर्शन-चारित्ररूपरत्नत्रयस्य । इन्द्र्रिति। 6 'निस्तुलरूपधेयम्' निरुपमं रूपधेयं रूपम् 'नामरूप- 151 12 'सौभाग्यप्रकृतिः' शोभनो भगो रूपं श्रीर्वा यस्य स भागाद् धेयः' 7-2-158 इति सिद्धहैमसूत्रेण खार्थे धेयप्र- सुभगस्तस्य भावः सौभाग्यं-सौभाग्या प्रकृतिः खभावः यस्य स्ः। त्य्य्ः। 2 'कृति' विद्वान् । 13 'नम्रामयपतिः' नम्राः अमाः देवा[4] 7 'महाशेवधिः' महानिधिः 'निधानं तु कुनाभिः शेव- स्तेषां पतिः । Page #42 -------------------------------------------------------------------------- ________________ पद्य 2-10 ] दिग्विजय महाकाव्यम् । स्वस्तिश्रीर्मकराकरात् समुदभूच्छइवी कथाऽसौ वृथा किन्तु स्नात्रजदुग्धवार्धिकलिकासंलब्धजन्मा ह्यसौ । तद् यस्य ऋमपूजनैर्बहुजनैः सद्यः समासाद्यते श्रीपद्मप्रभनामधेय भगवान् जीयात् स पद्माऽङ्कितः ॥ 6 ॥ स्वस्तिर्वसति स्म विस्मयकरप्राज्यप्रभाभाजने यत्पादद्वितयम्बुजन्मनि ततस्तत् स्वस्तिकालङ्कृतम् । प्राणम्रामर मौलिरत्नरुचिभिश्चित्रीयितं दीव्यति श्रीमान् सोऽस्तु सुपार्श्वशाश्वतरविदोंषाभिशोषाय नः ॥ 7 ॥ स्वस्तिश्रीर्निजसोदरं जिनपतेर्यस्यांहियुग्मे स्थिरं * मत्वा पूर्णकलाधरं समुदितस्निग्धाऽऽशया सत्वरम् । रेमेऽभ्येत्य ततः प्रणेमुषि जने ह्येषा विशेषास्स्दरा श्रीचन्द्रप्रभशम्भुरद्भुततया भाग्योदयायास्तु नः ॥ 8 ॥ स्वस्तिश्रीकैरपीडनोत्सवविधौ वद्वावधानः प्रभुः प्रावीण्याद् धवलं दुकूल मधादामूलचूलास्स्वृतम् । गङ्गा भङ्गतरङ्गसङ्गसुभगा तेनैव यस्य द्युतिः श्रीमान् सुविधिर्विबोधविधये साहाय्यकर्त्ताऽस्तु नः ॥ 9 ॥ स्वस्तिश्रीः प्रतिलोकमोकैंसि गुणैः स्वस्यानुरूपं पतिं मन्येऽन्वेष्टुमिव भ्रमन्त्यनुदिनं संगत्य मुञ्चत्यमुम् । अन्तस्तापभृता वृता जिनपतिं यं शीतलत्वं श्रिता सारस्यान्ननु शीतलः स भगवांस्तन्यीदलं मङ्गलम् ॥ 10 ॥ कालङ्कारः स्त्रीवसतौ तद्वैशिष्ट्यात् । [ 6 ] 1 'स्वस्तिश्रीः' स्वस्तिश्रीनिवास चिह्नमेतद् येन स्वस्ति नेन णत्वभावः ॥ [6]1 'मकराकरात्' समुद्रात् । 2 'शैवी कथा' शिवाम्नाया । प्रसिद्धेः ] 10 'प्राणमुषि' प्रणामं कर्तरि अत्र "अदुरुपसर्ग" इत्यपौराणिकी कथा; यथा चतुर्दशरत्नानां मध्ये लक्ष्मीविशिष्टरत्नस्य जन्म समुद्रादभूदिति । 3 'स्नात्रजदुग्धवार्धिकलिकासंलब्धजन्मा ' [ प्रभोः जन्मावसरे स्नानार्थं देवता मेरोः शिखरे प्रभुं नयन्तीति जैनाम्नायस्तस्मात् ] स्नानाद् समुद्भूतो यो वार्धिः समुद्रस्तस्य कलिका वीचयस्ताभ्यः प्राप्तजन्मा । 4 'असो' लक्ष्मीः । 5 'पद्मास्ङ्कितः' पद्मलाञ्छनेन चिह्नितः अथवा लक्ष्मीरेखया युक्तः । [716 " अम्बुजन्मनि' कमले । 7 ' प्राणम्रामर मौलिरत्नरुचिभिः' प्रकर्षेण आ समन्तान्नम्राः प्रणताः ये अमरास्तेषां मस्तकेषु यानि रत्नानि तेषां कान्तिभिचित्रीयितम् । 'प्राणम' इत्यत्र "अदुरुपसर्ग" 2-3-77 इति हैमसूत्रेण णत्वम् । 8 'दोषाऽभिशोषाय' रात्रीणां पापानां वा नाशाय । [8]9 'निजसोदरं ' स्वभ्रातरम् [ चन्द्रोऽपि समुद्रादजनीति । धातोः आशीर्लिङ रूपम् । * P. स्थितं । 3 [9] 11 'करपीडन' 'करपीडनं' विवाहः । 12 'दुकूलं ' ' क्षौमं दुकूलं दुगुलं स्यादू' इति [ hai0 kA0 3 zlo0 333] 13 'अदधाद्' 'डुर्भाग्क्' धारणे च इति धातोः ह्यस्तन्याः रूपम् । 14 ' आमूलचूलास्स्वृतम्' पादाभ्यां आरभ्य मस्तकशिखापर्यन्तं छन्नम् । 15 'विबोधविधये' सम्यग्ज्ञानकर्मणे । [10] 16 'ओकसि' गृहे 'ओको निवास आवासो' इति [ है 0 kAM0 4 zlo057] 17 'भ्रमन्ती' 'भ्रम' चलने इति धातोः शतृप्र व्ययत्वात् स्त्रीलिङ्गस्य रूपम् । 18 'वृता' सम्भक्ता । 'वृड्श्' सम्भक्तौ 'सम्भक्तिः संसेवा' इति धातोः क्तप्रत्ययस्य रूपम् । 19 'सारस्यात्' सरसस्य भावः सारस्यं तस्मात् । 20 तन्याद् 'तनूयी' विस्तारे iti For Private Personal Use Only 5 10 15 20 Page #43 -------------------------------------------------------------------------- ________________ महोपाध्यायमेघविजयगणिकृतं [प्रथमः सर्ग: खस्तिश्रीमति योगशालिमनसि स्थेयान् विमुक्तिस्त्रियाः प्रेयान् यः प्रभुरद्भुतैरतिशयैः श्रेयोन् विनेयान् प्रति । जेयान् कर्मरिपून विजित्य सहसा मेयान् शिवस्याध्वनो ___ ध्येयान् बोधनयान दिदेश सुदृशां पेयान् स नः श्रेयसे ॥ 11 ॥ स्वस्तिश्रीदेवपूजोपहितहितकृतां दीप्रदीपाङ्कराणां । व्याजादू राजा सुराणामरुणकिरणभाग या डुढौके पुरस्तात् । सा नित्याऽऽसीद् यदंहयोर्दशनखरशिखावेशतोऽशेषतोषं देवः श्रीवासुपूज्यः प्रथयतु परमानन्ददीपोत्सवं नः ॥ 12 ॥ स्वस्तिश्रीविमलाऽऽशयेऽनुरजति लानावंदानादिभि भक्तिव्यक्तिमुपेयुषी जिनगुणोद्गानस्पृशां भूस्टशाम् । यत्पादाजनखावलीमिषबलाल्लक्ष्मीप्रसूनप्रसू__ स्तत्कण्ठस्थितकण्ठिका किमु वदत्येवं स देवो मुदे ॥ 13 ॥ खस्तिश्रीः समुपाश्रयत् किमु मिषाद् यत्कौङ्कुमाऽऽलेपजाद ___ व्याख्यायां पुरुषोत्तमोऽयमिति तद्रागेण यस्य प्र्भोः। गौरी देहरुचिं विचिन्त्य निचितामङ्गे ya'nantaprabho स्त्वेइषा पतिवल्लभेति हृदये स्पर्धाऽनुसंवर्धनात् ॥ 14 ॥ स्वस्तिश्रीः स्थिरतामुपैति नियतेः श्रीधर्मभक्ताऽऽत्मना मित्येषाऽत्र जनश्रुतिः श्रुतिभृता निश्चीयते खाख्यया । येनानन्तचतुष्टयी रसमयी भूताऽतिपूताऽऽत्मना ___ श्रीधर्मो भगवान् नवान् स विभवान् देयात् सतां सोत्सवान् ॥ 15 ॥ स्वस्ति श्रीविश्वसेनक्षितिधव ! भवते यस्य वंशोष्णकेतु. हेतुः कीर्तेर्बभासेज्जनि जनितविपच्छान्तिरर्हन स shaantiH। rA~jJastrANe'pi लब्धे वियति नियतितः सइंहिकेयो हिनस्ती त्यामृश्याऽऽयस्य यस्य क्रमशरणमगाचारुगोकर्णतणः ॥ 16 ॥ [12] 1 'राजा' इत्यत्र तृतीया॥ स्वात् प्रभुस्तस्य । [4] 2'कौडमाऽऽलेपजाद् मिषाद' कौङ्कमाऽऽलेपमिषेण । [16] 5 'श्री विश्वसेन क्षितिधव!' इति सम्बोधनम् । स्वस्तिश्रीरेवाश्लिष्टा इत्युत्प्रेक्षा । 3 'गौरीदेहरुचिं' यतोऽयम-6 भवते स्वस्ति अस्तु । 7 'राज्ञः' च्न्द्र्स्य्। 8 'सइंहिकेयः' नन्तप्रभुस्तदस्य गौरी भवानीदेहद्युतिमिषादाश्रिता, इयं बहु-राहः सिंहश्च । 2 'आयस्य' आयासं उद्यम विधाय । 10'गोकतया व्ल्ल्भा। 4 'अनन्तप्रभोः' अनन्तः शेषनागस्तदाभरण. पर्णतणः' गोकर्णो मृगविशेषस्तस्य तर्णः बालः । [1111 'श्रेयान्' श्रेयः कर्ता । अस्मिन् श्लोके श्रेयांस- [हैकां. 3 zlo0 475] प्रभोः स्पष्टोल्लेखो नास्ति परं 'श्रेयान्' इति शब्देन श्रेयांसनाथ: 1416 'पुरुषोत्तमः' पुरुषश्रेष्ठः कृष्णश्च । 7 'अनन्तप्रभोः' प्रतीयते] 2 'शिवस्याध्वनः' मोक्षस्य मार्गस्य । अनन्तनाथस्य शम्भोश्च । [12] 3 नखर' नखरः नखः "करजे नखरस्त्रीषु नखोऽस्त्री-" [15] 8 'भूता' प्राप्ता । 'भूडः प्राप्तौ' 2-4-19 इत्यादिना इति शब्दरत्नाकरः [कां. 3 श्लो. 172] णिढि भावयते प्राप्नोति इति 'bhU'dhAtoH क्तप्रत्ययस्य रूपम् । [13] 4 'विमलाऽऽशये' निर्मलभावे अथवा विमलप्रभोः 9 'अतिपूताऽऽत्मना' अतिपवित्रिताऽऽत्मना । विचारे। 5 'अवदानादिभिः' शुद्धकर्मादिभिः 'अवदानं कर्म शुद्धम् [16] 10 'त्राणे' rkssnne। Page #44 -------------------------------------------------------------------------- ________________ padya 11-21] दिग्विजयमहाकाव्यम् । स्वस्ति श्रीकुक्षयेऽस्तु स्तुतिशतमथवाऽवतु वै तुष्टिभाजां राजां स्वर्गस्य रम्भानटनघटनया धीरनीराजनां सा। यस्यामश्यामकीर्तिस्त्रिभुवनविजयी चक्रभृत्तीर्थनाथ: पाथोधिओंधिवारां समजनि भगवान् कुन्थुनामाऽभिराम्ः॥17॥ खस्तिश्रीहृदयप्रियैः सहृदयैर्योगीव यो गीयते भोगी श्रीभरतस्य मुक्तसमरः श्रीमानरस्तीर्थकृत् । बिम्बे यस्य मणीमये सुमनसां स्रक् कण्ठगा संक्रमाद् द्वे रूपे दधतीव वक्ति विभुतां तीर्थेशचक्रिश्रियोः ॥ 18 ॥ स्वस्तिश्रीभ्रंमरीव यन्मणिमयाऽर्चासन्निधौ बम्भ्रमी त्युत्फुल्लन्नवमल्लिकासुमनसामामोदमेदखला । स्वच्छन्दादमरीगतागतविधौ जातप्रतिच्छन्दत छिन्द्यान्मल्लिजिनो जनेऽत्र वृजिनाजन्यान्यजन्यानि नः ॥ 19 ॥ खस्तिश्रीमुनिसुव्रतोऽभिदिशतादुद्दिश्य दिश्यं संतः ___ पद्मौनन्दनसंज्ञयाऽङ्गमहसा विस्मारयन् स सरम् । यत्पादप्रणमन्तॄनाकिमुकुटज्योतिर्जलान्तर्लल नङ्कस्थः कमठोऽपि कर्मठ इव प्रोद्भासते चैर्यया ॥ 20 ॥ खस्तिश्री सरसी इवामृतरसाऽऽपूणे विभोर्लोचने __यन्नीलोत्पलवैभवं जगृहतुश्चित्रं न तत् किश्चन । तेनैतन्ननु सेवतेऽङ्कमिषतो यस्यांहिपङ्केरुहं पुत्रः श्रीविजयस्य नः स विजयं पुष्याजिनेन्दुमिः ॥ 21 ॥ 20 [19] 1 'श्रीकुक्षये' श्रीनाच्याः राजपत्न्याः [कुन्थ- [19] 3 'अजन्यानि' इतयः । नाथप्रभोः मातुर्नाम श्रीस्तस्याः] कुक्षये स्वस्ति अस्तु । [20] 4 'दिश्यं' दिग्भवं व्स्तु। 2 सतः सजनान् उद्दिश्य 2 स्वर्गस्य राजां स्तुतिशतं सा कुक्षिः अवैतु प्रामोतु। / दिशतात् । 5 'पद्मा' पद्मादेवी लक्ष्मीश्च । [17] 1 'चक्रभृत् तीर्थनाथः' चक्रवर्तिले तीर्थङ्करपदप्राप्तिः । / 13 'वृजिनात्' पापात् । 14 'जन्यानि अजन्यानि' उत्पादितानि 2 'पाथोधिः' स्मुद्र्ः। 3 'बोधिवारां' सम्यग्दर्शनरूपजलानाम् । अजन्यानि इतयः । [18] 4 'श्रीभरतस्य भोगी' षट्खण्डभारतस्य भोक्तृलेन [20] 15 'पद्मानन्दन पनायाः नन्दनः पुत्रः कामदेवः चक्रवर्ती । 5 'मुक्तसमरः' इति स्थाने 'नन्दितनरः' इति । 16 "नृनाकिमुकुट" मनुष्यदेवतानां मुकुटः शिरस्त्राणः । पाठान्तरं मूलप्रती दार्शतम् । न तीन दल पटविभाग 17 17 'कमठः' कच्छपः 'कच्छरः कमठः कूर्मः' इति [है. कां. अरनाथप्रभुः । 8 'सुमनसां' देवतानाम् । 9 'संक्रमाद 4 श्लो. 419] प्रभोः कूर्मलाञ्छनयुक्तत्वात् । 18 'चर्यया' प्रतिबिम्बनात् । 10 'तीर्थेशचक्रिश्रियोः' तीर्थकृत् चक्रवर्ती च पूज्या। तयोः श्रीः ल्क्स्स्मीस्त्योः। - [21] 19 'सरसी' कासारः 'कासारः सरसी सरः' इति [19] 11 'बम्ध्रमीति' 'भ्रमू' चलने इति धातोः यलुब- [है. कां. 6 श्लो. 160] 20 'अङ्कमिषतः' लाञ्छनव्याजातू न्तस्य रूप्म्। 12 'आमोदमेदखला' सुगन्धेन मेदयुक्ता । [नमिनाथप्रभोर्लाञ्छनं पद्ममिति प्रसिद्धिः] Page #45 -------------------------------------------------------------------------- ________________ 5 10 15 महोपाध्याय मेघ विजयगणिकृतं स्वस्ति' श्रीपतिना त्रिखण्डभरते साम्राज्यरूपं रयालेभे वैरिबलं विजित्य सकलं यस्याङ्गसाहायकात् । सर्वाङ्गीणशिवाय सोऽस्तु भगवान् नेमिः शिवानन्दनो bhAkhA~zcArudAruzailazikhare नित्योदय श्रीमयः ॥ 22 ॥ स्वस्तिश्री सुखसंततिः शुभमतिर्विद्याऽनवद्या स्थितिः नित्यं सज्जनसंगतिः शिवगतिः साम्राज्यलक्ष्मीः स्थिरा । यस्य श्रीपरमेश्वरस्य चरणाम्भोजन्मसंसेविनां स श्रीपार्श्वजिनोऽष्टसिद्धिविधये ध्येयस्त्रिसन्ध्यं बुधैः ॥ 23 ॥ स्वस्तिश्रीरनुगामिनी बहुरसा स्यात् कामिनीवाऽऽहता विघ्नानां विलयस्तथा रिपुजयः क्षुद्रादिभीतिक्षयः । यस्य श्रीत्रिजगत्पतेः स्मृतिकृतां पञ्चास्यलक्ष्मा प्रभुः श्री वीरोऽतिगभीरधीरचरितैः पायादपायात् स नः ॥ 24 ॥ येषां विशेषाङ्गभृतां प्रवृत्तेरैनेकपानामिव गर्जितानाम् । धैर्यं धियां स्यान्निजपाक्षिकाणां ते गौतमाद्या गणिनो जयन्तु ॥ 25 ॥ दङ्गशोभा त्रिपदीनिबन्धाद्वैस्तेन येषां संकलार्थसिद्धिः । जीत्येव भद्रा गणनायकास्ते महेन्द्रभूतिप्रमुखाः सुखाय ॥ 26 ॥ [25] 1 'विशेषाङ्गभृताम्' विशेषेण महाकायानां पक्षे । 4 'धैर्यम्' साहसं पाण्डित्यश्च । आचाराद्यङ्गधारिणाम् । 'प्रवृत्तेः' प्रवृत्तिः वार्त्ता तस्याः [26] 5 'त्रिपदी' गात्रबन्धः उत्पादादि [ उत्पादव्ययधौ['वार्त्ता प्रवृत्तिर्वृत्तान्त उदन्तः' इति hai0 kAM0 2 zlo0 174 ] | व्यादि ] पदत्रयी वा । 6 'हस्तेन' शुण्डादण्डेन पाणिना वा । पक्षे दानवारितस्य । 2 'अनेकपानाम्' अनेकान् पान्ति इत्य ने कपास्तेषाम् । पक्षे [ गजानाम् ] 3 'गर्जितानाम् ' मत्ता 7 'महेन्द्रभूतिप्रमुखाः' इन्द्रभूत्याद्याः [ गणधराः ] शक्रऋद्धौ नाम् [ 'मत्ते प्रभिन्न- गर्जितौ' इति hai0 kAM0 4 zlo0 286 ] | प्रकृष्टाः । [22] 1 'श्रीपतिना' कृष्णेन । [ अस्मिन् श्लोके इतिवृत्तं वर्त्तते तद्यथा - कृष्णजरासन्धयोर्युद्धप्रसङ्गे यादवसैन्यं जरासन्धेन जराग्रस्तं कृतं तेन नेमिनाथ संदर्शितमूर्त्याः स्नात्रजवारि आनेतुं कृष्णं प्राहिणोत् । कृष्णस्य प्रत्यागमनं यावत् नेमिनाथः खस्य भुजबलेन शत्रुसैन्यमरुणत् । वारि आनीय कृष्णेन सैन्यं जराविमुक्तं कृतं पश्चात् शत्रुसैन्यं विजित्य जयलक्ष्मीं लेभे इति । 2 ' सुदारु' 'सुदारुः पारियात्रकः' इति [ hai0 kAM0 4 zra0 97] अत्र कवे रैवतक इष्टः परं सुदारुशैलः पारियात्रकस्य वाचकः, न रैवतकस्य । कविना कुत्रचिद् सुदारुशब्दः रैवतकवाची दृष्टः स्यात् तेनात्र प्रयोजितो ज्ञायते । [23] 3 'अष्ट सिद्धिविधये' अणिमाद्यष्ट सिद्धिविधानार्थम् । अष्टसिद्धयस्तावद् [ प्रथमः सर्गः "लेघिमावंशिते शिवं प्राकाम्यं महिमाऽणिमा । यंत्रकामावसायित्वं प्रीतिरैश्वर्यमष्टधा ॥ [ इति है 0 kAM0 2 0 116 ] [25] 4 'पञ्चास्यलक्ष्मा' सिंहलाञ्छनः । 5 'अपायात्' विघ्नात् पापाद् वा । [25] 6 'गौतमायाः' गौतमगणधरादयः । [26] 7 'यदङ्गशोभा' यस्य शरीरकान्तिः पक्षे यस्य प्रभो - राचाराद्यङ्गानां कान्तिः । 8 ' त्रिपदी द्वयोरग्रजङ्घयोः पश्चिमजङ्घायां गजस्य बन्धनम् 'त्रिपदी गात्रयोर्बन्ध एकस्मिन्नपरेऽपि च' इति [ है 0 kAM0 4 0 296 ] 9 'सकलार्थसिद्धिः ' समग्रवस्तूनां सिद्धिः । 10 ' जायेव भद्राः ' भद्रजातिकाः हस्तिषु भद्रजातिकाः गजाः श्रेष्ठा गण्यन्ते । पक्षे खभावेन ऋजुप्रकृतिकाः । For Private Personal Use Only Page #46 -------------------------------------------------------------------------- ________________ दिग्विजयमहाकाव्यम् । एकोऽपि सूरिर्धनराशिभर्त्ता यदाऽऽगमो राजगृहे शुभाय । पदप्रसादाज्जगतीं पुनाना वन्द्या न किं सूरिपरम्परा सा ? ॥ 27 ॥ संरखती संन्निहिता हिताय जडेऽपि पद्माभ्युदयेन भूयात् । नन्दनीया केविना विनोदेर्या राजहंसैः सरसोह्यतेऽर्थे ॥ 28 ॥ ये संयंता अप्यपरस्य बन्धं विनाशनं वा जनयन्त्यवश्यम् । दूरेण हेया न मुमुक्षुणा किं ते शृङ्खला भासि खलाः फलार्थे ॥ 29 ॥ असङ्ख्यकूटः स्थेपुटाः प्रपातस्थानानि भीमी विलसन्महेभ्यः । दोचगोत्रा अपि मेखलाऽङ्का हिताय तेषां भुवि पक्षपातः ॥ 30 ॥ युक्तोऽतिजिह्मैर्विटपैरगम्यः प्रवृत्तिहेतुर्बहुनिम्नगानाम् । गोत्रास्ध्यायत मेखलो यस्तै स्मिन् वरत्राशिखराधिरोहः ॥ 31 ॥ [ पाठान्तरम् ] जंगज्जुगुप्सुः समितिप्रयोगी सदाप्यसाधैर्मलहृद् विरागः । स्फुरद्गुणग्रामकथा मौनी निबन्धभेदं न विवेदे किं सः ॥ 32 ॥ [27] 1 'सूरिः गुरुः । 2 ' धनराशि भर्त्ता' धनसमूहं पुष्णाति । 3 'यदाऽऽगमः' यस्य सुरेरागमः सिद्धान्तः । 4 'राजगृहे' राजगृहनामनगरे । 5 'शुभाय' [ कल्याणाय ] अभूदिति शेषः । पक्षे- 'यदाऽऽगमः' यस्य गुरोः आगमनम् । 'राजगृहे' चन्द्रगृहे कर्कराशी उच्चस्थानत्वात् । 6 'पदप्रसादाद्' पदानि वाचकादीनि प्रदानात् । पद्य 22-32 ] [28] 7 'सरस्वती' सरस्वती देवी । 8 'सन्निहिता' योजिता । 9 'जडे' माशे मूर्खे । 10 'पद्माऽभ्युदयेन' लक्ष्मीवर्धनेन । 11 'आनन्दनीया' वर्द्धनीया । 12 'कविना' पण्डितेन । 13 'राजहंसइ: ' राजसु हंसैः श्रेष्ठेः । 14 'अर्थ सरसा' इति ॥ [ पक्षे 'सरस्वती' वाणी । 'जडेऽपि' जडेऽपि । 'पद्मा' लक्ष्मीः शोभा इति यावत् । 'राजहंसैः' चन्द्रसूर्यैः । 'ऊह्यते' धार्यते । चन्द्रार्कमण्डले लिखितैव ॥ 'सरस्वती' नदी । 'जडे' जले [ 'डलयोरैक्यम्' इति नियमात् ] / 'कविना ' ब्रह्मणा । देवीपक्षेऽपि राजहंसैः ऊद्यते विमृश्यते ] [ 29 ] 15 'संयता' अन्योऽन्यं बद्धा । 16 'अपरस्य बन्धं जनयन्ति ' 17 'विनाशनम्' अशनं भोजनं विना । [ पक्षे ऽसंयताः संवरकुशलाः । 'अपरस्य बन्धम्' काव्यादिसंदर्भम् । 'विनाशनं जनयन्ति' विनाशं प्रापयन्ति ॥ [30] 18 'कुटैः' कूटानि शिखराणि छलानि वा । 19 'स्थ पुटाः' विपमोन्नताः । 20 'प्रपातस्थानानि' प्रपातोऽवटः स्खलितं वा तदास्पदम् । 21 'भीमा' रुद्राः । 22 'विलसन्महेभ्यः ' [30] 1 'अविलसद् महेभ्यः' महेभ्यः महास्स्व्यः लक्ष्मीवान् अविलसद् विलासं करोति स्म । 2 गोत्रा H ' पर्वताः । 8 'मेखला ' कटिसूत्रं पर्वतस्य मध्यभागो वा । 4 'पक्षपातः ' पक्षे पातः पक्षाणां वा पातः नाश इति यावत् । For Private bila, sad, महा, इभ्य, इति पदविभागः [ बवयोरैक्यमिति ] बिले सीदन्तीति बिलसदः सर्पाः महामहिषास्तेभ्योऽपि । 23 'सदोच्चगोत्रा' विशिष्टवंशा अपि । 24 'मेखलाऽङ्का:' मे, खल, अङ्का, इति पदविभागः । 'मे' मम, 'खलाङ्काः' खलवत्, अङ्कश्चिद्धं लक्षणं येषां ते ॥ [31] 25 ' अतिजिह्मः' अतिवकैः । 26 'विटपैः' विटपाः शाखाः दुर्जनाश्च तैः । 27 'प्रवृत्ति" शिक्षाकरः । 28 'निम्नगानाम्' असन्मार्गगानां पुंसाम् । 29 'गोत्राधरः ' भूधरो गोत्रेण हीनो वा । 30 'अध्यायतमेखल:' अधिकं आयता मेखला यत्र । अधि, आयतमे, खलः, इति पदविभागे प्रकृष्टः अध्यायः अध्यायतमस्तत्र खलः दूषकः । 31 'तस्मिन् वरत्राशिखराधिरोहः ' तस्मिन् वरत्रया रज्जुकया शिखरेऽधिरोहः । वर, त्रासि, खरे, 'धिरोहः, इति पदविभागे त्रासोऽस्मिन्नस्तीति त्रासी [ त्रासयतीतित्रासी इद्दृक् ] खरेऽधिरोहो वरम् ॥ [32] 32 'जगजुगुप्सुः' संसारनिन्दकः संसाररक्षको वा । 33 'समितिप्रयोगी' समितय इर्यायाः समितिः कलहः [ समितिप्रयोगी रणतत्परः ] 34 'सदाप्यसाधुः' सतामाप्यः सेव्यः [ प्राप्योऽभिगम्य इति यावत्; साधुः सज्जनः ] 35 'मलहृत्' मलं पापं हरति पक्षे मलो देवादिपूजायामश्राद्धस्तद्वत् हृदयं यस्य सः पक्षे पापहृत् ] 36 'गुणग्रामकथासु' गुणभाजनरूपास्वपि ग्रामकथासु । पक्षे गुणसमूहवार्तासु । 37 'मौनी' अभाषकः देशकथा निषेधात् । 38 'निबन्धभेदः' निबन्धः कर्मबन्धस्तस्य प्रकारं पक्षे काव्यादिदोषम् । 39 'विवेद' वेत्ति । [31]5 'निम्नगानाम्' सरिताम् 'स्रोतखिनी धुनी सिन्धुः सवन्ती निम्नगास्स्पगा' इति [ धनञ्जयः cho0 24 ] [32]6 "अधरः' 'अथाधरः हीनवादिनि' इति [ है 0 कां 2 zlo0 11] Personal Use Only 5 10 Page #47 -------------------------------------------------------------------------- ________________ महोपाध्यायमेघविजयगणिकृतं [प्रथमः सर्ग: प्रयान्ति ये प्रेम जनेष्वपूर्व वैधेयराजोऽपि विना निमित्तम् । परस्य वैकृत्यनिबद्धचित्तास्ते सज्जनाः सन्तु मयि प्रसन्नाः ॥ 33 ॥ मुंखे निबन्धस्य खेलप्रवृत्तिं बुधाः सुधावन्न मुधा'''द्रियन्ते । स्रवेद विनैतां विलसत्पदा गौरसौ रसौघं न यतोऽद्भुताऽपि ॥ 34 ॥ स भासतामन्यगुणानुरागः सभा संतामुल्लसतीव यस्मात् । प्रमोदयं प्राप्य गवां रहस्ये प्रमोदयन्ती हृदयं कवीनाम् ॥ 35 ॥ लभ्याः कवीनां सुकृतः पुराणैः सभ्याः कृपापूर्णदृशं दिशन्तु । ययाऽबन्धुप्रभयेव लोकोऽपदोषवृत्तिनिरिसानुरागः ॥ 36 ॥ जगद्गुरूणामतिगौरवेणाभिनम्य सम्यक् चरणारविन्दम् । प्रारभ्यतेऽपूर्वधियाऽनुभाव्यं श्राव्यं मया 'दिगविजयाख्यकाव्यम् ॥ 37 ॥ इहास्ति जैम्बूपपदः प्रथीयान् , द्वीपोवनीपः सकलाश्रयाणाम् । प्रदीपरूपः खसमीपवृत्त्योरूर्द्धस्थिताऽधः स्थितलोकयोर्यः ॥ 38 ॥ खैर्णाऽऽतपत्रप्रतिमं सुमेरुमुच्चैर्दधानः क्स्सितिभृत्प्र्धान्ः। शीतातिशीतोदकयो रयाभ्यां कृतोत्तरासङ्ग इवैष रेजे ॥ 39 ॥ 10 [33] 1 'अपूर्व प्रेम' अप्रेमो द्वेष इत्य्र्थ्ः। [34] 5 'गौः' वाणी सुरभिश्च । 2'वैधेयराजोऽपि' मूर्खवरा अपि पक्षे विधेय एव वैधेयो [35] 6 'सभा सतामुल्लसतीव' सतां समा उल्लसतीव । विनयी तद्राजोऽपि । विनयकराः सन्तः । 3 'विना निमित्तम् 7 'प्रमोदयम्' ज्ञानोदयम् । निष्कारणं स्वार्थ विना पक्षे निरर्थकम् । / [36] 8 'अपदोषवृत्तिः' अपगता दोषवृत्तिर्यस्मात् सः । 4 'परस्य वैकृत्यनिबद्धचित्ताः' परदूषणलममनसः पक्षे वै । 9 'गिरिसानुरागः' इति समस्तपदे पर्वतेषु सानूनां शिखनिश्चितं परस्य कार्यानुरागिमनसः । राणां रागो लोहितिमा। 13811वैधेय' वैधेयो मूर्खः 'वैधेयो मातृशासितः' इति । [37] 17 'जगद्गुरूणाम्' जगतो गुरवस्तेषाम् । अत्र [ है. kA0 3 zlo0 16 ] 'वैधेय' विनयस्थः 'विधेये विनयस्थः 'जगहुरु' इत्यनेन हीरविजयसूरेः स्मरणं संभाव्यते तस्य स्यात्' इति [है. कां. 3 zlo0 96] | तथाविधबिरुदत्वात् । [34] 2 'मुखे' प्रार्म्भ्। 3 'निवन्धस्य' ग्रन्थस्य । 4 'खल- | 18 अपर्वधिया' अपर्वबमा अथवा पर्वधित 18 'अपूर्वधिया' अपूर्वबुद्ध्या अथवा 'पूर्वधिया' इति पदखे प्रवृत्तिम्' दुर्ज्ञ्प्र्वृत्तिम्। पूर्वेषां बुद्ध्या यथा पूर्वैः कथितं तथैव । / 5 'बुधाः' पण्डिताः कवयः ग्रन्थकर्तार इति यावत् । ____19 'अनुभाव्य' खयमनुभूयमानं चरित्रविषयं खं प्रयुज्येति । 6 'आद्रियन्ते' गृह्णन्ति । 7 "विलसत्पदा' विलसन्ति पदानि । 20 'श्राव्यम्' श्रोतुं श्रावयितुं वा योग्यम् । पादा वा यस्यां सा । 8 'रसौघम् शृङ्गारवीरादिरसानां ओघ्ःप्र्वाह्ः। [38] 21 'जम्बूपपदः' उप समीपे पूर्व वा पदस्येत्युपपदं [35] 9 'भासताम्' दीप्याताम् 'भासि' दीप्तौ इति धातोः जम्बू उपपदं यस्य स्ः। ज्म्बूत्रुप्र्धान्लाज्म्बूद्वीप्ः। पञ्चम्याः रूपम् । 10 'अन्यगुणानुरागः' अन्येषां गुणानामनुरागः22 'प्रथीयान्' विस्तृत्ः। 'योजनशतसहस्रविष्कम्भो ज्म्बूप्रीतिः। 11 'गवाम्' वाणीनाम् । 12 'प्रमोदयन्ती' आनन्द-द्वीपः' इति [ तत्त्वार्थः 3-9] 23 'अवनीपः' अवनीं पृथ्वी पाति यन्ती प्रमोदं कुर्व्न्ती। रक्षतीत्यवनीपः राजा। [36] 13 'कृपापूर्णदृशम्' कृपया प्रसादेन पूर्णाश्च ते दृशस्तम् । 139124 'स्वर्णातपत्रप्रतिमम्' सुवर्णस्य छ्त्र्तुल्य्म्। 25 अथवा कृपाविजयः इति स्वगुरोर्नाम स्मृतम् । 14 'अब्जबन्धु- 'क्षितिभृत्प्रधानः' पर्वतेषु shresstthH। 26 'शीतातिशीतोदकयोः' शीतप्रभया' सूर्यकान्त्या । अथवा चरित्रनायकस्य 'प्रभ' इत्यनेन श्रीप्रभ- लातिशीतल जलयुक्तयोः 'शीता' 'अतिशीता' इति नान्यौ नद्यौ । सुरेः स्मरणम् । 15 गिरि सानुराग इति पदविभागे 'गिरि' 27 'रयाभ्याम्' वेगाभ्याम् । 28 'उत्तरासगः' प्रावारः "वैकक्षे वाण्याम् । 16 'सानुरागः' अनुरागेन प्रीत्या सह वर्तमान इति। प्रावारोत्तरासङ्गो बृहतिकाऽपि च" इति [है. kAM0 3 zlo0 336] Page #48 -------------------------------------------------------------------------- ________________ 10 पद्य 33-50] दिग्विजयमहाकाव्यम् । रत्नप्रभायाः प्रथमांशरूपे सिंहासनेऽयत्ननिबद्धरत्ने । यस्तस्थिवान् digvrknykaabhirvyaadhuuymaanaanilcaamrshriiH||40|| वेलाऽबलास्तूङ्गतरङ्गहस्तैः पयोनिधेर्य समवाकिरन्ति । समीरनुन्ना मणिमौक्तिकानां व्रजेन वापनयोजितेन ॥ 41 ॥ यः स्वैर्मणीभिर्नगराजजन्यैर्नदीमहावेगलघुप्रयुक्तैः । रत्नाकरत्वं जलधेर्विधत्ते संमानयोग्यतमौचितीयम् ॥ 42 ॥ किं खर्निवासः स्फुटतामुपैति तारावतारानिशि भीत्भीत्ः। कचित् प्रभाते प्रपलाय्य याति स्थानेऽधिपः कौशिक एव तस्य ॥ 43 ॥ स्वर्गेऽपि सम्भाव्य भियाऽसुराणां चलाचलत्वं तदिदं सुराणाम् । पुरी सुमेरोः शिखरेऽध्युवास द्वीपाधिराजः शरणं प्रपद्य ॥ 44 ॥ एकैव सिन्धुर्वनमेकमेव सरोऽपि चैकं दिवि वेद्यते जैः। द्वीपे सहस्रप्रमितास्तटिन्यः कोटिः प्रमाणं सरसां वनानाम् ॥ 45 ॥ मन्यामहे द्वीपवरे ह्यमुष्मिन् महौषधीमृत्पयसां विशेषम् । इन्द्राभिषेके तत एव तेषामादित्सयाऽऽयान्ति सुरा धरायाम् ॥ 46 ॥ रसो न ताहक दिवि देवभोज्ये सुधान्धसो द्वीपमुपेत्य तस्मात् । जोहूंयमानं हविराखदन्ते जाज्वल्यमाने ज्वलने प्रविश्य ॥ 47 ॥ तावद विमानस्थललक्षपूष्णेस्वगस्य लक्ष्मीविजयस्य चिह्नम् । द्वात्रिंशदेते विजया विभान्ति द्वीपे जिनानां जनुषाऽतिपूताः ॥ 48 ॥ यत्प्राभृतं काञ्चनभूमिभागे तारावतारात् त्रिदिवं करोति । मुक्तामयेऽराजत कुम्भशोभा तत्रेन्दुबिम्बप्रतिबिम्बनेन ॥ 49 ॥ दिवा विभूतिबहुधैव यस्य द्वीपाधिराजः प्रतिभाति र्त्नैः। तत्संवरे रौत्रिचरोडरत्नैः स्वर्गस्य shobhaabhiniveshleshH||50|| 15 20 1401 1 'रत्नप्रभायाः' 'रतप्रभा' इति प्रथमनरकस्थित- [47116 'सुधान्धसः' सुधाऽमृतमन्धोऽनं भोज्यं येषां ते पृथिव्या नाम तस्याः । "अथ रत्नप्रभा घो" इति हैमः [अभि. देवाः 'अन्धः पीयूषममृतं सुधा' इति हैमः [अभि.चिं. कां. 2 चिं. kAM0 5 श्लो. 3 स्थितशेषे zlo0 1] / श्लो. 3] / _ [41] 2 'समीरनुन्नाः' पवनेन क्षिप्ताः । 3 'ग्रजेन' समू- 17 'जोहूयमानम्' अतिशयेन हूयमानम् 'हुंकू' दानादनयोः हेन । 4 'वर्धापन" वधामणी इति भाषायाम् । [दानमत्र हविष्प्रक्षेपः, अदनं भक्षणम् ] इति धातोः यदि कृते 0 'नगराजजन्यः प्व्त्राजोत्प्न्न्ः। 6 'रत्नाऽऽकर- आनश् प्रत्ययस्य रूपम् । 18 'ज्वलने' अग्नौ । खम' रत्नानामाकरस्तस्य भाव्ः। 7 'समानयोः' न्दीप्र्व्त्योः। / [48119'विजया महाविदेहस्थितद्वात्रिंशद्विजयाः । [43] 8 'कौशिकः' इन्द्रः 'कोशिकः पूर्व दिग्देवाऽप्सरःख- 20 जनुषा' जन्मना [ अद्यापि विंशतिविहरमानजिनाना विदेहे गेशचीपतिः' इति हैमः [अभि. चिं. कां. 2 shlo087]| जन्मसम्भवात् ] / [44] 9 'पुरी' अमरावती [अभि. चिं. kAM0 2 zlo0 92] [49] 21 प्राभृतम्' ढौकनम् । [45] 10 "सिन्धुः' व्र्ग्गा। 11 'वनम्' नन्दनम् [अभि. 10 सिन्धुः ख्ग्ना। 11 'वनम्' नन्दनम् [ अभि. [50] 22 'तत्संवरे' तत्पिधाने । चिं. kAM0 2 श्लो. 92] 12 'सरः' नन्दीसरः [अभि. ciM0 23 'रात्रिचरोडुरत्नैः' रात्रिचरश्चन्द्रः, उडूनि ताराश्चेति रात्रिचकां0 2 श्लो. 92] 13 'ज्ञैः' बुधैः । 14 'तटिन्यः' न्द्य्ः। रोडूनि एव रत्नानि तैः । / [46] 15 'महौषधी मृत्पयसाम्' महती चासौ औषधी च 24 'अभिनिवेशलेशः' ईषद् निर्बन्धः 'निर्बन्धोऽभिनिवेशः महौषधी मृच्च पयश्च इति । / स्यात्' इति हैमः [अभि. चिं. kAM0 6 zlo0 136] / di0 ma02 Page #49 -------------------------------------------------------------------------- ________________ 10 महोपाध्यायमेघविजयगणिकृतं [प्रथमः सर्गः यद्भूषणानां मणिमौक्तिकानां रात्रौ वियदर्पणविम्बितानि । / उत्पश्यतो नश्यति रूपगर्वः स्वर्गप्रदेशस्य तदैव स्र्व्ः॥51॥ kaviqdho वा गुरुरेक एव खर्गे हरेर्मानसरञ्जनाय । समुद्भवन्त्यत्र सहस्रशस्ते कस्तेन नोकस्य tulaavimrshH॥52|| द्वीपेन सार्धं तुलने गुणौधैर्यदूर्व्वलोके लघुता बभूव । तेनायमुच्चैः स्थिरतामवाप निदर्शयन् स्खं व्रपया निशीव ॥ 53 / / अत्याकुलो भोगिकुलेन नांगलोको द्विजिह्वाऽऽश्रयदोषवुवा । अधाकृतोऽतः परितापयोगाद् विषोपशान्त्यै पवमानमत्ति ॥ 54 ॥ नं-वस्तुतः कश्च नं-भोगभावादमुष्य ल्क्स्स्म्यास्त्रिण्दिवेऽतिरेक्ः। नक्षत्रलोकस्पृशि सम्भृतस्य जनेन सत्सङ्गरसङ्गतेन ॥ 5 ॥ श्रीनन्दनोऽप्यंगविभासरङ्गः कृष्णो न यस्मिन् ननु जिष्णुलोकः । न रुद्रता कापि महेश्वरेषु द्वीपोऽतिशेते खगुणैः खरेवम् ॥ 56 / / वनेऽपि रम्भाः शतशोऽधिपात्रं नृणां सुखायोप्सरसां प्रसङ्गे । नासत्यरूपा जनता समाऽस्मिन् द्वीपः कथं स्वर्गजयाय नालम् । / 57 ॥ 15 द्विजाधिराजेऽपि कलङ्कपङ्कः सूरेऽपि yatra JhnnprsnggH| भोक्ता पुराणः पुरुषो रमायाः स्वाससौख्यं त्वियतैव गम्यम् ॥ 58 ॥ कलाविलासः सततं द्विजेशे सूरेऽत्र निर्दोषसुवृत्तभावः । लक्ष्म्या नु रागः पुरुषोत्तमानां द्वीपस्य न खर्विषयः प्र्तीप्ः॥ 59 ॥ रोजाऽपि कन्यां परिभोक्तुमीष्टे गुरोः कवेः काऽत्र नये जुगुप्सा। 20 प्रभाकरो मीनमजं च भुङ्क्ते स्वर्वासिनां धर्मकथाव्यथाऽसौ ॥ 60 ॥ [55] 1'न वस्तुतः' नव । स्तुतः इति पदविभागे नवीन- लोकस्पृशि' दिवि । 7'सरसङ्गरसङ्गतेन' सतां सङ्गस्य यो रसस्तं स्तुतः वर्णितः । 2'कश्चन भोगभावात्' कश्च । नभोगभावात् । प्राप्तेन; अथवा सन् यः सङ्गरो न्यायरणस्तव सङ्गतो मिलितस्तेन ॥ इति पदविभागे देवसद्भावात् । 3'अमुष्य' जम्बूद्वीपस्य । [56] 8 'श्रीनन्दनः' व्यवहारी पक्षे स्मरः । ['कश्च । न । भोगभावात्' इति पदविभागे कश्च न अस्ति । पक्षे अमुष्य द्वीपस्य भोगभावात् अतिशयः कश्चन वस्तुतः स्वर्गेऽपि । [57] 9 'अप्सरसाम्' अबूयुक्तानि सरांसि तेषाम् । नास्ति] 4 'त्रिदिवे' स्व्र्गे। 5 'अतिरेकः' atishyH। 'नक्षत्र-10'नासत्यरूपा' नासत्यावश्विनीकुमारौ तद्वद् रूपं यस्याः सा । [52] 1 'कविः' shukrH। 2 'बुधः' सौम्य्ः। 3 'गुहः' / 13 'नासत्यरूपा' खवैद्यरूपा; अस्त्य्रूपान्। बृह्स्प्तिः। 4 'हरेः' इन्द्रस्य । 5 'नाकस्य' वर्गस्य । [58] 14 'द्विज' द्विजः च्न्द्र्माः। 15 'सूरे' सूर्ये । 6 'तुलाविमर्शः' तुल्नाविचार्ः। | 16 'ग्रहणप्रसङ्गः' राहोः grsnprsnggH। 17 'पुराणः पुरुषः' ब्रह्मा । 15417 'भोगिकुलेन' सर्पकुलेन । 8 'नागलोकः' नागकुमार- | 18 'रमायाः' लक्ष्म्याः स्वपुत्र्या भोक्तेति प्रसिद्धिः । देव्ताग्न्न्ः। [59] 19 'कलाविलासः' चतुःषष्टिकलानां विलासः वैभवः । [56] [खर्गे स्मरस्यानङ्गलम् कृष्णस्य कृष्णवम् ; रुद्रस्य महा- 20 'द्विजेशे' braahmnnshresstthe| 21 'सूरे' सूर्ये, 'शुरे' वीरे। देवस्य रुद्रता अस्ति] परमत्र द्वीपे [परिहारखरूपे] 9 'अङ्गविभा- 22 'निर्दोषसुवृत्तभावः' निर्गतः दोषः यस्मात् स निर्दोषः । सरजः' व्यवहारी लोकः 10 'जिष्णुलोकः' विजयिलोकः कृष्णो न । सुवृत्तः सुष्ठ वृत्तं चरित्रं यस्य सः सुवृत्तः । निर्दोषश्च सुवृत्तश्च निर्दो11 महेश्वरेषु महाऽऽन्धेषु रुद्रता न । तस्मात् द्वीपः खगुणैः खरं षसुवृत्तयोः भाव्ः। 23 'प्रतीपः' प्रतिकूलम् । vrgmtishete। [60] 24 'राजा' चन्द्रस्तस्य कन्याराशेर्परिभोगलात् । [57] 12 'रम्भाः ' कदल्यः अप्सरसश्च । 125 'गुरोः' बृह्स्प्तेः। 26 'प्रभाकरः' सूर्यः । Page #50 -------------------------------------------------------------------------- ________________ पद्य 51-68] दिग्विजयमहाकाव्यम् । क्षमाधराणां गुरुतां प्रपन्नो जनः प्रवृत्तिं भजते सुशीलाम् । कलाधरोऽधाकुरुते भवाङ्गं द्वीपे ह्यसौ धार्मिकताऽसधर्मा ॥ 61 ॥ पराक्रमाऽऽक्रान्तदिगन्तरालौ द्वीपस्य बाहू इव तौ विशालौ । शैलाधिराजौ निषधोऽथ नील: पूर्वापरायामधरौ धरायाम् ॥ 62 ॥ तन्मध्यगं भाति विदेहवर्ष विचित्ररूपैविजयैः सहर्षम् । द्वीपश्रियाऽमण्डि दुरोदराङ्कस्तव्याजतस्वतियीजयाय ॥ 63 ॥ नीलाद्रिणाऽमा निषधाचलेनाऽन्योऽन्यं युयुत्सावशतो व्यतायि । खं खं भुजद्वन्द्वमिवैतदन्ताचेकासिरे ते किल हस्तिदन्ताः ॥ 14 ॥ माध्यस्थ्यमास्थाय किमन्तरेऽस्थाद् नगाधिराजोऽतिमहान् सुमेरुः । नमेरुरूपैः कलितोऽपि चित्रं महात्मनां स्यादयमेव भावः ॥ 65 ॥ अपारिजातोऽपि सपारिजातस्त्रैलोक्यलक्ष्म्या इव नाभिभूत्ः। युक्तो वनैरप्यवनः सुराणां रराज राजेव स shailraajH॥66॥ राशिमणीनां रमणीयभावं नीतः सुरैः क्रीडनहेतवे किम् । गीभवस्तेन जलैरपूरि स भूरिभिर्वारिनिधिप्रतीत्या ॥ 17 ॥ कचित् स्फटिकसानुभिर्धवल भावमुद्भावयन् क्वचिच बहुधातुभिर्बहलैशोणिमानं वमन् । कचिन्मणिमरीचिभिर्धनुरथैन्द्रमुल्लासयन् करोति सुरयोषितां मनसि मान्मथोद्दीपनम् ॥ 68 ॥ 10 15 [61] 1 'भवाङ्गम्' क्रोधादिपक्षे iishvrdehm। सेत्वनर्थेषु विशदाऽऽशये' इत्यनेकार्थः । [66] 2 'अपारिजातोऽपि' [अपारीणि बहूनि जातानि समूहाः प्रक्रमात् तरूगां तिरश्चां वा यत्र] अपगतानि [रलयो । 3'अवनः' सुराणां तर्पणम् । 'श्रीगनेऽवनतर्पणे' इति हैमः रैक्यत्वाद् ] आलिजातानि अनर्थसमूहा यत्र 'आलिः सख्यावली । [अभि. चिं. kAM0 6 श्लो. 138] [G1] 1 'क्षमाधराणाम्' पर्वतानां तपखिना c। 2 'कला- इत्यनेन हैमसूत्रेण अद्यतन्यां कर्तरि जिच् वा स्यात् । 15 'भुजदधरः' च्न्द्र्ः। 3 'अधःकुरुते' तिर्स्कुरुते। न्द्वम्' सुण्ढाद्वन्द्वम् । 16 'चकासिरे' दिदीपिरे। 17 'हस्तिदन्ताः' [62] 4 'निषधः' 'नीलः' इत्याख्यौ प्र्व्तौ। 5 'पूर्वा- हस्तिनो दन्ताः अनेन वलयाकृतिखं द्वीपसमुद्राणामिति ज्ञेयम् । परायाम्' पूर्वायां पश्चिमायां दिशि । 6 'अधरौ' ओष्ठौ । [65 ] 18 'नमेरुरूपैः' वृक्षविशेषस्वरूपैः । [63]7 'विदेहवर्षम्' विदेहनामकं kssetrm। 8 'विजयः' / dvaatriNshdvijyaiH| [67] 19 'गीभवन्' अगतः गर्तः भवन्निति 'विप्रलये' 9'अमण्डि' अशोभि । 10 'दुरोदराङ्कः' द्युतस्य पाशकः । 'दुरोदरे कैतवं च द्युतमक्षवती पणः' इति हैमः [ अभि. चिं. kAM0 [68] 20 'शोणिमानम्' लोहित्म्। 21 'मणिमरीचिभिः' 3 श्लो. 150] / मणीनां मरीचयः किरणास्तैः । 22 'धनुरथैन्द्रम्' ऐन्द्र इन्द्रस[64] 11-12 'नीलाद्रि'-'निषधाचल'-इति नामको म्बन्धि धनुः । अथेत्यव्ययम् । 23 'सुरयोषिताम्' सुरललनानाम् । प्र्व्तौ। 13 'युयुत्सा' योद्भुमिच्छा युयुत्सा। 14 'व्यतायि' व्यस्तारि; 24 'मान्मथोद्दीपनम्' मन्मथस्य स्मरस्य भावः मान्मथं तस्योऽताय' सन्तानपालनयोरिति धातोः "दीपजनबुध"-3-4-67 / द्दीपनम् । Page #51 -------------------------------------------------------------------------- ________________ 12 10 15 20 महोपाध्यायमेघ विजयगणिकृतं इतः शशिकरक्षरत्सलिलचन्द्रसान्द्रच्छटा. * मिलनघटापटुं सृजति नित्यवर्षाऽऽगमम् । इतो रविकरैस्तपत्त पनरत्नजाताऽऽतपा निदाघसमयः शमं नयति जाज्यमेणीदृशाम् ॥ 69 ॥ इतो विबुधसुन्दरी व्रजति साऽभिलाषं दरीः प्रियेण सहसा हसन् मनसि मान्मथं बिभ्रती । इतोऽनवरतं तं सपदि कर्तुकामः स्फुरन् सुरः सुरसभाषितैर्नयति सान्त्वनं कामिनीम् ॥ 70 ॥ इतस्तपति चारणः सकलजन्तुसाधारणः शमी शमितपातकः क्षपितमोहदुर्घातकः । इतोऽचैनमहोत्सवं रचयतीह देवोऽर्हतां परितो नटत हावभावोद्भम् ॥ 71 ॥ गुञ्जन्मञ्जुमृदङ्गजङ्गमरसाऽऽवेशात् समादेशतः स्वर्नाथस्य सभासु भासुरमणीहारान्विता स्वर्वधूः । नृत्यन्ती जनयत्यनन्यज हो यूनां मयूनां हृदि वैराग्यं शमिनामहो विषमता पात्रेतरप्राणिनाम् ॥ 72 ॥ उच्चैर्योजनलक्षसम्मिततनुः श्रीरत्नसानुर्महान् मूर्द्धन्यार्हतचैत्यनित्य विलसद्रत्नध्वजान्दोलनात् । जम्बूद्वीपमहीपतेर्मणिभुवां "कोटीश्वरत्वं जने किं प्रख्यापयतीव पीवरतरखर्णांशुभिर्भाखरः ॥ 73 ॥ द्वीपः श्रीपतिनर्म कर्म भवनं निर्देम्भसंरम्भभूः स्तम्भस्तस्य सुरेन्द्रशैलमिषतो मध्ये बभावुच्छ्रितः । भित्तेः सा जगती प्रतीतिमदधाद् धौताम्बुधेवचिभिः सूर्याचन्द्रमसोर्द्वयी वितनुते दीपक्रियां सर्वतः ॥ 74 ॥ [ 69 ] 1 चान्द्र' चान्द्रं चन्द्रोपलः । 2 तपनरत्न" तपन रत्नं सूर्योपलः । 3 'निदाघसमयः ' ग्रीष्मकालः । 4 'एणी दृशाम् ' मृगीदृशां मृगनयनानाम् । [70] 5 'विबुधसुन्दरी' देवललना । 6 'दरी' गुहाः । 7 'अनवरतम्' सततम् । 8 'रतम्' सम्भोगः । 9 'सुरसभाषितैः' 'सुष्ठु रसो येषु भाषितेषु तैः । 10 'कामिनीम्' कामुकीम् । [71]11 'चारणः' कुशीलवः, 'चारणस्तु कुशीलव:' इति हैमः [अभि* ciM0 kAM0 2 0 243 ] | 12 बटुवधूः' माणवकप्रिया । 18 'हावभावोद्भटम्' हावश्च [ स्वचित्तवृत्तिं परत्र जुह्वतीं ददतीं हावयतीति हावो भूतारकादीनां बहुर्विकारः ] भावश्च [ अन्तर्गत वासनात्मतया वर्तमानं रत्याख्यं भावं भावयतीति भावः, अङ्गस्याल्पो विकारः ] इति हावभावौ ताभ्यामुद्भटम् । For Private [ प्रथमः सर्गः [72] 14 'भासुरमणीहारान्विता' देदीप्यमानानां मणीनां हारास्तैर्युक्ता । 15 'महः' उत्सवः । 16 'मयूनाम्' किंनराणाम् 'किंनरस्तु किंपुरुषस्तुरङ्गवदनो मयुः' इति हैमः [ अभि0 ciM0 कां * 2 zlo0 108] 17 'पात्रेतरप्राणिनाम्' नाव्येऽधिकृतः पात्रं तस्माद्भिन्नानां जीवानाम् । [73] 18 'श्रीरत्नसानुः' लक्ष्मीयुक्तो मेरुः 'अथ मेरुः कर्णिकाचलः रत्नसानुः' इति हैमः [ अभि0 caM0 kAM0 4 zra0 97-98 ] / 19 'कोटीश्वरत्वम्' कोट्याधीशत्वम्' / [7] 20 'श्रीपति नर्म कर्म भवनम्' लक्ष्मीपतेः विष्णोर्वा केलि - क्रियामन्दिरम् । 21 'निर्दम्भसंरम्भभूः' निर्दोषोद्यमस्य भूमी । 22 'सुरेन्द्रशैलमिषतः ' मेरोर्व्याजतः । Personal Use Only Page #52 -------------------------------------------------------------------------- ________________ padya 69-81 ] digvijaya महाकाव्यम् । महाहिमाद्रिर्ननु रुक्मिनामा द्वीपे परौ द्वौ संहजाविर्वागी । दिशोरुदगदक्षिणयोर्दिदृक्षोरन्तर्जवन्याविव रत्नसानोः ॥ 75 ॥ तदन्तराले हरिवर्ष - रम्यकक्षेत्रे पुनर्भोगभुवौ प्रतीते । कल्पद्रुमास्स्मोदमिषाद् यशोभिः स्वीयैर्युलोकश्रियमाश्रयन्त्यौ ॥ 76 ॥ लघुर्हिमाद्रिः शिखरी द्वितीयोऽचलावम् तत्परतोऽतितुङ्गी । वार्द्ध तितीर्षु इव पाणिपादं विस्तार्य कार्यं कुरुतः प्रमायाः ॥ 77 ॥ हेमन्त हैरण्यक नामधेयं क्षेत्रद्वयी सौख्यमयीव भोगैः । यस्या नरैः प्राग्भवदानयोगाद् वश्याः क्रियन्ते त्रिदशा रसास्स्स्यैः ॥ 78 ॥ तथोत्तरस्यां शिखरीन्द्रशैलादैरावतं वर्षमतर्वलोकम् । यन्नाम रागादिव किं समागात् स्वर्गस्थितिः सूरकलाधराद्यैः ॥ 79 ॥ वर्षाणि सप्तापि विभज्य शैलैर्निवेशयामास यथाऽर्हवृत्त्या । यः सप्तलोकप्रभुतां स्वकीयां प्रख्यापयन् सर्वजने समृद्ध्या ॥ 80 ॥ जम्बूवृक्षसमाश्रयन् निजकुले पत्रावलम्बीव यो द्वीपाम्भोनिधिवेष्टितो निधिरिव स्वर्णाद्रिसान्द्रच्छविः । चक्रीवोत्तमदैवतोत्तरकुरुक्षेत्रद्वयाऽऽभोगवान् संवासेन महोदयश्रियमयं द्वीपो ददात्यव्ययाम् ॥ 81 ॥ इति श्रीदिग्विजयनाम्नि महाकाव्ये महोपाध्यायश्रीमेघविजयगणिविरचिते जम्बूद्वीपवर्णनो नाम प्रथमः सर्गः ॥ 1 ॥ [ 75 ] 1 " अन्तर्जवन्याविव रत्नसानोः" इत्यत्र मेरुरुच्च । 'पि वस्तुना दूरस्थमाच्छायते ॥ इति न ताभ्यां तद्व्यवधानमिति विचार्य दूरस्थत्वात् । लघुना [75]1 'महाहिमाद्रिः' एतन्नामा पर्वतः । 2 ' रुक्मिनामा' 'रुक्मि' इत्याख्यो गिरिः । 3 'सहज' भ्रातरौ । 4 'अगौ' पर्वतो 1 5 'जवन्यौ' यवनिके । [76] 6 'हरिवर्ष रम्यक्' - एतन्नाम्नी क्षेत्रे । 7 'कल्पद्रुमाऽऽमोदमिषाद्' कल्पवृक्षस्य सुरभिव्याजतः । For Private 13 [77] 8 'लघुर्हिमाद्रिः' एतन्नामा पर्वतः । 9 'शिखरी' तन्नामकः पर्वतः । 10 'प्रमायाः ' मानस्य । [78] 11 'हेमन्त हैरण्य कनामधेयम्' 'हेमन्त थ' 'हैरण्यक' इत्येतयोर्नामधेयमभिधानम् । [79] 12 'सूरकलाधराद्यैः' सूर्याचन्द्रमसावादौ येषां तैः । Personal Use Only 5 10 15 Page #53 -------------------------------------------------------------------------- ________________ महोपाध्यायमेघविजयगणिकृतं [द्वितीयः सर्गः द्वितीयः srgH। अथास्त्यमुष्मिन् दिशि दक्षिणस्यां हिमाद्रितः श्रीभरताऽऽख्यवर्षम् । तचारुतां द्रष्टुमिवोडुनेर्विभाति रात्रौ त्रिदिवं सतर्षम् ॥ 1 ॥ सुवर्णमौलिहिमवान् नगेन्द्रो यस्योत्तमाणे नृपचिह्नमाभात् । रूप्यादिरस्याऽऽभरणं बभूव ग्रैवेयकं रत्नमयूखपूर्णम् ॥ 2 ॥ मुक्ताकलापश्रियमस्य धत्ते वःसिन्धुसिन्धुद्वितयस्य धारा। पयोधिरूपं दधतो दुकूलं वेलाऽनुकूलं नृपतेरिवान ॥ 3 ॥ वैताळ्यशृङ्गस्थितचैत्यमूर्द्धध्वजैविजेत्रै रजतप्रभाणाम् । वर्गस्य शोभाजयजन्यमन्तस्तापं यपाकघुमिवोद्यतो य्ः॥4॥ काश्मीरजाचिनिचयैरजस्रं धृताङ्गरागोऽद्भुतकौशैलाऽऽढ्यः । वहन सजीवां धेनुराकृतिं स राजेव रेजे bhrtprdeshH॥5॥ स्वर्गेऽन्धकारस्य विकारसत्ता खर्भाणुकाआदनुमीयते "ज्ञ्यैः। उच्चैः क्षिपन्त्यंशुभरं मणीनां यः सौहृदात् तामिव धिक् चिकीर्षुः ॥ 6 ॥ सुरानुभावान्मैदवार्तयैव स्वर्गोऽतिशेतां भरतप्रदेशात् । न तत्त्वतो यत्र चतुर्दशापि रत्नानि सिन्धोर्मथनाद् धृतानि ॥ 7 ॥ रोजा कलङ्की मघवाऽपि गोत्रच्छेदी त्थाऽभूस्सिदार्जार्ः। प्रजापतिः स्वां चकमेऽङ्गजातां स्वर्गेऽमुना किं समतानयेन ॥ 8 ॥ 10 [5] 1 'काश्मीर0' काश्मीरो देशः पक्षे काश्मीरजं । लाऽयोध्या । / कुङ्कमम् । 2"अङ्गरागः' अङ्गरागो विलेपनं पक्षे अङ्गो [.] 4 'सुरा' सुराः देवाः मदिरा च । देशस्तस्य रागः । 3 'कौशल' कौशलं पाण्डित्यं पक्षे कौश [1] 1 'उडुनेत्रैः' उडूनि तारका एवं नेत्राणि चक्षंषीति । / 17 'सजीवाम्' जीवा ज्या तया युक्ताम् । "इच्छावगाहोनावगाहा[2] 2 'सुवर्णमौलि:' सुवर्ण मौलौ शिखरे यस्य सः । / भ्यस्तस्य विष्कम्भस्य चतुर्गुणस्य यन्मूलं सा मण्डलक्षेत्रस्य जीवा 3'उत्तमाझे म्स्त्के। 4 'नृपचिहम्' मुकुटम् । 5 'ग्रैवेयकम् भ्व्ति"| 18 'धनुः' इपुः । "ज्याविष्कम्भयविगविशेषमूल विष्का ग्रीवाप्रदेशनिविष्ठं कण्ठभूषेत्यर्थः । 'ग्रेवेयकं कण्ठभूषा' इति हैमः म्भाच्छोध्यं शेषामिषुः भ्व्ति"| [अभि. चिं. कां. 3 श्लो. 321] / 6 'रत्नमयूखपूर्णम्' [6] 19 'ज्ञैः' पण्डितैः । 20 'अंशुभरम्' किरणसमूहम् । रत्नानां मयूखैः किरणैः पूर्णम् ॥ 21 'ताम्' अन्धकारस्य विकारसत्ताम् । 22 'चिकीर्षुः' कर्तुमिच्छुः [3] + "प्रावारलीलामनुशीलतीव" इति वा पाठः मूलपतौ 'kR'dhAtoH सनन्तवाद् कृतो डुप्रत्ययः । निर्दिष्टम् । 7 'मुक्ताकलापधियम्' मुक्तानां कलापः समूहस्तस्य श्रीः शोभा ताम्। 8'खःसिन्धा' स्वर्गको कलम [7] 23 'सुरानुभावात्' देवानां सुराया वा प्रभावात । क्षीमम् "ओमं दुकूलं दुगूलं स्याद्" इति हैमः[ अभि.चिं. kAM24 'मदवाया' गर्वप्रवृत्त्या । 3 श्लो. 333] / 10 'वेलानुकूलम्' समयानुकूलं समुद्राम्भसः 18125 'राजा' च्न्द्र्ः। 26 'मघवा' इन्द्र्ः। 27 'गोत्रवृद्धरनुकूलं वा। च्छेदी' गोत्रं पर्वतं छिनत्ति भिन्त्तीति। 28 'ऋषिदारजारः' _ [4] 11 'वैताव्यशृङ्ग' वैताढ्यो नाम पर्वतस्तस्य शृङ्गं विश्वामित्रो मेनकायां जारतया कामुकलेन प्रवृत्त इति प्रसिद्धेः । शिखरम् । 12 "विजेन' vijynshiileH। 13 'रजतप्रभाणाम् 29 'प्रजापतिः' ब्र्ह्मा। 30 'चकमे' 'कमूङ कान्ती'-कान्तिर्भिलासुव्र्न्न्प्र्भान्नाम्। 14 'व्यपाकर्तुम्' दूरीकर्तुम् । षस्तस्य परोक्षकालस्य रूप्म्। 31 'अङ्गजाताम्' पुत्री लक्ष्मीम् । [5] 15 'निचयैः' स्मूहैः। 16 'अजस्रम्' नित्यम् । 32 'समतानथेन' साम्य्नीत्या। Page #54 -------------------------------------------------------------------------- ________________ पद्य 1-17 ] दिग्विजय महाकाव्यम् स्वर्गस्य नाथा बलिनो महेन्द्रमुख्या जितास्तेऽपि पुराऽसुराद्यैः । अमुष्य राजा किल चक्रवर्ती सुरासुरैरप्यहतप्रभावः ॥ 9 ॥ गैङ्गाप्रसङ्गाल्लभतां कथञ्चित् स्वर्गोऽस्य साम्यं न तथाऽपि सम्यक् । सिन्धुप्रबन्धव्यतिरेकतस्तत् स्पर्द्धाऽर्द्धरूपैव विवर्द्धनीया ॥ 10 ॥ द्वात्रिंशदस्मिन् वरसन्निवेशा देशाः सहस्राणि सुराऽऽलयाद् ये । लक्षा विमाना अपि नाधिकत्वं योगान्नराणामुत । किं नराणाम् ॥ 11 ॥ न भूमिभागे भरतस्य रोगा भोगाश्च साऽऽभोगतया रसाढ्याः । स्वर्गे नभोगा वपुषोऽनुयोगात् सविक्रियास्तेऽनिमिषत्ववृत्त्या ॥ 12 ॥ भूमिदेशा भरतप्रदेशे खर्गे पुनः द्वादशधा प्रयोगः । सत्पुण्यनैपुण्यवशान्न जेयो द्वाभ्यामथैकोऽपि च देशलेशः ॥ 13 ॥ ध्रुवस्थलं किञ्चन देवलोके तत्रापि मेरोः सविधानुभावः । 10 [9] वर्षस्य । [ 16 ] 1'मिथोऽनुबद्धे युग्मे' मुख्ये युग्मेऽनुबद्धेऽन्त्ये युग्मेऽप्यनुबद्धे मध्ये, एक एकः स्वर्गः । 1 सप्तैव तस्मिन् ऋषयोऽथ तेऽपि सारुन्धतीकाः प्रगटव्यलीकाः ॥ 14 ॥ तीर्थेश्वराश्चक्रभृतो बैलाचा आर्यान्यकार्याय कृतावताराः । सहस्रशः सर्ववुधो मुनीन्द्राः स्वर्गेऽस्य साम्यं न जडेन काम्यम् ॥ 15 ॥ नैकेन जेयो भरतप्रदेशः खर्गेण युग्मे च मिथोऽनुवद्धे । मुख्ये तथान्ये विबुधाऽऽलयानां मध्ये तदेकत्वमभीतिभावात् ॥ 16 ॥ द्वयोर्द्वयोस्ता विषयोश्च सारमादाय धाता vidadheM'zaSaTkam / क्षेत्रस्य नूनं भरतस्य तस्मात् खःसङ्ख्यया षोडशता न युक्ता ॥ 17 ॥ 1 'अगुराद्यैः' तारकायसुरैः । 2 'अमुष्य' भारत [10] 3 'गङ्गाप्रसङ्गात् ' भरतप्रदेशे यथा गङ्गा वरीवर्ति तथैव स्वर्गेऽपि गङ्गा वर्तते । 4 'सर्द्धार्धरूपैव अर्धरूपैव सा स्पर्द्धा न पूर्णेत्यर्थः । [11] 5 'वरसन्निवेशा:' श्रेष्ठसंस्थानानि । 6 'विमानाः ' वायुयाना विगतमाना वा सरलाचेत्यर्थः । 7 'किं नराणाम्' किन्न राणां कुत्सितपुरुषाणां वा । [12] 8 'साभोगतया' ज्ञानयुक्तया विस्तारेण सहितया वा । 9 'नभोगाः ' देवाः, भोगाः नेत्यर्थोऽपि । 10 'अनिमिषववृत्त्या' न निमिषति लोचनेऽनिमिषस्तस्य भावः । [13] 11 'षड्भूमिदेशाः ' -- "भरतवंशस्य योजनानां चतुदेश सहस्राणि चत्वारि शतानि च षड्भागा विशेषोना ज्या वर्तते तेन तस्य षट् भागाः वर्तन्ते" / 12 'सत्पुण्यनैपुण्यवशात्' सौख्या तिरेकान्न तत्पुण्यकौशलमधिगन्तुं शक्ताः । यथोक्तम्- "देवानां कृच्छ्रावाप्तविषयमुखलवाऽऽखादापहृतचेतसामनवाप्तगुरूदितश्रवणानां For Private 15 5 [14]14 'सारुन्धतीकाः' वशिष्ठपत्नी arundhtyaashitaaH| 15 प्रगटव्यलीकाः' व्यक्तदोषास्तेषां स्त्रीपरिग्रहत्वात् । केवाश्चिच्च कथञ्चिद्धितश्रवणसंभवेऽप्यवश्य भोग कर्माधीनत्वादकर्म भूमित्वाच्च विरत्यभावस्तेन भरत प्रदेशो न जेयः " / 13 'द्वाभ्याम् द्वाभ्यां स्वर्गाभ्यामेको भागोऽपि न जेयः । [15] 16 'बलायाः' बलभद्रादयः । 17 'सर्वबुधः ' सर्व बोधन्तीति । [16] 18 'तदेकत्वमभीतिभावात्' भरतप्रदेशस्य वीरतास्स्दिगुणप्रकर्षेण तस्यैकत्वं भयाभावात् । स्वर्गश्च तावद् भयान्वितत्वेन मिथोऽनुबद्धः । Personal Use Only [17] 19 'ताविषयोः ' स्वर्गयोः । 20 'पोडशता' अत्र दिग म्बराणां प्रत्याक्षेपो यत् तैरभिमता स्वर्गाणां षोडशता न युक्ता । सा चेयम् -- "सौधर्मेशानसानत्कुमार माहेन्द्रब्रह्म ब्रह्मोत्तरलान्तवकापिठशुक्रमहाशुक्रशता र सहस्रा रेष्वानतप्राणतयोरारणाच्युतयोर्नवसु ग्रेवेयकेषु विजयजयन्तापराजितेषु सर्वार्थसिद्धौ च" इति तत्त्वार्थराजवार्त्तिकम् [a0 4 sU0 19] / 10 15 Page #55 -------------------------------------------------------------------------- ________________ 5 10 15 16 महोपाध्यायमेघ विजयगणिकृतं सौधर्मरूपं श्रमणाश्रमेषु श्राद्धास्तथेशानदशा रसाऽऽव्याः । स्याद् ब्रह्मभूयं सुरतोपशान्ते संदानत प्राणतता विनेये ॥ 18 ॥ महेन्द्रलक्ष्मीर्धरणीधवेषु सनत्कुमाराः पवनाधिकाराः । चक्रे सहस्रारविधिश्च शुक्राधिकत्वमङ्गे रइंसिकासुभाजाम् ॥ 19 ॥ ऐश्वर्यलक्ष्मी धन-धर्म- कीर्त्ति प्रज्ञा-प्रभा वैभव-दर्शनेषु । परिस्फुरत्यच्युतता प्रजानामस्मिंस्ततः किं दिवि" वस्तु शिष्टम् ॥ 20 ॥ त्रिभिर्विशेषकम् ॥ खानिः सुखानां विषयोन्मुखानां सुलोचनौद । रिकदेहवृत्त्या । न साधु लोकेऽथ सुखं न किञ्चिद् येनोपमेयो भरतप्रदेशः ॥ 21 ॥ एको गुरुः पाठयिता न नव्यं शास्त्रं कुतस्तद् दिवि बोधवृद्धिः । नाम्ना न तत्त्वा विबुधाः सुधाशा यल्लेखशालाजुष एव नित्यम् ॥ 22 ॥ यस्मिन्ननेके गुरवो विवेके प्रत्याश्रमं सातिशया नयार्थम् । विधाय शास्त्राणि नवानि बालानध्यापयन्ति भरतेऽतिदक्षाः ॥ 23 ॥ धनैर्न धर्मैर्न गुणैर्न बोधैः खर्गाधिकः स्याद् भरतात् ततोऽदः । शङ्के शशाङ्कार्कमुखैः प्रकाश्यं वर्षान्महेन्द्रो भजतीव वर्षम् ॥ 24 ॥ तस्मिंस्तृतीयारकदेश्यकाले मुख्योऽर्हतां श्रीवृषभो बभूव । धर्म्यस्थितीनां जनजीविकानां कर्त्ताऽपहर्त्ता युगलस्थितीनाम् ॥ 25 ॥ कल्पद्रुमाणां परिणामसारैरभीष्टकारैस्सम होपकारैः । सम्भूय भूयः सुखसम्पदर्थं प्रादुष्कृतो दुष्कृतकृन्तनाय ॥ 26 ॥ [18] 1 'सौधर्मरूपम्' सुष्ठु धर्मस्तस्य भावः सौधर्मस्तस्य । भाक्लम् । देवलोकानां नामानुरूपं गुणत्वं तु भरतप्रदेशे एव रूपम् । प्रथमदेवलोकश्च । 2 'श्रमणास्स्श्रमेषु' साधूनां वसति दृश्यते तस्मात् तेषु खर्गेषु न किञ्चिद्वैशित्र्यं भरत प्रदेशात्" / गृहेषु 3 'ईशानदशा:' इन्द्ररूपाः । द्वितीयदेवलोक । 4 'ब्रह्मभूयम्' ब्रह्मगो भवनं ब्रह्मभूयं ब्रह्मकत्वं मोक्ष इत्यर्थः pnycmdevlokshc। 5 'सुरतोपशान्ते' संभोगोपरते सति । 6 सदानत-प्राणतता' सुष्ठुरीत्या आनतता समन्तान्नमनक्रिया, प्राणतता प्रकर्षेणास्स्नमनक्रिया च । नवम दशमखर्गश्च । 7 'विनेये' शिष्ये । / [19] 8 'महेन्द्रलक्ष्मी' mahA~thAsAvindrazca महेन्द्रस्तस्य लक्ष्मीः ऋद्धिः । चतुर्थस्वर्गः । 9 'धरणीधवेषु' राजसु । 10 'सनत्कुमाराः' सनन्तो भक्तिमन्तः कुमाराः । सनत्कुमारचक्र वर्त्या - द्यावा । तृतीयदेवलोकश्च । 11 'सहस्रारविधिः सहस्र प्रकारेण मङ्गलविधिः । अष्टमस्वर्गश्च । 12 'शुक्राधिकत्वम्' बलाधिकत्वम् । सप्तमवर्गः । 13 'रसिकासुभा जाम्' रसिकप्राणभृताम् । [20] 14 'अच्युतता' न च्यवत इत्यच्युतस्तस्य भावः । द्वादशदेवलोकश्च । 15 'दिवि' खर्गे । 16 शिष्टम्' "एषु त्रिषु श्लोकेषु द्वादशदेवलोकानां केवलं नामरूपत्वमस्तीति निर्दिष्टं न गुण For Private [ द्वितीयः सर्गः इति हैमः [ अभि0 ciM0 kAM0 4 zlo0 102 ] / 18 'औदारि[21] 17 'खानिः' आकरः । " स्यादाकरः खनिः खानिर्गजा " कदेहवृत्त्या औदारिकशरीरप्रकारेण । यथोक्तम् --"औदारिकम्-- उदारं बृहदसारं यद् द्रव्यं तन्निर्वृतमौदारिकमसारस्थूलद्रव्य वर्गणासमारब्धमौदारिकप्रायोग्यपुद्गलग्रहण का रण पुद्गल विपाकयौदा रिकशरीरनामकर्मोदयनिष्पन्नम्" / [22] 19 'लेखशाला 0' स्वर्गः कुमारकपाठस्थानञ्च । [23] 20 'भरते' क्रीडाविशेषे क्षेत्रे वाऽतिदक्षाः । [24] 21 'शशाङ्कार्कमुखैः' चन्द्र-सूर्यप्रमुखैः । [25] 22 'तृतीयाऽऽरक0' 'सुषमा' नामकमारकम् । " तिस्रः कोटिकोट्यः सागरोपमाणां सुषमा 23 'धर्म्यस्थितीनाम्' धर्मानुकूलरीतीनाम् । 24 'जनजीविकानाम्' मनुष्याणामाजीविका इति जनजीविकास्तेषाम् । Personal Use Only Page #56 -------------------------------------------------------------------------- ________________ दिग्विजयमहाकाव्यम् । कौमारके विंशतिलक्षपूर्वाण्यतीत्य जाते जनकौशलार्थे । राज्येऽभ्यषेचि त्रिदशाधिपेन श्री कौशलायां पुरि पौरहर्षात् ॥ 27 ॥ त्रिषष्टिलक्षानतिगम्य राज्ये पूर्वाणि लोकान्तिकदेववाचा । स्वयं प्रबुद्धोस्पि विशिष्य दीक्षां जिघृक्षुरासीद् बहुदानवर्षी ॥ 28 ॥ राज्यं परित्यज्य नॄणां हिताय प्रव्रज्य संवत्सरदानयुक्त्या । तपोऽपि सांवत्सरमेव तप्यन् श्रेयांसतः पारणमप्यकार्षीत् ॥ 29 ॥ सहस्रवर्षाणि पुनस्तपांसि छद्मस्थभावे विविधानि तत्वा । कैवल्यकेलिं कलयाञ्चकार न्यग्रोधमूले स युगादिदेवः ॥ 30 ॥ विशालसालत्रितयादिनीत्याऽस्याः स्थानभूमी रचिता सुरेन्द्रैः । अध्यास्य यामाद्यविभुर्विरेजे पूर्वाद्रिमूर्भीव सहस्रभानुः ॥ 31 ॥ तीर्थं व्यवस्थाप्य सभासदां स प्रबोधदानाय दिदेश धर्मम् । संसारवार्द्धा निपतज्जनानामालम्बदायी ह्यविलम्बनेन ॥ 32 ॥ व्याख्यातुरीशस्य मुखामृतांशोज्यत्स्लेव साक्षात् प्रकटीबभूव । प्रक्षालयन्ती जनमानसान्तस्तमः समग्रं र्देशनाऽऽलिदीप्तिः ॥ 33 ॥ ध्यानं मनोऽन्तस्थितमस्य शुक्लं प्रवर्द्धमानं बहिरुज्जगार । रागं पराकर्त्तुमिवोष्ठभागे निलीनमुचैर्दशनांशुदम्भात् ॥ 34 ॥ पैदाक्षरव्यक्ततयैव वाचां प्रचारणेऽस्य द्विजराजकान्तिः । बभौ विभोरुज्वलवाससा गौः " प्रादुर्भवन्तीव मुखारविन्दे ॥ 35 ॥ मृष्टाऽभूद् वचसां जिनस्य द्वेधाऽपि तापापनया त्रिलोक्याः । शङ्के ततोऽसौ वसुधाऽवतीर्णा सुधाऽभिधावद् दशनांशुरूपा ॥ 36 ॥ मांसे समांशेदसृजि प्रसक्ता दुग्धं परं मुग्धमपास्य कान्तिः । भदन्तदन्ताऽऽवलिरश्मिरूपात् तदा मदादेव विनिर्जगाम ॥ 37 ॥ पद्य 18-37 ] 1 'त्रिदशाधिपेन' इन्द्रेण । 2 'पौरहर्षात्' नागर [ 27 ] जनानामानन्दात् । 10 'याम्' स्थानभूमिं समवसरणस्थित निर्मलं स्फटिकमयं सिंहासनं तद्रूपाम् । [28] 3 " लोकान्तिदेववाचा' लोकान्तिकाः देवास्तेषां वाण्या [33] लोकान्तिकदेवानां तथैवाऽऽचारत्वात् । यथोक्तम् - " लोकान्तिकदेवाः । मुखचन्द्रस्य किल भक्तिप्रवणीकृतचेतसः सर्वदा जिनेन्द्रजन्मादिप्रलोकनपराः शुभाध्यवसायप्रायाः वरीवर्तन्ते" / 11 ' व्याख्यातुः' देशनादातुः । 12 ' मुखामृतांशोः ' 13 ' दशनास्स्लिदीप्तिः' दन्तसमूहानां कान्तिः । [34] 14 'निलीनम् ' प्रच्छन्नम् 15 'दशनांशुदम्भात्' दन्त किरणकपटात् । | [29] 4 'संवत्सर दानयुक्त्या' वार्षिकदानसहितया । 5 'श्रेयां सतः' श्रेयांसनामककाष्ठभारवाहि पुरुषात् क्षीरान्नमादाय पारणामकृत इति श्रुतिः । [30] 6 'कलयाञ्चकार' समधिगतवान् । 7 'न्यग्रोधमूले ' वटवृक्षस्याधोभागे । [31] 8' विशालसाल0 ' दीर्घप्राकाराः " समवसरणे देवाः रत्न- सुवर्ण-रूप्यमयं प्राकारत्रयं रचयन्ति" / 9 'अध्यास्य' upavizya । di0 ma0 3 17 5 For Private Personal Use Only 10 [35] 16 'पदाक्षरव्यक्ततयैव' पदानि अक्षराणि च पदाक्षराणि तयोः व्यक्तता प्राकट्यं तेन । 17 'द्विजराजकान्तिः ' चन्द्रदीप्तिः । 18 'गौ' वाणी । [36] 19 'यन्मृष्टता' यच्छुद्धता । 20 'तापापनया' संतापं कष्टुं दूरीकरणेन । 21 'असौ' वाणीशुद्धता । 22 'सुधाऽभिधावत्' अमृतनामवत् । [37] 23 'अब्दसृजि' मेघसृजि । 15 20 Page #57 -------------------------------------------------------------------------- ________________ 18 महोपाध्यायमेघविजयगणिकृतं [द्वितीयः सर्गः अङ्गानुषङ्गादिव जातरङ्गा गङ्गाऽप्यभङ्गा विल्स्त्त्र्गा। आप्लावयन्ती निरियाय bhavyA~stadA रैदांशूपधिना जिनस्य ॥ 38 ॥ सरस्वतीयं रदनच्छदांशुर्जटा घटाया रुचिर्पुत्री॥ मन्दाकिनीह द्विजराजकान्तिआजाद् विरेजेऽत्र ततत्रिवेणी ॥ 39 ॥ यदुज्ज्वलत्वं दशनांशुजाले मुखारविन्दे रुरुचे विशाले । प्रालेयरश्मेरपि विस्मयाय श्रियं जिगीषोर्दिनमात्रमेकम् ॥ 40 ॥ ववर्ष हर्षाद् दशनांशुनीरैः सोत्साहमहन् जलवाह एस्स्ः। रसेन तस्माजनमानसानि पूर्य सन्तापमैपाचकार ॥ 41 ॥ यः स्पर्धनोऽभून्महसा शशाङ्कः साङ्कस्तु पूर्णो दिनमात्रमेत्य । 10 मुखाम्बुजं तज्जयमांशशंस जैनं सदैव द्विजराजिदीप्त्या ॥ 42 ॥ द्विजाधिपः किं द्विजमात्रकान्त्या "विनिर्जितः 'खं त्रपयोत्पपात । तदत्र जैनस्थितिरेव हेतुरहो ! महोत्साहदशाऽऽश्रयेण ॥ 43 ॥ दोषाकरोऽभन्नजमीनराशिमुद्योतते यद् द्विजनायकः खे । तत्कारणं श्रीजिनवक्त्रपद्मसेवा द्विजानां प्रसृतांशुकानाम् ॥ 44 ॥ 15 वागदिव्यसिन्धोः सहसा रसान्तर्निमंजज्य सुलातचरी द्विजाऽऽली । जलाञ्जलीनातनुते जपान्ते धारा तैदीयांशुमिषात् ससार ॥ 45 ॥ उत्फुल्लमल्लीवनसौरभाणि श्वासो जिनानां ज्य्तीत्य्भान्नि। पुरातनैस्तद्विजकान्तिदम्भात् कर्पूरपूरः पुरतो लुलोठ ॥ 46 ॥ ब्राह्मी* जिनाऽऽस्याम्बुरुहप्रदेशाद् विनिर्गमे संभ्रमतो निपेतुः। मुक्तालताया इव मौक्तिकानि व्याकीर्यमाणद्विजरदिमदम्भात् ॥ 47 ॥ यंदास्यदास्यं भजते कैलाभृत् tiirtheshitustducystdiiyaaH| द्विजांशुदम्भादिव शश्वदेव स्फुरन्ति नूनं परितो मुखाजम् ॥ 48 ॥ [38] 1 'आप्लावयन्ती' स्नाप्य्न्ती। 2 निरियाय' | 19 'प्रसृतांशुकानाम्' विकसितकिरणानाम् । निर्जगाम 3'भव्यान्' मोक्षगमनयोग्यपुरुषान् । 4 'रदांशू- 12190 लिमि. वाणपहिलामा, 91 निय. पाधिना' दन्तकिरणोपाधिना । ज्य' त्रुडिखा । 22 'जलाजलीनातनुते' जलेन संभृतान् अञ्जलीन् [39] 5 'अर्कपुत्री' सूर्य्पुत्री। 6 'मन्दाकिनी' ग्न्ग्गा। प्र्क्रोति। 23 'तदीयांशुमिषात्' प्रभोः वाणी किरणव्याजात् । 7 'त्रिवेणी' ग्न्ग्गा। [46] 24 'उत्फुल्लमल्लीवनसौरभाणि' उत्फुलं विकसितं मल्ली [40] 8 'पालेयरश्मेः' हिमरश्मेः चन्द्रस्येत्यर्थः । विचकिलपुष्पविशेषस्तस्य वनमुद्यानं तस्य सौरभाणि सौगन्ध्यानि । [41] 8 'जलवाहः' मेघ्ः। 9 'रसेन' धर्मदेशनारूपवा- "अब्ज [ मल्लिका ] गन्धः श्वासः tiirthkraannaamtishyvishessH'| रिणा । 10 'प्रपूर्य' संभृत्य । 11 'सन्तापम्' कष्टम् । 12 'अपा-25 'कर्पूरपूरः' घनसारसमूहः । चकार' दूरीकृत्ः। [47] 26 'ब्राह्मी' वान्नी। 27 'जिनाऽऽस्याम्बुरुहप्रदेशात्' [42] 13 'आशशंस' कथयामास । जिनेश्वरस्य मुखकमलप्रदेशात् । 28 'व्याकीर्यमाणद्विजरश्मिदम्भात्' [43] 14 'द्विजाधिपः' च्न्द्र्माः। 15 'विनिर्जितः' परा- विक्षिप्ताश्चन्द्रकिरणास्तेषां व्याजात् । जित्ः। 16 'खं उपयोत्पपात' स्वर्गे लज्जयोदडयत् । 148] 20 'यदास्यदास्यम्' यस्य प्रभोः मुखसेवकलम् । [44] 17 'दोषाकरः' च्न्द्र्माः। 18 'अनन्' भक्षयन् । / 30 'कलाभृत्' चन्द्रः । 20 * ब्राया। Page #58 -------------------------------------------------------------------------- ________________ 19 पद्य 38-56] दिग्विजयमहाकाव्यम् । वितीर्यमाणे किल बोधिदाने जिनेन तुर्याण्यभिनेदुरुच्चैः । तत्राभवत् किं सुमनोऽभिवृष्टिः प्रसृत्वरैर्दन्तरुचां प्रचारैः ॥ 49 ॥ जिनस्य दिव्यध्वनिनोऽर्जितेन ज्ञानार्णवः पूर्णतया जगञ्ज । पीयूषमाविर्भवति स्म तस्माद् द्विजन्मराजीरुचिकैतवेन ॥ 50 ॥ अस्पष्टवर्णत्वमुशन्ति चान्ये जिनेन्द्रवाचस्तदिदं विनेतुम् । वर्णा रदांशूज्ज्वलवर्णवेषमाधाय व्क्त्राम्बुरुहानिरीयुः॥51॥ शब्दे गुणत्वं ह्यपरे दिशन्ति तदप्रमाणं द्विजकान्तिदम्भात् । यन्निःसरन्नेव जिनस्य शब्दः प्रोश्2अम्भतेऽत्युज्ज्वलवर्ण एव ॥ 52 ॥ सुरासुराद्यान् प्रतिबोधयन् स क्षमापीठपावित्र्यविधित्सयैव । मिथ्यामतध्वान्तमपास्य सर्व भावानिवोचैर्विजहार लोके ॥ 53 ॥ विहृत्य चैकं किल पूर्वलक्षं धर्म स्थिरीकृत्य सभासमक्षम् । कैलासशैलेऽनशनेन मोक्षं स प्राप्य भेजे तदनन्तसौख्यम् ॥ 54 ॥ श्रीचक्रवर्ती भरताभिधानस्तदङ्गजन्मा महसा प्र्धान्ः। वभूविवान् दिग्विजयी नयीशस्तदाख्यया वर्षमिदं सहर्षम् ॥ 55 ॥ क्रमेण तुर्याऽऽरकसंप्रवृत्तौ जज्ञे चतुर्विंशतिरहतां सा। यस्याः स्मृतेआनविधानतो वा जागर्ति लोकस्य महोदयश्रीः ॥ 56 ॥ इति श्रीदिगविजयनाम्नि महाकाव्ये महोपाध्यायश्रीमेघविजयगणिविरचिते श्रीभरतवर्णनो नाम द्वितीयः सर्गः ॥ __10 15 149] 1 'वितीर्यमाणे' द्द्ति। 2 'बोधिदाने' सम्यग्द. [52] 13 'शब्दे गुणवम्' 'शब्दगुणमाकाशम्' इति naiyaarshnprdaane| 3 'तुर्याणि' वाजिन्त्राणि । "दुन्दुभिनाद उचैर्भुवनव्यापी यिका म्न्व्ते। 14 'यन्निःसरन्' यस्मात् मुखानिःसरन् बहिर्गस्यादिति tiirthkraannaamtishyvishessH"| 4 'सुमनोऽभिवृष्टिः' पुष्पाणां च्छन् । 15 'प्रोश्2अम्भते' prkaashte। वर्षा । "बहुवर्णपुष्पवृष्टिरपि tiirthkraannaamtishyvishessH"| 153] 16 'प्रतिबोधयन्' उपदिशन् । 17 'क्ष्मापीठपावित्र्य. [50] 5 'दिव्यध्वनिनः' पञ्चत्रिंशद्वाचां गुणैर्युक्तस्य शब्दस्य । विधित्सया' पृथ्वीतलस्य पवित्रतां विधातुमिच्छ्या। 18 मिथ्या6 'अर्जितेन' उत्पादितेन्। 7 'ज्ञानार्णवः' ज्ञानसमुद्रः । "अनेन मतध्वान्तम्' मिथ्यादृष्टीनां म्त्रूप्म्न्ध्कार्म्। 19 'अपास्य' प्रभोः ज्ञानातिशयो व्य्ज्य्ते"| 8 'पीयूषम्' अमृत्म्। 9 निराकृत्य्। 'आविर्भवति' उद्भवति । 10 'द्विजन्मराजीरुचिकैतवेन' दन्तसमूहकिरणव्याजेन । [55 ] 20 'तदङ्गजन्मा' तस्य ऋषभदेवस्य पुत्रः । 21 [51] 11 'उशन्ति' इच्छन्ति 'वशक् कान्तौ' इति धातोः । 'नयीशः' न्यायकर्तणां खामी। वर्तमानकालस्य "वशेरयलि" 4-1-83 इति सिद्धहेमसूत्रेण वृति [56] 22 'तुर्याऽऽरक-संप्रवृत्ती' चतुर्थाऽऽरकाऽऽरम्भे । रूपम् । 12 'विनेतुम्' देष्टुम् । | 23 'सा' महोदयश्रीः । , Page #59 -------------------------------------------------------------------------- ________________ 5 10 15 महोपाध्यायमेघविजयगणिकृतं तृतीयः सर्गः । श्रीवर्द्धमान भगवानुदियाय साक्षाद् विश्वोपकारकरणे करणे नियोगी । प्राच्यार्हतां समुदितैर्मुदितैर्महोभिर्यो जातरूप इव निर्जितजातरूपः ॥ 1 ॥ उन्निद्रभक्तिभिरुपेन्द्रयुतैर्महेन्द्रैः सर्वैः सुपर्वकृतपर्वणि पर्वतेशे । क्षीराम्बुधेर्मधुरवारिभिरभ्यषेचि मेरो जिनः प्रसवजातमहोत्सवाहे ॥ 2 ॥ 'लोकेश - केशव - महेश- सुरेशमुख्यैः शिष्यैरिवाप्तविनयैरभिनूयमानः । सांचीकृताननशचीजनपीयमानस्नात्रेण तेन विधिना भगवान् स रेजे ॥ 3 ॥ वादित्रचित्ररववैभवपूर्णलोकं 'लोकम्पूणं तदन्नृणं sa~ghRNaM जनानाम् । दिष्ट्यादिनं सकलजन्तुहितं बभूव भूवल्लभस्य बहुदुर्लभपुत्रसूत्या ॥ 4 ॥ सिद्धार्थ पार्थिवकुलाम्बरभानुमाली ज्ञातान्ववायजलधौ कैलधौतवर्णः । चन्द्रायते स्म महसामतिशायिवृत्त्या धुन्वन् द्विधापि रिपुचक्रमनुक्रमेण ॥ 5 ॥ क्रीडारसेन विलसन् विलसत्स्वरूपं वैतील भावमनुनीय सुरेण देवः । नासितोस्पि न मनाग भयमाससाद तेनाभवद् विभवसम्भविवीरनामा ॥ 6 ॥ बाल्यं व्यतीत्य वयसा जयशालिरूपं बिभ्रन्मैंनो भवनवस्मयहारि हारि । द्वेधापि दारपरिकर्मपराङ्मुखोऽपि चक्रे कैंरग्रहमहं खजनानुवृत्त्या ॥ 7 ॥ मत्वा विषेन तुलितान् विषयान सारानारादपारभवदुःखपरम्परायाः । दीक्षां जिघृक्षुरपि मल सुरैर्न्यबोधि लोकान्तिकैर्जयजयारवमीरयद्भिः ॥ 8 ॥ सांवत्सरं वितरणं तरणं भवान्धेर्दत्वाऽऽददे विरमणं रमणं शिवान्तः । त्यक्त्वाऽऽवान् स भगवान् विजहार भूम्यां सम्यक् तृणे मणिगणे समतां दधानः ॥ 9 ॥ 20 [1] 1 'करणे' अधिकारास्स्स्पदे । [1] 1 'उदियाय' आविर्बभूव । "प्रभोः वीरस्य जन्म विक्रमार्कात् पूर्वं चतुःशतसप्ततितमे [ 470 ] वर्षेऽभूदिति विद्वज्जनसम्म - तम् । 2 'नियोगी' कर्मसचिवः । " नियोगी कर्मसचिव आयुक्तो व्यापृतश्च सः" इति हैमः [ अभि0 ciM0 kAM0 3 zlo0 383] / 3 'प्राच्यार्हताम्' पूर्व तीर्थकृतां ऋषभादिपार्श्व प्र्य्न्तानाम्। 4 'समुदितैः" समुत्पन्नैः । 5 'जातरूपः' जातं रूपमस्य जातरूपमकृतस्वरूपं सुद्रीदेशजं सुवर्णं वीरस्य सुवर्णवर्णत्वात् । 6 'निर्जितजातरूप:' पराजितः कामदेवो येन सः । [2] 7 'उन्निद्रभक्तिभिः' जागरूक सेवाभिः ' 8 'सुपर्वकृतपर्वणि' देवकृतपर्वणि । 9 'पर्वतेशे' श्रेष्ठपर्वते मेरावित्यर्थः । 10 'प्रसवजातमहोत्सवाद्दे' जन्मकृतमहोत्सव दिवसे । [3] 11 'लोकेश केशव महेश सुरेशमुख्यैः' लोकेशः राजा, केशवः कृष्णः, महेश: महादेवः, सुरेशः इन्द्रः- तेषां मुख्यैः प्रधानैः । 12 'साचीकृतानन0' तियक्कृतं मुखं येन । 'तिर्यगर्थे तिरः साचि" इति हैमः [अभि0 ciM0 kAM0 6 zlo0 170 यथा - "साचि लोचनयुगं रमयन्ती" / ] [ तृतीयः सर्गः [4] 13 'लोकम्पृणम्' लोकान् प्रीणाति, आनन्दयतीति तम् । 14 'सघृणम्' करुणायुक्तम् । 15 'दिष्ट्या' सम्मदेन । 'दिष्ट्या सम्मदे' इति हैमः [ अभि0 ciM0 kAM0 6 zlo0 164] [5] 16 'सिद्धार्थपार्थिव 0 ' सिद्धार्थनामा नृपः वीरस्य पिता । 17 'ज्ञातान्ववायजलधौ' ज्ञातनामकवंशसमुद्रे ऽवंशोऽन्वयोऽन्ववायः' इति धनञ्जयः [ zlo0 125] / 18 'कलधौतवर्णः' सुवर्णवर्णः 'तपनीयं कलधौतम्' इति धनञ्जयः [ zvo0 14] / 19 'चन्द्रायते' चन्द्रमिवाचरतीति । [6] 20 'वैतालभावम्' वैतालिकस्वरूपं उच्चैः तालवृक्षमिव स्वरूपं । 21 'अनुनीय' कृत्वा । 22 'संत्रासितः ' भापयमानः । [7] 23 मनोभवनवस्मयहारि' कामदेवस्य नवीनो यः स्मयस्तं हरत इति । 24 'दारपरिकर्म" पत्नीपरिग्रहः । 25 'करप्रमहम्' विवाहोत्सवम् । [8] 26 'ईरयद्भिः ' कुर्वद्भिः । [9] 27 'वितरणम्' दानम् । 28 'विरमणम्' हिंसादि-पथकषायेभ्यः विरमणं विरतिः । 29 'आश्रवान्' आस्रवन्ति कर्माणि । यैः द्विचत्वारिंशत्प्रकारैः तान् । For Private Personal Use Only Page #60 -------------------------------------------------------------------------- ________________ padya 1-19 ] digvijaya महाकाव्यम् सोढुं परीषगणानुपसर्गवगैरैक्षोभ एव सहसा स यथार्थनामा । तीत्रैस्तपोभिरंवधूतवधूविलासः कक्षीचकार किल केवलबोधलीलाम् ॥ 10 ॥ देवध्वनिर्ध्वनितदिग्वलयः ससार व्योम्नस्तदा सुमनसो द्विविधाऽवतेरुः । निर्दम्भदुन्दुभिरभिन्नरवो जगर्ज सन्तर्जयन्निव विमोहमहोर्जितानि ॥ 11 ॥ रत्नैः सुवर्णनिवहै रजतैर्निसृष्टा सालत्रयी भगवतः परितो बभासे । अस्याभ्छलेन वैलयाकृतिशैलराजाः प्राप्तास्त्रयोस्पि जिनऋद्धिदिदृक्षयेव ॥ 12 ॥ सिंहासनं समधिरुह्य जिनस्तदासांचक्रे मणीगणलसत्किरणैर्विचित्रम् । भाखानिवोदयनगोन्नतशृङ्गसङ्गी सङ्गीतवाद्यगणमाद्यदमन्दशब्दैः ॥ 13 ॥ छत्रत्रयी द्युतिमयी चयीकृतानां सान्द्रेन्द्रनीलमणि मौक्तिककाञ्चनानाम् । रेजे जगत्रयनिविष्टपदार्थसार्थप्रोद्भासनाय वपुषस्त्रितयीव भानोः ॥ 14 ॥ उच्चामरावलिविकीर्णसितप्रकीर्णकान्दोलनैर निलमूर्च्छनतस्त्रिलोक्याः । बाह्यस्तथान्तरगतः sa~mapaiti तापः किं किं न शर्म महतामुदये जगत्याम् ॥ 15 ॥ आखण्डलेन विधृतं जिनराजपृष्ठे भामण्डलं किल रराज करैरखण्डम् । मार्तण्डमण्डलमिवाऽऽर्हतसेवयेव नित्योदयं न तमसा श्रमसादनीयम् ॥ 16 ॥ निश्शोकतां समधिगच्छति सर्वलोकस्तीर्थेशसन्निधिबलार्दचलातलेऽस्मिन् । इत्येवमाह नवपल्लवनैर्जिनेन्दोरारादुपेत्य किमु चैत्यतरुर्ह्यशोकः ॥ 17 ॥ केचिज्जिनेशमभितुष्टुवुरात्ततुष्ट्या प्राचीकटन नटनकर्मघटां च केचित् । सर्वाङ्गसाङ्गविधिना जिनपूजनानि केचिद् व्यधुर्जनवरा नवरागभाजः ॥ 18 ॥ पुष्पाणि तत्र ववृषुर्बहु सौरभाणि संसिच्य गंन्धसलिलैः परितो धरित्रीम् । आजानुभागमपि मेघकुमारदेवाः सेवाविधेरसमयं समयं मैंतीक्ष्य ॥ 19 ॥ [10] 1 'अक्षोभः ' न क्षुब्धो विचलितो वा । 2 यथार्थ नामा' अर्थमनतिक्रम्य 'महावीर' इति यथार्थं नाम यस्य सः । 3 ' अवधूतव धूविलासः' तिरस्कृतपत्नीविलासः । [11] 4 'निर्दम्भदुन्दुभिः ' दम्भः कपटस्तेन रहितः निर्द म्भश्चासौ दुन्दुभिश्चेति । "भगवतः देवताकृतैकोनविंशति रतिशयानां मध्ये द्वादशोऽतिशयः " / 5 'सन्तर्जयन्' तिरस्कुर्वन् । [12] 6 'सालत्रयी' प्राकार त्रिकम् । "समवसरणे रत्न- सुवर्णरूप्यमयं प्राकारत्रयं देवता रचयन्तीति सप्तमोऽतिशयः " / 7 'वलयाऽऽकृतिशैलराजाः' वलयाकारकाः श्रेष्ठपर्वताः । [13]8 'सिंहासनम् ' मृगेन्द्रासनम्, "स्फटिकर नालङ्कृतमिति तृतीयोऽतिशयः" / [14]9 'छत्रत्रयी' "खे छत्रत्रयं देवता धारयन्तीति चतुर्थो ष्तिशयः " / 10 ' प्रचयीकृतानाम्' एकत्रीकृतानाम् । 11 'जगत्रयनिविष्ट पदार्थसार्थप्रोद्भासनाय । त्रिषु जगत्सु निविष्टः स्थितो यो पदार्थानां वस्तूनां सार्थो समूहस्तं प्रोद्भासनाय प्रकाशनाय । [15] 12 'उच्चामरावलिविकीर्णसित प्रकीर्णकाऽऽन्दोलनैः For Private 21 | "urdhva khe चमरा इति द्वितीयोऽतिशयः" / उच्चामराणामावलिभिः विकीर्णाः, प्रसृताः सितप्रकीर्णकाः श्वेतरोमगुच्छास्तेषामान्दोलनैः संचालनैरिति । " चामरं वालव्यजनं रोमगुच्छः प्रकीर्णकम्" इति हैमः [ अभि0 ciM0 kAM0 3 zlo0 381] 13 'समपैति' नश्यति । [16] 14 'आखण्डलेन' इन्द्रेण । 15 'भामण्डलम्' "भानां प्रभाणां मण्डलमिति कर्मक्षयजस्तृतीयोऽतिशयः" / [17] 16 'अचलातले' पृथ्वीत्ले। 17 'चैत्यतरुशोकः ' "चैत्याभिधानो द्रुमोऽशोकवृक्षो देवकृतो नवमोऽतिशयः" / [18] 18 'प्राचीकटन्न' प्राकाशयन् । 19 'सर्वाङ्गसाङ्गविधिना' नवाङ्गपूजाऽष्टप्रकारकविधियुक्तेन । साङ्गमाचाराद्यङ्गसूत्रं तस्मिन् कथित विधिना । [19] 20 'पुष्पाणि' "पञ्चवर्णानां जानूत्सेधप्रमाण पुष्पाणां वृष्टिरिति षोडशोऽतिशयः " / 21 'गन्धसलिलैः' "गन्धोद कैरिति पञ्चदशोऽतिशयः" / 22 ' आजानुभागम्' जानूत्सेधप्रमाणम् । 23 'प्रतीक्ष्य' दृष्ट्वा । Personal Use Only 5 10 15 20 Page #61 -------------------------------------------------------------------------- ________________ 10 22 महोपाध्यायमेघविजयगणिकृतं [तृतीयः सर्गः वश्या इवास्य परितो भुवनाधिभर्तुस्तस्थुः प्रसन्नमनसः सुदृशः स्द्स्याः। पीता वचोऽमृतरसात्तरसाऽस्तमोहास्ते dvaadshaa''tvidishstridshaadhipaadyaaH|| 20 // यत्कोटिकोटिगणितोऽप्यधियोजनान्तमास्ते स्म मानव-पशु-युसदां स्मूह्ः। चित्रं न तत् किमु विभोः सकलोऽपि लोकोऽलोकश्च माति न विबोधमयाऽऽत्मदर्शे । / 21 ॥ 5 आयोजनं जिनविभोर्ध्वनिरध्वनीनान् उद्योधयन् शिवंगमे परमागमोत्तया । स्पष्टीकरोति भवसम्भववर्द्धिवार्द्धिक्षोभेण लाभमिह रत्नवरत्रयस्य ॥ 22 ॥ वाणी विभोरमर-मर्त्य-पशुस्वभाषासंवादमेत्य सुगमाधिगमं वितेने । मन्दाकिनीव सरसा त्रिपथप्रयाता नानानयैनेनु सहस्रमुखीति रूढा ॥ 23 ॥ "ईतिन भीतिरपनीतिरसत्प्रतीतिस्तन्मण्डले स्म न जा प्रेसरीसरीति । यत्र प्रभुः कनकपद्मनिविष्टपादः कैवल्यभाग विहरते वरतेजसाऽऽढ्यः ॥ 24 ॥ समवसरणलक्ष्मीर्लक्षणैरित्युदीता जैवनपवनयोगार्दुल्लसत्केतुहस्तैः । नटति झटिति शुभैदिव्यपुष्पैः प्रवृष्टैस्तदनु विहसतीव स्वामिसंसर्गतुष्टा ॥ 25 ॥ अथ प्रथमतः प्रभुस्त्रिदशराज-भूमीभुजा ___ लसत्सदसि सङ्गते सुभगमङ्गले स्फुर्जति । पदत्रितयमादिशद् विशदसवेंभावे विशत् __ बभूव गणभृद्गणस्तदनु तस्य मीमांसया ॥ 26 ॥ श्रीइन्द्रभूतिरपरोऽग्निपदाद् विभूतिः श्रीवायुभूतिरिति गोतमवंशजाताः । व्यक्तः सुधर्मगणभृद् गणिमण्डितोऽथ श्रीमौर्यपुत्र इति तद् द्वितयं गणेन्द्रौ ॥ 27 ॥ [21] 1 'यत्कोटिकोटिगणितः' येषां 'मानव-पशु-द्युसदाम्' | गणो न स्यादिति कर्मक्षयजः sssstto'tishyH"| 13 'भीतिः' "खराष्ट्रात् नृ-तिर्यग्-देवानां कोत्तिकोत्तिस्न्ग्ख्यात्ः। 2 'अधियोजनान्तम्' परराष्ट्राच भयं [न स्याद् ] ityekaadsho'tishyH"| 14 'अपनीतिः' "योजनप्रमाणमिति कर्मक्षयजः प्रथमोऽतिशयः" / 3 'विबोध- "परस्परविरोधः [न स्याद् ] इति pnycmo'tishyH"| 15 'असत्प्रमयाऽऽत्मदर्श' केवलज्ञानयुक्ताऽऽत्मरूपदर्छ । तीतिः' असद्वस्तूनां प्रतीतिः । "मारिरौत्पातिकं सर्वगतं मरणम् , [22] 4 'अध्वनीनान्' पान्थान् "अध्वनीनोऽध्वगोऽध्वन्यः अतिवृष्टिः निरन्तरवर्षणम् , अवृष्टिः सर्वथा वृष्ट्यभावः, तथा दुर्भिक्षं पान्थः पथिकदेशिकौ" इति हैमः [अभि. चिं. कां. 3 श्लो. भिक्षाणामभावः-इत्याद्यसद्वस्तुदर्शनं [न स्याद् ] इति सप्तम-अष्टम157] / 5 'उद्बोधयन्' उपदेशयन् । 6 'शिवगमे' मोक्षगमने । न्व्म्-dshmaatishyaaH"| 16 'रुजा' "रोगो ज्वरादिः [न स्याद् ] 7 'रत्नावरत्रयस्य' ज्ञान-दर्शन-चारित्रात्मक श्रेष्ठरत्नत्रिकस्य । इति cturtho'tishyH"| 17 'प्रसरीसरीति' अतिशयेन प्रसार [23] 8 'वाणी' भाषा अर्द्ध्माग्धी। 9'अमर-मर्य-पशु- मानाति। 18 'कनकपद्मनिविष्टपादः' "सुवर्णकमले न्यासी कृती खभाषासंवादम्' देव-नर-तिरश्चां भाषाया संवदतीति "वाणी नृ-ति- पादा पादौ येन स इति देवकृतः षष्टोऽतिशयः" / र्यक्-सुरलोकभाषासंवादिनी योजनगामिनी च' इति कर्मक्षयजो । [25] 19 'जवनपवनयोगाद्' वेगयुक्तपवनात् । 20 'उल्लसद्वितीयोऽतिशयः" [अभि. चिं. का. 1 zlo0 59] / 10 "त्रिपथप्रयाता' त्रिषु पथिषु ग्ता। 11 'नानानयैः' विविधनयैः "नया अने- | रकेतुहस्तैः' उल्लसन्तश्च ते केतवश्च ध्वजा एव हस्तास्तैः । कविधास्तथापि तेषां पञ्चत्वं लक्षणतो निर्दिष्टं तत्त्वार्थाधिगमादि- [26] 21 'त्रिदशराज-भूमीभुजाम्' इन्द्र-राज्ञाम् । 22 'पदसूत्रेषु । यथा "नैगम-संग्रह-व्यवहार-र्जुसूत्र-शब्दा नयाः"-"आद्य- त्रितयम्' 'उत्पाद-व्यय-ध्रौव्ययुक्तं सत्' इति तत्त्वार्थसूत्रम् शब्दौ द्वि-त्रिभेदौ" इति तत्वार्थसूत्रम् [a0 1 sU0 34-35] / [a05 sU0 29] इति प्द्त्र्यीम्। 23 'गणभृद्गणः' एकादश[24] 12 'ईतिर्न' "धान्याधुपद्रवकारी प्रचुरो मूषकादिः प्राणि- गणधरसमूहः । कोटिकोटिगणितः' येषां 'मानव-नान्तम्' परराष्ट्राच्च भयं न स्याद् इति पञ्चमोऽतिशयः", sy। 18 'kanakapadmani * P gnnto| Page #62 -------------------------------------------------------------------------- ________________ padya 20-34] दिग्विजयमहाकाव्यम् । तस्मादकम्पित इतोऽचलशब्दपूर्वो भ्राता गणप्रभुरभूद् गुन्न्र्त्न्भूमिः। मेतार्य आर्यजनकार्यकृतां मुनीनां शास्ता प्रभासगणभृच्चरणप्रवीणः ॥ 28 ॥ एवं विधाय गणिनः श्रुतिसम्पदाढ्यान् दायेन तीर्थमपि धर्मधियां समर्थम् । भव्याम्बुजानिव विबोधयितुं स लोके नव्यांशुमान् प्रविततान गवां विलासान् ॥ 29 ॥ मोहाभ्यमित्रविधिना गणनायकेभान् सज्जान लसत्रिपदिकान् पुरतो विधाय्। / संस्कृत्य vADavagaNA~zcaraNopadeze देशे चचाल विजिगीषुरिवाऽऽप्तराजः ॥ 30 ॥ संवर्धयन् समितितत्परसाधुलोके भावाद् गुणाधिकतया परमार्थवृत्तिम् । / न्यस्यन्नपूर्वकरणे स नियोगिराजान् श्रीइन्द्रभूतिकलितश्चलितो बभासे ॥ 31 ॥ श्रीधर्मचक्रर्मनुवृत्य कृतप्रयाणः सद्यः प्रस शुद्धव्रतप्रवरदामनियोजिताऽऽज्ञः प्राज्यप्रभासमधिगम्य चिरं स रेजे ॥ 32 ॥ 10 प्रोभाकरी चिमधः कृतवान् विलासैः काये गवां विधिशाऽऽत्मनिदर्शनेन । ब्राह्मीमपि ध्रुवनियोगमहाबलेन तां वैष्णवीमथ जिनो गतदोषभुक्त्या ॥ 33 ॥ निष्काश्य दास्यकरसर्वपलादंदोषं कादम्बरीरसकथां वितथा वितन्वन् । व्यावर्तयश्च जनतां परदारभोगाचक्रीव सर्व विषयान् रुरुचे स जित्वा ॥ 34 ॥ [30] 1 "त्रिपदिकान्' त्रिपदी गात्रबन्धः, पक्षे 'उप्पन्नेइ ष्टाऽऽज्ञः पक्षे वरदामतीर्थम् । 11 'प्राज्यप्रभासम्' प्राज्यां वेऽत्यादिका । 2 'वाडवगणान्' अश्वान् पक्षे विप्रान् । 3'चरणम्' | प्रकृष्टभासं दीप्ति पक्षे तीर्थम् । चारित्रं पक्षे रणोपदेशे चः स्मुच्च्ये। [33] 12 'प्राभाकरीम्' प्रभाकरः सूर्यः पक्षे प्रभाकरो [31] 4 'समिति0' समितय ईर्याद्याः पक्षे स्न्ग्ग्राम्ः। मीमांसकविशेषः । 13 'रुचिम्' रुचिः कान्तिरिच्छा च ताम् । यद्वाऽऽस्थान समितिस्तत्र त्त्प्राः। 5 'गुणाधिकतया' गुणा 14 'काये' देहे स्स्त्त्काय्ल्क्स्स्न्ने। 15 'गवाम्' कान्तीनां पक्षे धैर्यादयः पक्षे गुणस्थानकाधिकतया । 6 'परमार्थवृत्तिम्' | वचसाम् । 16 विधिवशाऽऽत्मनिदर्शनेन' विधिर्ज्ञानमयाऽऽत्मिकपरमार्थ आध्यात्मिकभावः पक्षेऽर्थसम्बन्धिनी वृत्तिमाजीविकाम् । धनेन । 17 'ब्राह्मीम्' ब्राह्मीमपि रुचिम्ध्स्कृत्वान्। 18 'ध्रुवनि7 'अपूर्वकरणे' करणानि राजदेयभागस्थानानि पक्षेऽपूर्वकरण yoga'dhruvAdhikAreNa नियोग्क्थ्ने। 19 नियोग' नियोगः मात्मवीर्यविशेषः । 'नियोगिराजान्' 8 नियोगिनो मत्रिणः निरासः । 20 'वैष्णवीम्' वैष्णवीमपि रुचिं निदोषाऽऽहारेण pkssejinaa''deshkaarinnH| रात्री भोजननिषेधेन राजपक्षे सूर्य-ब्रह्मविष्णूनां रुचिपराजयात् ॥ [32] 9 मागधलोकपूज्यः' मागधा मगधदेशवासिनः [34] 21 पलाददोषम्' मांसभोजनम् । 22 'कादम्बरी' पक्षे मागधतीर्थवासिदेवास्तेषु पूज्य्ः। 10 'शुद्धव्रतप्रवरदाम- कादम्बरी सुरा । 23 'सर्व विषयान्' सर्वे विषयाः शब्दादयः पसे नियोजिताऽऽज्ञः' शुद्धमहाव्रतान्येव वरदाममालिका तत्र निर्दि- deshaaH। [28] 1 'चरणप्रवीणः' चरणं चारित्रं सावद्ययोगल्या. नायकेभान्' गणनायकेष्विभान् हस्तिनः श्रेष्ठगणधरानित्यर्थः । गस्तस्मिन् प्रवीणः कुशलः । 11 'त्रिपदिकान्' त्रिपदी गात्रवन्धः गात्रयोद्धयोरग्रजङ्घयोः पश्चिम[29] 2 'गणिनः' गण्यन्ते पूज्यतयेति गणिनस्ताननुचानान् । जवायां गजस्य ब्न्ध्स्तान्। 12 'आप्तराजः' आप्तो hitopadezaka"anucAnaH प्रवचने साऽधीति गणिश्च सः" इति हैमः [ अभि0 खादाप्त इव स आप्तस्तेषु राजेति । चि. kAM0 1 zlo0 78] / 3 श्रुतिसंपदाढ्यान्' श्रुतिः द्वादशाङ्गी [32] 13 'श्रीधर्मचक्रम्' "श्रीधर्मप्रकाशकं चक्रमिति देवकृतः सैव संपत् तयाऽऽढ्यान् साहतान् । 4 'ताथम्' तायत ससारसमुद्री prthmo'tishyH"| 14 'अनुवृत्त्य' अनुसृत्य । 'नेनेति तीर्थं प्रवचनाधारः साधु-साध्वी-श्रावक-श्चाविकाखरूपश्चतुर्विधसबास्तम् । प्रथमगणधरं वा । 5'भव्याम्बुजान्' भव्या । [34] 15 पलाददोषम्' राक्षसखरूपचौरादिदोषम् । मोक्षगमनयोग्यास्त एवाम्बुजास्तान्। 6 'विबोधयितुम्' उपदेश- | [37] 16 "विबुधसन्निधिः "भवनपत्यादिचतुर्विधदेवनिकायानां यितुं विकासयितुं वा। 7 नव्यांशुमान्' नवीनसूर्यः । 8 'गवाम्' सन्निधिः सामीप्यं सा जघन्यतोऽपि कोटिर्भवतीति देवकृतोऽष्टादशोवाचां किरणानां वा। 'tishyH"| 17 'पद्मादयः' पद्मादिनवनिधयस्ते चेमे-"महापद्मश्च [30] 9 'मोहाभ्यमित्र विधिना' मोहः कामस्तस्मादभ्यमित्र- | पद्मश्च शङ्खो mkr-kcchpau। mukunda-kunda-नीलाश्च चर्चाश्च निधयो विधिनाऽऽभिमुख्येन मित्रानलंगामी तस्य विधिस्तेन । 10 'गण- | नव" / इति हैमः [अभि. चिं. कां. 2 श्लो. 107] / Page #63 -------------------------------------------------------------------------- ________________ 24 महोपाध्यायमेघविजयगणिकृतं [तृतीयः सर्गः औदारिकप्रकृतिना कृतिनायकेनाऽऽजहेऽनुपाधिकवलैः सह साधनं यत् । लोके कृपावलमिदं लभतां यदेष तस्मादनन्तगुणवित्तगुणं प्रतीत्य ॥ 35 ॥ पुन्नागतः प्रववृते वरदानवृत्तिर्गन्धर्वसङ्गतिरतिप्रबलप्रमोदात् । तन्मण्डले विहरति क्षितिनाथरूपे सर्वस्य वश्यकरणं ननु वीतरागे ॥ 36 ॥ नित्योऽभवद् विवुधसन्निधिरेव सेवा देवाधिपैरपि समाद्रियते स्म भद्रा । पद्मादयोऽथ निधयो वसुपद्मवर्गच्छद्माश्रयात् क्षितितले प्र्क्त्तीब्भूवुः॥ 37 ॥ जन्या इवास्य पुरतो मरुतोऽपि वन्या धन्यास्तदानृतुबला नन्तुर्बलात् ते । सदभावनापरवशाः खलु भावनानां नाथा दधुर्मधुरगानविधिं गुणानाम् ॥ 38 ॥ आस्थाय धीरपुरुषश्चरणोन्मुखः सन् स्थानानि नाम बहुधाऽङ्गनियोजितानि । "जीवानुचिन्तनमति वि चापरागः को वा जिगाय न रयात् परमोहवर्गम् ॥ 39 ॥ कश्चित्वजिह्मगमनाः कृतहस्तमुख्यो दण्डं दधौ समरसङ्गत एव कश्चित् । आक्रान्तमौलिकलया करवालकर्षी कश्चित् परस्परमभूत् shsaa'strbuddhiH||40|| उजागरः प्रबलसंयतिकर्मशूरः पार्श्वस्थतां न चकमे बहुधा र्न्नार्थी। नैव प्रतिग्रहरुचिबहुसाधुवाही दण्डादिसजनकरः परचारणैषी ॥ 41 ॥ 15 उच्चारणेऽप्युपनता बहुशोधनाऽऽख्या विद्याधरा अन्व्स्न्न्च्रित्र्भाज्ः। वीरक्रियाप्रियतया गगनाध्वनीना आज्ञां जिनस्य विपुलां व्यधुरूर्द्धलोके ॥ 42 ॥ क्षेत्राश्रयेण धनुरादिविमर्शनानि जीवावधारणधियः प्र्वितेनिरेऽमी। तत्रेषुयोजनगतिं हृदि निर्णयन्तो लक्षादिमाङ्कविनिविष्टदृशोऽधिसङ्ख्यम् ॥ 43 ॥ मोहोदयेन पतिताः पुनरप्रमत्ताः सम्यग् गुन्नाद्र्भृतोऽधिक्मार्ग्न्नानाम्। 20 संयोजनेन" विजयश्रियमाश्रयन्तः प्रासादि केवलितयाऽनवसानसौख्यम् ॥ 44 ॥ [35] 1 'आजहू' तल्लोकानुग्रहाय । 2 'अनुपाधिकवलैः' [37] 8 'वसुपद्म' वसु स्वर्ण तस्य अनुपाधिभिर्निर्दोषकवलैः पक्षे स्वाभाविकसेनाभिः 3 'साधनम् [38] 9 'वन्याः ' वानमन्तरा मरुतो देवाः, पक्षे वनचारित्रं तेन सह यथा स्यात् तथा । 'सहसा, धनम्' इति पद- वायवः । 10 'भावनानाम्' भवनपतिदेवानाम् । 11 'गुणानाम्' विभागे धनं सहसाऽऽजहे तदपि लोकानुग्रहाय न्यायवतां राज्ञां वासनागीतगुणानाम् । न लोभ्त्ः। [39] 12 'स्थानानि' आलीढादीनि । 13 'जीवा.' जीवा [36] 4 'पुन्नागतः' पुन्नागाः श्रेष्ठनरा गजाश्च । मौवीं । 14 'अपरागः' विगतरागः, पक्षे धनुषि रागवान् । 5 'गन्धर्व' अश्वाः गायकाश्च । 6 'क्षितिनाथरूपे' प्रशस्तः [40] 15 'अजिह्मगमनाः' अजिह्मगं ऋजु मनो यस्य, पक्षे क्षितिनाथः क्षितिनाथरूपस्तस्मिन् । 7 'वीतरागे' वीतमङ्कुशवारणं शरे मनो यस्य । निषादिनां पादकर्म तद्वयं तत्र रागो यस्य [-"यातमङ्कुशवा- [44] 16 'प्रासादि' प्राप्त्म्। 17 'केवलितया' [के, रणम् । निषादिना पादकर्म यतं वीतं तु तद्वयम्" इति हैमः ! बलितया-इति पदविभागे]-बलितया न वशाः स्वच्छन्दाः [ अभि. चिं. kAM0 4 zlo0 291] यद्वा 'नु' इति वितर्के न । केन सुखं प्राप्ताः। 18 'अनवसानसौख्यम्' अनवसानमनन्तं वीतरागे वीतं फल्गुहयद्विपमिति हैमः । | सुखम् । [38] 1 'अनुतुबलाः' ऋखभावबलाः । "अनुकूलो वायुः । इयेष । 8 'प्रतिग्रहरुचिः' प्रतिग्रहं सैन्यपृष्ठे रुचिर्यस्य । 9 'बहुसाऋत्वभावेऽपि वहतीति देवकृतश्चचतुर्दशोऽतिशयः" / | धुवाही' बहून् साधून वोढुं शीलं यस्य सः । [39] 2 'चरण' चारित्रं पक्षे चः समुच्चये र्न्ने। 3 'जीवानु- [42] 10 'अनवसन्नचरित्रभाजः' नावसीदत्यनवसन्नं चरित्रं चिन्तनमतिः' षट्जीवनिकायेषु अनुचिन्तनमतिः र्क्स्स्न्न्बुद्धिः। / भजन्त इति । 11 'गगनाऽध्वनीनाः' आकाशचारिणः । [40] 4 'करवालकर्षी' तरवारं कर्षत यः सः । [43] 12 'अमी' विद्याध्राः। 13 'अधिसयम्' युद्धम् । [41] 5 'उजागरः' जाग्रूक्ः। 6 'प्रबलसंयतिकर्मशूरः' [44] 14 'अधिकमार्गणानाम्' अधिकबाणानाम् । 15 'संप्रबला प्रकृष्टा या संयतिः संयमस्तस्य कर्मणि shrH। 7 'चकमे ' योजनेन' व्यापृतेन । Page #64 -------------------------------------------------------------------------- ________________ 5 पद्य 35-52] दिग्विजयमहाकाव्यम् । केचित् पुनः प्रतिमयाऽऽसमयानुसारा व्युत्सृष्टकायमुपसर्जनभावनेन । स्थानं विधाय समपादमिवाऽऽदरेण तस्थुर्निर्रर्गलबलप्रजिघांसयैव ॥ 45 ॥ तेजोऽऽदैसीयमपहन्तुमिवासमर्थान् आलोचनोपधिपरिग्रहदण्डजार्थान् । निश्चित्य दुष्टपरमोहमहीश्वरोऽपि प्राप्तः क्रमाच्छिथिलतां स्वत एव विभ्यत् ॥ 46 ॥ दक्षाः पराक्रमधियाऽऽवरणस्य भङ्गे शूरा विचेरुरभितो विषये क्स्स्मायाः। मुक्तैषिणः sarasamUhamihI''dizantaH सन्तः स्थिता धृतरुचः खलु म्न्न्द्द्लाये॥47॥ वाणी विभोर्भगवती वरशक्तिरूपा सन्मानसंदृढतरा प्रविवेश साक्षात् । तस्या रुचिप्रबलमण्डलदर्शनेन भीतः पलाय्य विगतः कचनापि मोह्ः॥48॥ एवं क्षमाधनवरैः प्रभुशासनेन प्रोद्भासिते समितिकर्मणि सांयुगीनः । विश्वाभ्युदीर्णचरमोहबलक्षयोऽभूदेकातपत्रजिनराजमहोदयाय ॥ 49 ॥ 10 विद्याश्चतुर्दश जिनेश्वरशासनान्तः प्रादुर्बभूवुरुपमानमितास्तु रत्नैः । प्रत्येकमावधिकृता मुनयः सहस्रं tsmaacturdshshsrgnnstdiiyH||50|| नंन्दीरवादभिनवाद् भुवि गर्जयन्तः सर्वानुयोजनविधौ निपुणा गुन्नाद्ध्याः। गुप्तीश्वराः कुसमयार्थविनाशनेन भान्ति स्म साधुगणिनो जिनशासनेन ॥ 51 ॥ केचिजनाः प्रकृतिनिश्चलताऽभ्युपायं व्यातेनिरे नैरवरस्थितिवन्धतर्कम् । यस्मात् परः शतगुणो सबन्ध एव प्रादेशिकं समुदयं जनयत्यवश्यम् ॥ 52 ॥ [45] 1 'प्रतिमया' कायोत्सर्गेण, पक्षे मयो नाम उष्ट्र. ऊहं वितर्क पक्षे शरव्रजः । 15 'आदिशन्तः' कथयन्तो विशेषस्तं प्रतीति प्रतिमयम् । 2'आसमयानुसारा' आसमयं मुञ्चन्तो वा। 16 'धृतरुचः' त्दीप्त्य्ः। 17 'मण्डलाने' यथाऽवसरमनुसारश्छलादिना येषां ते । 3 'व्युत्सृष्टकायम्' खड्ने मण्डलमुखे मण्डलमत्र सूत्रमण्डलं वा। स्यक्तशरीरं यथा स्यात् त्था। 4 'उपसर्जनभावनेन' स्वदेहे'- रुलेचिप्रबलमण्डलामा prAviwiium प्यनादरखुद्या गौन्न्त्व्भाव्न्या। 5 'समपादम्' समपादं स्थानं मण्डलं प्रतावा तस्य न टीले प र्मानेन ना। कायोत्सर्गे, बाणविसर्गे वा। 6 'निरर्गलबल.' निरर्गलं स्वतत्रं [49] 19 'क्षमाधनवरैः' क्षमाधना मुनयो भूपा वा । प्रबलं वा बलं शारीरम् । कायो अनि [] 20 'नन्दीरवः' वाद्यसमूहशब्दः नन्दीसूत्रपाठो 8 'मालोचनोपधिपरिग्रहदण्डजार्थान्' आलोचना प्रायश्चित्तस्थानं । वा । 21 'सर्वानुयोजन.' सर्वानुयोजनं सर्वमनुयोजनं पृच्छा, पक्षे आलोचनं मन्त्रः, उपधिपरिग्रहो वस्त्र-पात्रादि स्थलं वा, अनुयागा वा। 22 'गुप्ताश्वराः अनुयोगो वा। 22 'गुप्तीश्वराः' गुप्तयो मनोगुप्ताद्याः कारागृवं दण्डा मनोदण्डादयः सैन्यं वा तेनोपनार्थान् । वा। [47] 9 'पराक्रम' पराक्रमो बलं, पर उत्कृष्टोऽक्रमो । [52] 23 'प्रकृति' प्रकृतयो ज्ञानावरणाद्याः, प्रजा कोको युगपद्भावः । 10 'आवरणस्य' आवरणं ज्ञानावरणादिवरणो वा। 24 निश्चलता" निश्चलता स्वास्थ्य निर्जरणं वा । वप्रस्तस्य । 11 'विषये' देशे गोचरे वा। 12 'क्षमायाः'.5 'नरवरस्थितिबन्धतर्कम्' राज्य स्थितिविचारं, मनुजगत्यायु:शान्तेः, भूम्या वा। 13 'मुक्तैषिणः' मुक्ताः सिद्धजीवाः, मुक्तं स्थितिबन्धं वा। 26 'रसबन्धः' प्रजानेहः कर्मरसबन्धो शस्त्रविशेषः पाणियन्त्राभ्याम् । 14 'सरसमूहम्' सरसं रसयुक्तं, ! वा । 27 'प्रादेशिकः' देशसम्बन्धी प्रदेशबन्धो वा। [46] 1'अदसीयम्' अस्येद्म्द्सीय्म्। 2 'दुष्टपरमोहमही- 14916'समितिकर्मणि' ईयर्यादिकार्ये रणे वा। 7 'सांयुगीनः' श्वरः' दुष्टो यः परवासी मोहश्च शत्रुवरूपः कामदेवः स एव मही महा- त्त्प्रैः। 8 "विश्वाभ्युदीर्णचरमोहबलक्षयः' विश्वेऽभ्युदीर्णः कृतः श्वरो राजा। [48] 3 'सन्मानसंदृढतरा' सन्मानेन सम्यगतिशयेन दृढेति । चरतो मोहस्य कामदेवस्य बलं तस्य क्षयः नाशो येन स्ः। 4 'पलाय्य' नंवा । 5 'मोहः' काम्देव्ः। 19 'एकातपत्र' एकमद्वितीयमातपत्रं छत्रं यस्य स्ः। *P राज्य्। दि.म. 4 Page #65 -------------------------------------------------------------------------- ________________ 26 महोपाध्यायमेघविजयगणिकृतं [तृतीयः सर्गः आचारवर्तनिकयाऽधिजगाम साधोरैन्यस्य वाऽनुचरितं सकलो नियोगी। निर्वेशन-प्रविशने चरणेऽनुरागादावेदयन् स पुरुषोत्तमराजवाक्यात् ॥ 53 ॥ ज्ञात्वाऽऽत्मनस्तदितरस्य विबोधेवृत्तीदेशस्थ सूत्र्कृद्भिज्ञ्य्पुरान्न्वाचा। न्यायं प्रयुज्य तदनीतिपदाद् वियुज्य स्वार्थ परार्थमिव साधयति स्म धीरः ॥ 54 ॥ श्रेणीहिताय मनसो वचसोऽपि वृत्तिं यत् सामवायिकजनो विजनेऽपि दध्यो । तिष्टश्चलन्नुपविशन् निविशञ् शयानोऽप्यनन् नयानुपदिदेश तथा जिनेशः ॥ 55 ॥ प्राधान्यमाप बहुधाऽन्यमहोपकारः स्फारानुरागपभागदशाऽऽगमानाम् । मर्यादया विशदया ननु देशरूपं जज्ञे क्षमाधनगणे संमरोचितेऽपि ॥ 56 ॥ पूर्वस्थितिः प्रकटिताऽत्र विशिष्य लोके तस्याः परं परिणतिः खलु व्स्तुल्भ्या। श्रीप्राभृते" प्रतिपदं परमोऽधिकारोऽन्या विश्रुतश्रुतकथासु तथा प्रथाऽऽसीत् ॥ 57 ॥ नो नैह्रमादिषु परस्परबाधयोगो नो पैश्यतोहरदशापि जनस्य काचित् । नो भङ्गबुद्धिपि sa~GgarataH कथञ्चित् श्रीशासने भगवतः स्फुटतामुपेते ॥ 58 ॥ मैन्युन चेतसि पदं मनुजस्य चक्रे यस्मिन् भवेदसुमतां "विनिपातवृत्तिः । ब्रह्मक्रियासु निरतेऽपि पैलादरूपं प्रादुर्भवेद् गुरुजनेऽप्यविकल्पना गीः ॥ 59 ॥ नासिद्धताऽपि च मिथो न विरुद्धताऽऽसील्लभ्यं कचिन्न विहितव्यभिचारकर्म । बाधो न यत्र समयेऽप्रतिपक्षभावः कस्तीर्थभास्करमते रमते न विद्वान् ॥ 60 ॥ . ___10 15 [53] 2 'आचारवर्तनिकया' आचारा ज्ञानाचाराद्याः, नाम्' आगमा वृक्षा रसालाद्याः, सिद्धान्ता वा । 18 'देशरूपम्' भासमन्ताच्चाराणां गूढपुरुषाणां प्र्वृत्त्या|2 साधोः मुनेः न्याय्व्ल्लो-न्याय्ः। 19 'क्षमाधनगणे' क्षमाधना मुनयो भूपा वा । कस्य वा । 3 'अन्यस्य' asaadhoshcauraadeH| 4 'नियोगी' मुनिः । 20 'समरोचिते' समेन रोचिते, समरे उचिता वा। मश्री वा। 5'निर्वेशन-प्रविशने' निर्गम-प्रवेशौ तयोः समाहार । [57] 21 'पूर्वस्थितिः' पूर्वजानां स्थितिः पूर्वाणामुत्पादास्तस्मिन् । 6 'चरणे' चारित्रे रणे वा। 7 'पुरुषोत्तम" पुरुषो दीनां स्थितिर्वा । 22 'वस्तुलभ्या' वस्तु परमार्थस्तत्वं तेन लभ्या, तमोऽर्हन् । वस्तु अधिकारविशेषो वा। 23 'श्रीप्राभृतम्' लक्ष्मीढौकनम् , [54]8 'आत्मनः' जीवस्य । 9 तदितरस्य' अजीवस्य । प्राभृतोऽत्र पूर्वाधिकारः । 10 'विबोधवृत्तीः' ज्ञानवार्ताः । 11 'देशस्थसूत्रकृदभिज्ञ' [58] 24 'नैगमादिषु' नैगमादयो नयाः, वणिजां समूहेषु पार्श्वस्थिता ये सूत्रकृतोऽङ्गस्याभिज्ञा ज्ञातारः, पक्षे देशस्थसूत्रकृतो वा। 25 'पश्यतोहरदशा' पश्यतोहरस्तस्करः, पश्यतो vicaardeshmukhyjnaaH| 12 'स्वार्थम्' स्वस्य धनस्यार्थ कार्यमात्मकार्य यतो वा हरदशा ईश्वरधर्माङ्गीकारः । 26 'सगरतः' सङ्ग्रामात् वा। प्रतिज्ञाया वा। [55] 13 'श्रेणी' श्रेणिः क्षपकश्रेण्यादिः पौरश्रेणी वा। 1 [59] 27 'मन्युः' कोपो यज्ञश्च । 28 'विनिपात14 'सामवायिकजनः' समवायानवेत्ता मन्त्री वा । वृत्तिः' प्रान्निघात्वृत्तिः। 29 'ब्रह्मक्रियासु' ब्रह्मचर्यकर्मसु । [56] 15 'बहुधान्यमहोपकारः' बहुधा, अन्यस्य महोप- 30 'निरते' तत्परे ब्राह्मणेऽपि मांसाशनम् । 31 'पलादरूपम्' कारः, बहुधान्य निस्स्प्त्तिः। 160परभाग' 'परभागो गुणोत्कर्षः' राक्षसस्वरूपम् । 32 'गुरुजने' गुरुलोके । 33 'अविकल्पनागीः' इति हैमः [अभि. चिं. kAM0 6 zlo0 11] / 17 आगमा- अविहुंडजीवस्तस्य कल्पना मारणा तस्या वाक् । [60] 1 'नासिद्धता' असिद्धताऽसिद्धिर्न परं सिद्धिरेव । सत्यभामा' इति न्यायात्, तीर्थङ्कर एव भास्करः सूर्यस्तस्य 2 'विरुद्धता' विरोध्ः। 3 'तीर्थभास्करमते' तीर्थस्तीर्थङ्करः 'भामा मते सिद्धान्ते। Page #66 -------------------------------------------------------------------------- ________________ बय 53-62] 27 दिग्विजयमहाकाव्यम् । एवं दैवतदैवरूपबलतः पुण्यानुगुण्यानृणां साम्राज्यं परमोपकारि चरणाऽऽरम्भेन लेभे विभुः। वीरः केसरिणाऽभिलाञ्छिततनूनूनं नृसिंहोपमा वर्ण्य खर्णसवर्णरोचिरचिराद् देयात् स नः प्रार्थितम् ॥ 61 ॥ कृत्वा तत्त्वनिदेशपेशलतरं देशं जिनेशः स्वयं मिथ्यात्वोदयदुस्तमान्धतमसं सान्द्रं विनीय व्ययम् । श्रीसूक्ष्मक्रियमद्वयं व्युपरताशेषक्रियं चाप्ययं __ ध्यायन्नापदपापपू:परिसरे श्रीसिद्धशर्मोदयम् ॥ 12 ॥ इति श्रीदिग्विजयनान्नि महाकाव्ये महोपाध्यायत्रीमेघविजयगणिविरचिते कथानायकवंशमूलस्य श्रीवीरस्य भगवतो दिगविजयवर्णनो नाम तृतीयः सर्गः ॥ 3 ॥ [61] 1 'चरणाऽऽरम्भेन' चरणं चारित्रं तस्याऽऽरम्भस्तेन । शेनोपदेशेनातिशयेन shobhnmiti। 5 'देशम्' भारतवर्षम् । 2 'केसरिणा' सिंहेन लाञ्छनेन । 3 'वर्णसवर्णरोचिः' सुवर्णसमाना 6 'विनीय' कृला। 7 'व्युपरताशेषक्रियम्' शमिता समग्राऽऽररोचिः कान्तिः श्रीवीरस्य काञ्चनवर्णलात् । म्भादिक्रिया यस्मिन् तं देशम् । 8 'आपद्' प्राप्। 9 'अपापपू:[62] 4 'तत्त्वनिदेशपेशलतरम्' तत्त्वानि नव, तेषां निदे. परिसरे' अपापान्ग्रीविस्तारे। Page #67 -------------------------------------------------------------------------- ________________ 5 28 10 15 महोपाध्यायमेघविजयगणिकृतं चतुर्थः सर्गः । अथ जिनपतिपट्टे श्रीसुधर्मा गणीन्द्रो दिनपतिरिव रेजे राजराजाधिगम्यः । गणधर गणनायां पञ्चमोऽप्याद्य एव विनयनयतपोभिर्योऽतिशेते स्म सर्वैः ॥ 1 ॥ तदनु दनुज पूज्यः प्राज्यतेजा हि जेम्बर्गणपतिरुदियायान्निद्रजाम्बूनदश्रीः । प्रभव इति गुरुस्तत्पपद्मांशुमाली गणधरमणिरस्मादेव शय्यं भवाऽऽख्यः ॥ 2 ॥ तदनु गणहिमांशुः श्रीयशोभद्रसूरिर्विजितविबुधसूरिस्तस्य पट्टेद्वयीयम् । प्रगुणगुणविभूतिश्चारुसम्भूतिशब्दाद् विजय इति मुनीन्दुर्भद्रबाहुर्द्वितीयः ॥ 3 ॥ श्रुतसुरतरुमूलं स्थूलभद्रोऽनुकूलं समजनि यशसाऽऽशासुन्दरीणां दुकूलम् । तदनु च गिरिंनामाऽऽर्यो महादिः सुहस्ती द्वयमपि गणराजौ पट्टभाजौ तदीयौ ॥ 4 ॥ परमपि युगलं स्यात् सुस्थितः सुप्रबुद्धः श्रमणगणभृदिन्द्राद् दिन्नसू रिस्ततोऽभूत् । गणगुरुरुरुकीर्तिर्दिन्नंनामाऽथ सिंहद् गिरिगणविभुरस्माद् वज्रसूरिः सूरेज्यः ॥ 5 ॥ प्रसृमरमुनिसेनः सूरिराड् वज्रसेनैः शमिपतिरथ चन्द्रश्चारुसामन्तभद्रः । नव इव सुरसूरिर्वृद्धदेवाऽऽख्यसूरिर्गणपतिरतिशायिप्रोदितयोर्तेनाऽऽह्नः ॥ 6 ॥ प्रणतन्नृपतिदेवः सूरिराण्मानंदेवः क्षितिधर इव तुङ्गः स्वैर्गुणैर्मान तुङ्गः । सुरगिरिरिव धीरः श्रीधरो वीरैसूरिः प्रभुरपि जइयदेवश्चारुताकामदेवः ॥ 7 ॥ स्वामिपट्टेऽष्टमी श्री आर्यमहागिरि - श्री आर्य सुहस्तीसूरिरिति द्वौ बभूवतुः । [5] (9) 'सुस्थितः सुप्रबुद्धः ' 'श्री आर्यमहागिरि - श्रीआर्यसुहस्तिसूरिपट्टे नवमौ श्रीसुस्थित- सुप्रतिवद्धसू । (10) इन्द्राद दिन्नसूरिः ' 'सुस्थित- सुप्रतिबद्धपट्टे दशमः श्री इन्द्र दिनसूरिर्बभूव । (11) 'दिन्ननामा' इन्द्र दिन्न सूरिपट्टे श्रीदिन्नसूरिपट्टे द्वादशः सिंहगिरिर्बभूव । 'गिरिगणविभुः' सिंएकादश: श्रीदिन्नसूरिः बभूव । (12) 'सिंहाद गिरिगणविभुः ' हाद् गिरिरिति सिंहगिरिरेव गणेषु विभुः प्रभुरिव । (13) 'वज्रसूरिः' श्रीसिंहगिरिपट्टे त्रयोदशः श्रीवज्रस्वामी बभूव । [1] 1 'जिनपतिपट्टे' श्रीवर्द्धमानखामिपट्टे । (1) 'श्रीसुधर्मा' श्रीसुधर्मखामी । 2 ' दिनपतिः ' सूर्यः । 3 पञ्चमोऽप्याद्य एव एकादशानामपि गणधरपदस्थापनाऽवसरे श्रीवीरेण श्रीसुधर्मखामिनं पुरस्कृत्य गणोऽनुज्ञातः दुष्प्रसहं यावत् श्रीसुधर्मखाम्यपत्यानामेव प्रवर्त्तनात् । | [2] 4 'दनुजपूज्यः' असूरैः पूज्यः वन्द्यः 'असुरा दितिदनुजाः' इति हैमः [अभि0 ciM0 kAM0 2 0 152] (2) 'जम्बू : ' श्रीसुधर्मखामिपट्टे द्वितीयः श्रीजम्बूस्वामी । 5 'उद्दिजाम्बूनदश्रीः' उक्षिद्रा विकसिता जम्बूनदस्य सुवर्णस्य श्रीः शोभा यस्य सः । (3) 'प्रभवः' श्रीजम्बूस्वामिपट्टे तृतीयः श्रीप्रभवखामी । (4) 'शय्यंभवाऽऽख्यः' श्रीप्रभवखामिपट्टे चतुर्थः श्रीशय्यं भवस्वामिनामा । [3] (5) 'श्रीयशोभद्रसूरिः श्रीशय्यंभव खामिपट्टे पञ्चमः श्री यशोभद्रसूरिः । 5 'विजितविबुधसूरिः ' विजितः विबुधानां सुराणां सूरिराचार्यो बृहस्पतिरित्यर्थः । (6) 'सम्भूतिशब्दाद् । विजयः'-'भद्रबाहुः' इति द्वौ श्रीयशोभद्रसूरिपट्टे षष्टौ श्रीसं भूति विजय - श्रीभद्रबाहु खामिनावभूताम् । [4] 6 'श्रुतसुरतरुमूलम्' श्रुतानि चतुर्दशपूर्वाण्येव सुरतरवो देववृक्षास्तेषां मूलम् । (7) 'स्थूलभद्रः' श्रीसम्भूतिविजयश्रीभद्रबाहु खामिनोः पट्टे सप्तमः श्री स्थूलभद्रखामी (8) 'गिरिनामास्स्य महाऽऽदिः सुहस्ती' श्रीस्थूलिभद्र [ चतुर्थः सर्गः [ 6 ] (14) 'वज्रसेनः' श्रीवज्रसूरिपट्टे चतुर्दशः श्रीवज्रसेनसूरिः । (15) 'चन्द्रः' वज्रसेन सूरि पट्टे पञ्चदशः श्रीचन्द्रसूरिर्बभूव । (16) 'सामन्तभद्रः' 'श्रीचन्द्रसूरि पट्टे षोडशः श्री सामन्तभद्रसूरिर्वभूव । (17) 'वृद्धदेवाऽऽख्यसूरिः ' 'श्रीसामन्तभद्रसूरि पट्टे सप्तदशः श्रीवृद्धदेवसूरिनामा बभूव (18) 'प्रोदितद्योतनाऽऽह्नः ' 'श्रीवृद्धदेवसूरिपट्टेऽष्टादशः प्रद्योतनसूरिनामा सञ्जातः । [7] (19) 'मानदेवः' श्रीप्रद्योतनसूरिपट्टे एकोनविंशतितमः श्रीमान देवसूरिः । (20) 'मानतुङ्गः' श्रीमान देवसूरिपट्टे विंशतितमः श्रीमानतुङ्गसूरिजोतः । (21) 'वीरसूरिः ' shrii|मान्तुन्ग्ग्सूरिप्त्त्त्ते एकविंशतितमः श्रीवीरसूरिर्बभूव । (22) 'जयदेवः' श्रीवीरसूरिपट्टे द्वाविंशतितमः श्रीजयदेवसूरिर्वभूव । For Private Personal Use Only Page #68 -------------------------------------------------------------------------- ________________ 29 padya 1-14] दिग्विजयमहाकाव्यम् । सुरपतिरिव देवानन्दनामा द्विधापि कमनदमनकान्तिर्विक्रमोऽपि क्रमेण । समजनि नरसिंहः सूरिरुत्सारितारिर्गुणगणमणिराशेः श्रीसमुंद्रः स्मुद्र्ः॥8॥ पुनरपि गुरुरासीन्मानदेवो द्वितीय स्तदनु vibudhaiNshbdaacchiiprbho'pydvitiiyH| भुवि विजितजयार्थः श्रीजयानन्दसूरिः प्रवचनरविरूपोऽस्माद् रवेः श्रीप्रभाऽऽहः ॥ 9 ॥ यशसि शशिसमानः श्रीयशोदेवसूरिः स्मर इव कमनीयः प्रोचितेण्न्सूरिः। शमकमलविवस्वान् मानदेवस्तृतीयस्तदनु विमलचन्द्रश्चन्द्रमाश्चन्द्रगच्छे ॥ 10 ॥ रुचिभरजितभूरिः सूरिरुद्योतनोऽस्मादवनतनरदेवः सर्वदेवो ग्न्नेन्द्र्ः। धृतचरणविशुद्धिबैंसूरिः सुबुद्धिः पुनरपि गणभर्ती सर्वदेवोऽद्वितीयः ॥ 11 ॥ 10 कुनयजययशोभित् श्रीयशोभद्रनामा तदनु च muNnicndrshcndrnistndrkiirtiH| गणभृदैजितदेवः सेवनासक्तदेवस्तदनु विजयसिंहः सिंहवत् साहसेन ॥ 12 ॥ सुजननयनसोमः सोमनाम्नः प्रभोऽभूद् गुरुरपि मणिरत्नस्तद्वयं चैकपट्टे । बहुतपसि वितन्द्रः श्रीजगच्चन्द्रसूरिरजनि मुनिनरेन्द्रोऽस्मात् स देवेन्द्र सूरिः॥13॥ तदनु मुनिसमूहं धर्मघोषः पुपोष पुनरभवदमुष्मात् सोमशब्दात् प्र्भोऽन्य्ः। 15 तदनु तिलकसूरिः सोमपूर्वो बभूव गणगुरुरथ देवात् सुन्दराऽऽह्वानसूरिः ॥ 14 ॥ 18] (23) 'देवानन्दनामा' श्रीजयदेवरिपट्टे त्रयोविंशति- श्रीसर्वदेवसूरिपट्टे सप्तत्रिंशत्तमः shriidevsuurirjjnye| (30) 'सर्वतमः श्रीदेवानन्दसूरिः । (24) "विक्रमः' श्रीदेवानन्दसूरि- देवः' श्रीदेवसूरिपट्टे अष्टत्रिंशत्तमः पुनः श्रीसर्वदेवसूरिरभूत् । पट्टे चतुर्विंशतितमः श्रीविक्रमसूरिजर्जातः । (25) 'नरांसह [121(39)'श्रीयशोभद्रनामा' श्रीसर्वदेवसूरिपट्टे एकोनश्रीविक्रमस रिप? पञ्चाशतितमः shriinraaNshsuurijjnye| (26) चत्वारिंशत्तमः श्रीयशोभद्रसरिरभवत् । (40) 'मनिचन्द्रः' 'श्रीसमद्रः' श्रीनरसिंहसूरिप? षड्विंशतितमः श्रीसमुद्रसूरिः श्रीयशोभद्रसूरिपट्टे चत्वारिंशत्तमः zrImunicandrasUrija'jJe / संभूतः । (41) 'अजितदेवः' श्रीमुनिचन्द्रसूरिपट्टे एकचवारिंशत्तमः [9] (27) 'मानदेवः' श्रीसमुद्रसूरिपट्टे सप्तविंशतितमः shriiajitdevsuurirjni| (42) "विजयसिंहः' श्रीअजित. श्रीमानदेवसूरिर्जातः । (28) 'विबुधशब्दाच्छीप्रभः' श्रीमा- देवसूरिपट्टे द्विचत्वारिंशत्तमः श्रीविजयसिंहसूरिबभूव । नदेवसूरिपोऽष्टाविंशतितमः श्रीविबुधप्रभसूरिरभवत् । (29) 'श्रीजयानन्दसूरिः' श्रीविबुधप्रभसूरिपट्टे एकोनत्रिंशत्तमः [13] 2 'सुजननयनसोमः' सज्जनानां नयनानि चढूंषि shiitshriijyaanndsuurirjse| (30) 'रवेः श्रीप्रभाऽऽदः' श्रीजया लीकत्तु सोमश्चन्द्र इव्। (43) 'सोमनाम्नः प्रभः, मणिरत्नः' नन्दसूरिप? त्रिंशत्तमः श्रीरविप्रभसूरिः सजातः । श्रीविजयसिंहसूरिपट्टे त्रिचलारिंशत्तमौ श्रीसोमप्रभ-श्रीमणिरत्न[10] (31) 'श्रीयशोदेवसूरिः' श्रीवीरप्रभसरिप? एक- सूरी सञ्जातो, तयोः सोमप्रभसूरिः शतार्थितया भुवि ख्यातनामा त्रिंशत्तमो नागरब्राह्मणः श्रीयशोदेवसूरिदियाय । (32) 'प्रो बभूव । (44) 'श्रीजगच्चन्द्रसूरिः' श्रीसोमप्रभ-श्रीमणिरत्नचितद्युम्न सूरिः' श्रीयशोदेवरिपट्टे द्वात्रिंशत्तमः श्रीप्रद्युम्नसूरि सूरिपट्टे श्रीजगच्चन्द्रसूरिरजायत । (45) 'देवेन्द्रसूरिः' बभूव । 1 'शमकमलविवस्वान्' शमः शान्तिस्तद्रूपं कमलं तं श्रीजगञ्चन्द्रसूरिपट्टे पञ्चचत्वारिंशत्तमः श्रीदेवेन्द्रसूरिः समजनि । विकासयितुं विवखान सूर्य इव । (33) 'मानदेवः' श्रीप्रद्युम्न- [14] (46) 'धर्मघोषः' श्रीदेवेन्द्रसूरिपट्टे षट्चत्वारिंशत्तमो सुरिपट्टे श्रीमानदेवसूरिरजनि । (34) विमलचन्द्रः' श्रीमान- धर्मघोषसूरिर्बभूव । (47) 'सोमशब्दात् प्रभः' श्रीधर्मघोष. देवरिप? चतुस्त्रिंशत्तमः shriivimlcndrsuurirbbhuuv| सूरिपट्टे सप्तचत्वारिंशत्तमः shriisomprbhsuuriH| (48) 'तिलक[11] (35) 'उद्योतनः' श्रीविमलचन्द्रसूरिपट्टे पञ्चत्रिंश- सूरिः सोमपूर्वः' श्रीसोमप्रभसूरिपट्टे अष्टचत्वारिंशत्तमः श्रीसोमसमः श्रीउद्योतनसूरिः समजायत । (36) 'सर्वदेवः' श्रीउद्यो- तिल्क्स्रिर्ज्ज्ञ्ये। (49) 'देवात् सुन्दराह्वानसूरिः' श्रीसोमतनसूरिपट्टे षदत्रिंशत्तमः श्रीसर्वदेवसूरिर्बभूव । (37) 'देवसूरिः' तिलकसूरिपट्टे एकोनपञ्चाशत्तमः श्रीदेवसुन्दरसूरिर्जातः । Page #69 -------------------------------------------------------------------------- ________________ 5 10 30 15 महोपाध्याय मेघविजयगणिकृतं [ चतुर्थः सर्गः मुनिकुवलय सोमः सोमंतः सुन्दराह्नः प्रभुरथ मुनिशब्दात् सुन्दरः सूरिचक्री । श्रमणगगनरत्नं रैनतः शेखराऽऽख्यस्तदनु च वरलक्ष्मीसागरः सूरिरासीत् ॥ 15 ॥ तदनु सुमतिसाधुर्माधुरीपूर्णवाक्यस्समजनि विमलः "श्रीहेमपूर्वस्ततोऽपि । तदनु vima~lanAmA''nandazabdAd यथार्थं तपगणगुणसंज्ञां यश्चकार क्रियाभिः ॥ 16 ॥ तदनु विजयदानः सूरिश्चावदानः प्रभुरभवदतः श्रीहीरनामा गणस्य । . अकबरनरराजां यः समाजं ररञ्ज प्रकृतसुकृतवाग्भिः पुण्यनैपुण्यभाग्भिः ॥ 17 ॥ हरिरपि दिवि सूर्यस्य सत्कीर्तिवार्त्ता सदसि विबुधसुरेर्वाचि सम्यग् निशम्य । रमयति वसुधायां खं मनोऽमुं दिदृक्षुर्नमयति न सुधायामप्सरस्संनिधायाम् ॥ 18 ॥ वदति निंगदसिद्धन्यायतोऽप्यस्य धर्मोन्नयनविजयवात्तां गीष्पतिर्वर्ष कोट्या । नवनवरसरीत्या संसदि स्वर्गराजः प्रभवति न तथापि व्यापिनीं तां समाप्तुम् ॥ 19 ॥ कैलिललितममुष्मिन्नभ्युदीनेऽपनीतं श्रमणमणिषु साक्षाद् वीररूपे गणीन्द्रे । अविकृतकृतलक्ष्म्या जङ्गमः सङ्गमोऽभूत् प्रतिपदमपि सुरेर्भाग्ययोगैः स्फुरद्भिः ॥ 20 ॥ अचरमजिनवारे या न vArDa'rekyate ऽज्ञेर्जन वृजिननिहन्त्री धर्मलीला सुशीला । परमगुरुविहारेऽभ्युद्धृतार्ह विहारे समजनि जनितश्रीः साऽप्यशेषाऽविशेषात् ॥ 21 ॥ कैविभिरभिनवार्थैर्यत् प्रवृत्तिः प्रबद्धा सहृदयजन भाव्ये हीरसौभाग्यकाव्ये । अथ कथमहमस्या विस्तरायोन्नताऽऽस्यः पशुशिशुरिव दृश्यः स्यां बुधस्योपहास्यः ॥ 22 ॥ [15] 1 'मुनिकुवलयसोमः ' मुनयः साधवस्ते एव कुवलयानि कुमुदानि तेभ्यश्चन्द्र इव । (50) 'सोमतः सुन्दराहः' श्रीदेवे न्द्रसूरिपट्टे पञ्चाशत्तमः श्रीसोमसुन्दरसूरिरजनि । (51) 'मुनि - शब्दात् सुन्दरः' श्री सोमसुन्दरसूरिपट्टे एकपञ्चाशत्तमः । श्रीमुनिसुन्दरः सूरिर्बभूव । (52) ' रत्तः शेखरास्स्ख्यः' श्री मुनिसुन्दर सूरिपट्टे द्विपञ्चाशत्तमः श्री रत्न शेखरसूरिः संभूतः । (53) 'वरलक्ष्मी सागरः' श्रीरत्नशेखरसूरिपट्टे त्रिपञ्चाशत्तमः श्रीलक्ष्मीसागरसूरिरजायत । [ 16 ] (54) 'सुमतिसाधुः' श्रीलक्ष्मीसागरसूरिपट्टे चतुपञ्चाशत्तमः श्रीसुमतिसाधुसूरिः संजज्ञे । (55) 'विमल: श्री हेमपूर्वः श्रीसुमतिसाधुसूरिपट्टे पञ्चपञ्चाशत्तमः श्रीहेमविमलसूरिर्बभूव । (56) 'विमल नामाऽऽनन्दशब्द0 ' श्रीहेमविमलसूरिपट्टे आनन्द विमलसूरिर्बभूव । [17] (57) 'विजयदानः सूरिः' श्री आनन्दविमलसूरिपट्टे सप्तपञ्चाशत्तमः श्री विजयदान सूरिबंभूव । (58) 'श्रीहीरनामा' श्री विजय दानसूरि पट्टेऽष्टपञ्चाशत्तमः श्रीहीर विजयसूरिः संजज्ञे । 2 'उच्चावदानः' उच्चैः प्रशस्तवर्म यस्य सः । ' प्रकृतसुकृतवाग्भिः " प्रकृतानि च तानि सुकृतानि पुण्यानि च प्रकृतसुकृतानि वाचः वचांसि येषां तैः । For Private [19] 3 'निगदसिद्धन्यायतः ' सत्यकथनन्यायात् 'निगदः रोकडु' इति भाषायाम् । 4 'धर्मोन्नयनविजयवार्त्ताम्' धर्मस्योनयनमुन्नतिस्तस्य विजयवार्त्ता विजयकथा ताम् । 5 'गीष्पतिः ' बृहस्पतिः 'गी हत्योः पतिः' इति हैमः [ अभि0 ciM0 kAM0 2 0 33 ] 6 'नवनवरसरीत्या' नवीनो वीरशृङ्गारादिरसः रीतिः गौड्यादिस्तया । [20] 7 'कलिललितम्' कलिरन्त्ययुगं तस्य ललितं लीलां क्रीडामित्यर्थः । 'कलिबिंभीत के शूरे विवादेऽन्त्ययुगे युधि' इति हैमः [ ane0 saM0 kAM0 2 zlo0 489 ] / [21] 8 'आरेक्यते' शक्यते । 'रेडू' शङ्कायामिति धातोः क्यपि वर्तमाने रूपम् । 9 'ज्ञ' पण्डितैः । 10 'जनवृजिननिहन्त्री' जनानां वृजिनानि पापानि दुःखानि वा निहन्त्री नाशकर्त्री । 11 'अभ्युद्धृतार्हद्विहारे' अभ्युद्धृताः जीर्णोद्धाराः कृता अर्हतां विहाराचैत्यानि येन स तस्मिन् । [22] 12 'कविभिः ' देवविमल - हेम विजयादिकविभिः- हीरसौभाग्य- विजयप्रशस्त्यादिमहाकाव्यानां कर्तृभिः कविभिः । 13 'अस्याः ' प्रवृत्त्याः Personal Use Only Page #70 -------------------------------------------------------------------------- ________________ padya 15-31] " दिग्विजयमहाकाव्यम् 5 तदनु विजयसेनः सूरिराजस्य पट्टे दिनकरकरणिः खर्नाथपूज्यो बभासे । अकबरनरचक्री यस्य चक्रे प्रशंसां सदसि विजयमस्य प्रेक्ष्य विप्रौघवादे ॥ 23 ॥ सुरपतिमिव साक्षान्नव्य दिव्यर्द्धि भाजमकबरनरराजं बोधयन् साऽवरोधम् । गणिगणमणिहीरः पूर्वदेशे विहारात् स विजयमुपलेभे मोहमुच्छिद्य सद्यः ॥ 24 ॥ गुरुरिव गुरुशिष्यः स्यादितीवोत्तरस्यामंकचरन रशक्राभ्यर्चितो लाभपुर्याम् । उपनतविजयश्रीर्मोह सर्वस्वभङ्गात् स गुरुविजयसेनो गीयतेऽद्यापि भूम्याम् ॥ 25 ॥ इति जिनवर पट्टश्रेणिमालाप्रसूनैर्मुनिपतिभिरकारि * स्फारविद्याद्यन्नैः । स्वसमयमनुजीच्या प्रौढमोहप्रघातात् कति कतिचन वारान् दिग्जयो जैनराज्ये ॥ 26 ॥ बहुगुणबल शक्तिप्राप्युपायोदिताऽऽशाविजय इह कवीन्द्रैर्विस्तरात् कैर्निगद्यः । यतिपतिमतिलभ्यः सभ्यतुष्ट्यै समासात् कथमपि कथयामस्तं तथापि प्रशस्तम् ॥ 27 ॥ 10 तदनु तदनुभावादेव देववरूपी विजयिविजयदेवः श्रीगणेन्दुर्बभूव । किमुत ! विजयदेवच्छ्द्मनाऽस्यावतीर्णो भरतभुवि जिनानां भक्तये व्यक्तयुक्तया ॥ 28 ॥ 15 प्रवचनमुपदिश्योद्दिश्य भव्याङ्गभाजः प्रतिर्विषयविहारैर्धर्मकर्मप्रवृत्तिम् । कुनयमपनयन् यस्तेनिवस्तेइन मुक्तेः पथि पथिकजनानां सार्थनाथायते स्म ॥ 29 ॥ भजति जिनमतस्य प्राज्यसाम्राज्यमस्मिन् रजति सुकृतिलोकश्चैत्यनित्यार्चनासु । अमलकमलजाग्रद् भूरिसौरभ्यलुभ्यद्भ मररवमिषाद् दिग् गायतीवास्य कीर्त्तिम् ॥ 30 ॥ अभिनवभवद र्हच्चैत्यमूर्द्धध्वजौघैः परमगुरुगरीयः कीर्त्तिवाला ननर्त्त । अभिनयमिव तस्याः प्रेक्ष्य रेम्भाऽप्यदम्भाद् "विकिरति कुसुमानि स्फारतारामिषेण ॥ 31 ॥ 20 [23] (59) 'विजयसेनः सूरिराट्' श्रीहीरविजयसूरिपट्टे एकोनषष्टितमः श्री विजयसेन सूरिः संजज्ञे । 1 'विप्रोधवादे' पञ्चशतविप्रैः सह वादं कुर्वाणे । [ 24 ] 2 'सावरोधम्' अन्तःपुरसहितम् 'शुद्धान्तः स्यादन्तःपुरमवरोधोऽवरोधनम्' इति हैमः [ अभि0 ciM0 kAM0 3 zlo0 391] [25] 3 'अकबरनरशक्राभ्यर्चितः' अकबरो नृपतिः नरेषु शक इन्द्र इवेति अकबरनर शक्रस्तेनाभ्यर्चितः पूज्यः । 4 'लाभपुर्याम्' देहलीति नगर्य्याम् । 5 'उपनतविजयश्रीः' उपनता प्राप्ता विजयश्रीलक्ष्मीर्यस्य सः । [26] 6 णिमालाप्रसूनै:' श्रेणि: पङ्क्तिरेव माला तस्याः प्रसूनैः पुष्पैः । 7 'स्फारविद्याद्यनूनैः' स्फारा विपुला या विद्या सास्स्दौ यस्य स स्फार विद्याद्यस्तेनानृनैः । [ 27 ] 8 'यतिपतिमतिलभ्यः' यतीनां पतयस्तेषां मतिभिर्लभ्यः प्राप्यः । * P स्फारि । f P दीप्य । 31 [28] (60) 'विजयदेवः ' श्री विजयसे नसूरिपट्टे षष्टितमः श्री विजयदेवसूरिः संबभूव । देशः । 11 'तेनिवान्' विस्तारं कृतवान् । 'तनूयी विस्तारे' इति [ 29 ] 9 'भव्याङ्गभाजः ' भव्यप्राणिनः । 10 " विषय " विषयो धातोः शतृप्रत्ययाद् रूपम् । 12 'सार्थ नाथायते' सार्थनाथः वृन्दखामीवाऽऽचरतीति सार्थनाथायते । 'सार्थो वृन्दे वणिग्गणे' इति हैमः [ ane0 saM0 kAM0 2 zlo0 225] [31] 13 'परमगुरुगरीयः कीर्तिबाला' परमश्चासौ गुरुश्चेति परमगुरुस्तस्य गरीयसी कीर्तिः सैव बाला । 14 'अभिनयम्' व्यजकम् 'व्यञ्जकोऽभिनयः समौ' इति हैमः [ अभि* ciM0 कां लो 196] 15 'रम्भा' सुरपत्नी 'रम्भा त्रिदशभामिन्यां कदल्यां च ' इति हैमः [ ane0 saM0 kAM0 2 zlo0 315] 16 'विकिरति' क्षिष्यति 'कॄ विक्षेपे' इति धातोः रूपम् । 17 'स्फारतारामिषेण ' स्फाराः विकसिताः यास्तारास्तारकास्तासां मिषेण व्याजेनेत्यर्थः । For Private Personal Use Only Page #71 -------------------------------------------------------------------------- ________________ 5 10 15 20 32 महोपाध्यायमेघ विजयगणिकृतं [ चतुर्थः सर्गः विभवफलमभीप्सुर्भव्यलोकः प्रभूणां सदसि सदुपदेशं प्राप्य देवप्रतिष्ठाः । व्यरचयदचिरात् तत्प्रीणनेऽद्यापि देवा न धरणिमवतीर्य खं नरान् दर्शयन्ति ॥ 32 ॥ प्रवचनकुशलानां रैम्यवात्सल्यकर्मण्यंविरलरसवत्याः प्रोद्भवत्सौरभेण । भुवि ह्णभृदधीशोस्युन्नमन् मौलिरीस्त भुवनजन हिताय स्यान्न किं पुण्यकार्यम् ॥ 33 ॥ प्रतिपदमदसीयश्रेयसः प्राज्यरागादनुपमशमभाजामाश्रमानन्वतिष्ठन् । तपगणगुणनिष्ठाः श्रावकाः सप्रतिष्ठा मुनिजनपठनेऽभूत् तेषु घोषोऽपि नान्याः ॥ 34 ॥ सविनयमिदमीयाऽऽदेशमासाद्य सद्यस्संमयनयविदोऽत्र प्रौढगीतार्थ पार्थाः । दिशि दिशि विचरन्तश्चारुचारित्रबोधं विदधुरंधुतलज्जा जैनधर्मेऽतिसज्जाः " ॥ 35 ॥ कुमतरैतविनाशाद् बोधिहेतुप्रकाशाज्जिन भवनविधानाद् योगिनां संनिधानात् । अतनुत सैंनिसर्ग श्रावकः पुण्यसर्ग विजितदुरितवर्ग" मोहवृत्तेर्विसर्गम् ॥ 36 ॥ मरुधरणि-सुराष्ट्रा- गूर्जरत्रादिदेशेष्वभयमथ विहृत्य स्तुत्यसत्कृत्य लाभात् । विषयगणललाटे मेदपाटे जगाम मुनिपतिरतिशायी तेजसा तीव्रधान्नः ॥ 37 ॥ नरपतिरपि तत्र श्रीजगतत्सिह्नामा गुरुचरणपयोजे yojaya~zcAvanAmam / वचसि रसिकवृत्त्या जीवरक्षां प्रपेदेऽनिमिषवधनिषेधस्तेन जज्ञे सैंरस्योः ॥ 38 ॥ पएण्रिपतित जिनौकांस्युद्धरन शुद्धबुद्धिः खमपि नरकपातादुद्दधार क्षितीशः । गुरुरपि सुनिवेशे सर्वदेशे चकाराविरतिविरतिमद्भिस्तीर्थयात्राः सहैव ॥ 39 ॥ पुनरपि समियाय श्राद्धवर्ग पुपूषुः सपदमहमदाद्यं वादमत्यादरेण । युगपरिमितमासान् जातपुण्यप्रकाशान् स्थिरतरचरणस्थस्तस्थिवानुत्सवेन ॥ 40 ॥ गुरुतरगणभारं भूरिचिन्तावतारं निजबलमसहायं ध्यानधारान्तरायम् । उचितगुणनिकायं चिन्तयन्नञ्जसा यं सपदि विजयसिंहं यौवराज्ये न्यधन्त ॥ 41 ॥ [32] 1 'तत्प्रीणने' विजयदेवसूरिं प्रीणयितुम् । 2 'धरणिम्' पृथ्वीम्, धरणिशब्दः हस्खो दीर्घोऽपि । 'अवन्यवनि - धरणी धरणिर्धरिया धरा' इति साधुसुन्दरः [ शब्दरत्नाकरे kAM0 4 zlo0 3] [33] 3 'रम्यवात्सत्यकर्मणि' मनोहरसाधर्मिक वात्सल्यकार्ये । 4 'अविरलरसवत्याः' निरन्तरपाकस्थानस्य । 'सुदशाला रसवती पाकस्थानं महानसम्' इति हैमः [ अभि0 ciM0 kAM0 4 0 64] 5 'फणभृदधीशः ' सर्पराजः वासुकिर्वा । 6 ' आस्त' उपविष्टः । 'आसिक उपवेशने' इति धातोः ह्यस्तन्यां रूपम् । [34] 7 'प्राज्यरागाद्' गाढस्नेहात् । 8 'घोषोऽपि नान्याः ' नन्दिघोषः बन्दिघोषः । [35] 9 'समय नयविदः' समयः सिद्धान्तः नयः नीतिस्तयो विंदः वेत्तारः । 10 'अधुतलज्जाः' अधुता अचलिता लज्जा व्रीडा येषां ते । 11 'अतिसज्जाः' अतिसंनद्धाः । For Private [36] 12 degrata" रतं मोहनम् । 13 'सनिसर्गम्' सदानम् । 14 'विजित दुरित वर्गम्' विजितं दुरितानां पापानां वर्ग समूहं येन तम् । [38] 15 'अनिमिषवधनिषेधः' अनिमिषा मत्स्यास्तेषां वधनिषेधः हिंसाप्रतिषेधः । 16 'सरस्योः ' उदयसागर - pIcholAs'khyataDAgayoH / [39] 17 ' परिपतितजि नौकांसि' खण्डितजिनमन्दिराणि । 18 'खमपि' आत्मानमपि । [40] 19 'पुपूषुः परीतुमिच्छुः 'पूश् पालनपूरणयोः' इति धातोः सन्नन्तत्वाड्डप्रत्ययः । 20 'युग' युगाश्चत्वारः, चातुर्मासि कम् । 21 'स्थिरतरचरणस्थः ' स्थिरतरमतिशयेन दृढं चरणं चारित्रं तस्मिन् तिष्ठतीति । / [41] (61) 'विजयसिंहम्' 'श्रीविजदेवसूरिपट्टे एकषष्टितमः श्री विजयसिंह सूरिरभवत् । Personal Use Only Page #72 -------------------------------------------------------------------------- ________________ padya 32-51] दिग्विजयमहाकाव्यम् अथ स विजयसिंहः सूरिरुत्सारितारिधृत्धृतित्र्वारिमोह्दावाग्निवारिः। गुरुहृदयमरांक्षी दुष्टकर्माण्यभाङ्क्षीत् तपगणमनुशासद वार्न्न्-स्मार्न्नाद्यैः॥42॥ विमलगिरिशिरस्थश्रीयुगादीशयात्राकरणनियतचेता देवसूरिश्चचाल । अनुगतबहुसङ्घस्यन्दना-श्वोष्ट्र-नागोच्छलदविरलधूली रुद्धदिक्चक्रवालः ॥ 43 ॥ अनुपदबहुरूप्य-स्वर्णमुद्राङ्गपूजाकरणवितरणाद्यइआम्यसङ्घन पूज्य्ः। मुदितजनसुराष्ट्रासर्वतीर्थाण्यनंसीदुचितनगरजातज्येष्ठसंस्थानरीत्या ॥ 44 ॥ अभिनवनगरस्थं श्रीगुरुं वारिदत्तौ चतुरचतुरिकाऽऽख्या श्राविका द्क्स्सिन्न्स्याः। सकलनगरसङ्घानुज्ञयाऽभेत्य भत्त्या विनयमभिनयन्ती सोत्सवं तं ववन्दे ॥ 45 ॥ प्रतिकृतिशतमत्र श्रीजिनानां नवीनं समहमहमिकाभृदू भूरिवित्तव्ययेन । / सकलजनसमक्षं संप्रतिष्ठाप्य सूरेशन-वसनदानः प्रीणयामास सङ्घम् ॥ 46 ॥ 10 अवसरमधिगम्य खं प्रणम्याशयं सा सदसि गणगुरूणामागमं दक्षिणस्याम् । प्रबलसुकृतलब्ध्यै नाम विज्ञापयन्ती गुरुपरिचरणेऽस्थाद् वत्सराणां चतुष्कम् ॥ 47 ॥ प्रतिदिनमिदमीयां देशविज्ञप्तिवाचं मनसि गणधरेन्द्रो निश्चयेनानुनीय । गमितजेलदकालस्तामलिप्ते व्यहार्षीत् सैहसि हसितलक्ष्म्या श्राद्धया वृद्ध्याऽमा॥48॥ अथ चलति मुनीन्द्रेऽनुव्र्ज्द्राज्स्न्ग्घ्प्र्ब्ल्ब्ल्स्मूहादुच्छ्ल्धूलिपुजैः। जलधिजलविशोषाऽऽशङ्कया दक्षिणाशा खविषयपरिवृद्ध्याऽलं हसन्तीव रेजे ॥ 49 ॥ स्फुरति मुनिमहेन्द्रे सौरतेजोऽधिकत्वे हृतवसुरिव भावान् प्रेरयन्नञ्जसाऽश्वान् । जलधिशरणमापद् व्यापदं छेत्तुकामस्तत इव धनराशिं लब्धवानब्धिपार्श्वे ॥ 50 ॥ पथि नगरजनस्याभ्यर्थनातोऽवरङ्गात् परपुरि परमेज्यः प्रावृषं संनिनाय । तदनु तपसि caryAmAcara~zcAruvidyApuramatulamahena प्राविशद् भाविशर्मा ॥ 51 ॥ 20 15 [42] 1 'उत्सारितारिः' उत्सारिताः दूरीकृता अरयो येन । [46] 14 'प्रतिकृतिशतम्' मूर्तीनां शतसङ्ख्याप्रमाणम् । स्ः। 2'धृतधृतितरवारिः' धृतो धृतेधैर्यस्य तरवारिः खगो येन । 15 'समहमहमिकाभृद्' सम्यक् प्रकारेणाहमहमिका परस्परं शक्तोऽहं स्ः। 3 'मोहदावाग्निवारिः' मोहरूपो यो दावाग्निः दावानलस्तं शक्त इति स्पर्धाखरूपां बिभर्तीति । 16 'अशन बसनदानैः' अशनं शीतलीकर्तु वारि जलमिव । 4 'अराक्षीत्' ररञ्ज 'रजी रागे' | भोजनं वसनं वस्त्रं च तयोर्दानैः । इति धातोरद्यतन्यां रूपम् । 5 'अभाङ्कीत्' बभञ्ज 'भओंप् । [47] 17 'प्रबलसुकृतलब्ध्यै' प्रबलानि दृढानि च तानि sukRAmardane' इति धातोरद्यतन्यां रूपम् । 6 'वारणा-स्मारणाद्यैः' / वारणा स्मारणादिशिक्षाप्रकाराः । | तानि पुण्यानि तेषां लब्ध्यै प्रायै । [43] 7 नियतचेताः' निश्चितमनाः । 8 'स्यन्दन" [48] 18 'अनुनीय' विज्ञप्य । 19 'जलदकालः' वर्षास्यन्दना र्थाः। 9'नाग' नागा ह्स्तिन्ः। 10 'चक्रवालः' कालः । 20 'vyahAt'i विजहार विपूर्वकं 'इंग् हरणे' इति धातोः चक्रवालः मण्डलम् । 'चक्रवालं तु मण्डले' इति हैमः [अने. सं. अद्यतन्यां रूप्म्। 21 'सहसि' मार्गशीर्षे । 'मार्गशीर्षः सहः kAM0 4 zlo0 301] सहाः' इति हैमः [अभि. चिं. कां. 2 zlo0 66] / _ [44] 11 देग्वितरणाद्यैः' दानादिभिः । [50] 22 'सौरतेजः" सूरस्थापत्यं सौरः शनैश्चरस्तस्य [45] 12 'अभिनवनगरस्थम् नवानगरस्थितम् । तेजः prkaashH। 13 'वारिदती' व्र्स्साकाले। [51 ] 23 'अवरङ्गात्' औरङ्गाबादनगरात् । दि. म. 5 Page #73 -------------------------------------------------------------------------- ________________ 5 10 15 20 34 महोपाध्याय मेघ विजयगणिकृतं [ चतुर्थः सर्गः अकृत कृतविमेयास्तत्र मासान् निवासं गुरुरुरुतर भक्तिश्राद्ध विज्ञप्तियोगात् । मुनिहरिमनुनीय श्रद्धया देवचन्द्रो व्यरचयत वरिष्ठां देवबिम्बप्रतिष्ठाम् ॥ 52 ॥ तदनु मनुजसङ्घनान्वितस्तीर्थयात्राफलबलमभिलिप्सुर्मार्गशीर्षे चचाल । जिनवरकलिकुण्डाह्वान पार्श्व प्रणम्यायतकरकर हेडास्थायिपार्श्व निनंसुः ॥ 53 ॥ पथि विचरति चास्मिन् दक्षिणस्याः पयोधिर्भयतरल इवाभूल्लोलकल्लोलदम्भात् । मुनिरपि घटजन्मा क्षारतां मां निनाय मुनिपतिरथ कर्त्ता किं ममेति प्रबुध्य ॥ 54 ॥ परमगुरुरिहायं सर्वसौख्याभ्युपायं विमृशति च कथञ्चित् कस्यचिन्नापकर्त्ता । मैगधजनमुखेभ्यः सम्यगेतन्निशम्य जलधिरधिविनोदं नृत्यतीवोत्तरङ्गैः ॥ 55 ॥ तटनिकटमुपेतेऽस्मिन् पयोराशिरासीन्मुदित इव तरङ्गोन्मुक्तमुक्ताः प्रवर्षन् । अभिलुलित पयोभिर्धौतपादः प्रसादमविरललहरीभिर्मन्यमानो मुनीन्दोः ॥ 56 ॥ मुनिपतिसहचारिश्राद्धसङ्घ तुरङ्गा अभिजिग्मिस्सुसिन्धावुल्ल्स्न्त्स्त्र्न्ग्गाः। ध्वजपटलममुष्मिन्नुल्ललास द्विपानां पृथुतरमितरत्राऽपोतपोतोत्तमानाम् ॥ 57 ॥ अभिरमति वधूनां वृन्दमस्मिन् सुरूपं जलनिधिमधिगम्य स्पर्द्धयेवामरीणाम् । दिशति कनकमुद्रा मार्गणेभ्यो महेभ्यः प्रसरति मणिमुक्ताश्रेणिराकीर्यमाणा ॥ 58 ॥ पटुपटहनिनादस्तत्र सङ्घे जगर्ज जलगजकुलमेवोर्जखलं चापरत्र । दृढरुचिचतुरास्स्ख्या श्राविकारत्नमस्मिन् जयति taditarasmi~zcArulakSmIH ख्रूपात्॥59॥ कृतजनपदतीर्थस्तीर्थरक्षासु दक्षः कतिपयदिवसान् स श्राद्धलोकेन साकम् । न्यगमयदुदधेस्तत् सैकतं प्राप्य रम्यप्रभुरभिनवपार्श्वद्वैत पूजाऽनुरोधात् ॥ 60 ॥ न्यवृतदध मुनीनां सिंन्धुरः सिन्धुरोधोभुवमिव परिपूय स्तूयमानो महेभ्यैः । सविनयवाचाऽभ्यर्थितः सैष विद्यापुरवरमंघितष्ठौ श्रीचतुर्मासकाय ॥ 61 ॥ कतिपयदिवसान्ते चारुबर्हाननाम्ना पुरवरमधिजग्मे खामिनानेन सद्यः । बहुनगरविभूषायोगतः प्रौढपूषाऽभ्युदयनरुचिरासीत् स्वर्ण-रूप्यांशुकौघैः ॥ 62 ॥ अतिशयितमहिम्नामुत्सवानां वितानैर्गणगुरुरिह नीत्वा प्रावृषं कार्तिकान्ताम् । पुनरपि च विज हे राष्ट्रमुख्ये तिलिङ्गे प्रथममभिनिनसुस्तीर्थपं तीर्थपङ्कौ ॥ 63 ॥ [52] 1 ' कृतविमेयान्' चतुःपरिमितान् । 2 'मुनिहरिम्' | कुलपृथ्वीम् । 8 'परिपूय' पवित्रीकृत्य 'पूग्श् पवने; पवनं शुद्धिः ' मुनीन्द्रम् । इति धातो को यपि रूपम् । 9 'अधितष्ठौ' स्थितः । [54] 3 'घटजन्मा' अगस्त्यः । [55] 4 'मगधजन " मगधः स्तुतिवंशजः; यदाहुः 'मागधाः स्तुतिवंशजाः ' / [62] 10 'चारु बननाम्ना पुरवरम्' बहनपुर इति नाम्ना श्रेष्ठनगरम् । [57]5 'अपोतपोतोत्तमानाम्' अपोता अबालाश्च ते पोताश्च दशवर्षीयाः गजास्तेषूत्तमानां श्रेष्ठानाम् । [61] 6 'सिन्धुरः' हस्ती । 7 'सिन्धुरोधोभुवम्' पयोधि काणां तीर्थ सङ्कं पातीति तीर्थङ्करम् । For Private [63] 11 'प्रावृपं कार्तिकान्ताम्' आषाढमासतः कार्तिकमासपर्यन्तं वर्षाकालम् । 12 'तीर्थपम्' तीर्थं साधु-साध्वी श्रावक-श्रावि Personal Use Only Page #74 -------------------------------------------------------------------------- ________________ दिग्विजयमहाकाव्यम् । जिनपतिनवविम्बस्थापनां भाग्यपुर्यां यवनपतिनिबोधात् सोत्सवं स प्रणीय । जनपदमपि सम्यग् भावयन् जैनमार्गे पुनरपि पुरि विद्यापूर्विकायामियाय ॥ 64 ॥ भृशमकृशमहेनाभ्यर्थितस्तत्र भव्यैः स्वयमधिकृतवान् स प्रावृषौ सान्तरं द्वे । सुकृतभरविशेषा जज्ञिरे ये तदानीं क इह ननु समर्थस्तानशेषान् प्रवक्तुम् ॥ 65 ॥ सुरभिवधनिषेधं व्यादिशत् पातिसाहिः सकलजनपदेऽपि श्रद्धया शुद्धबुद्धिः । परमगुरुकरेणाकारयद् देवचन्द्रः प्रबलतरमहेनान्यां जिनेन्द्रप्रतिष्ठाम् ॥ 66 ॥ विबुधपद निवेशस्तत्प्रतिष्ठामहे ऽभूदमलचरणभाजां दक्षिणस्यां गणेन्दोः । बहुविदमरचन्द्रे वाचक श्रीर्दिदीपे गुरुचरणनिषेवा देववल्लीवदेव ॥ 67 ॥ अगमयदसमानां पुण्यवृत्त्या समानां वरनगर निवेशेष्वष्टकं दक्षिणस्याम् । सुकृतविभवलाभं लम्भयन्नात्मनि खे प्रसृमरवर कीर्तिर्देवसूरिः स विश्वे ॥ 68 ॥ परमगुरुविहाराद् दक्षिणा दक्षिणासीजिनपतिवरधर्मे मोहसम्मोहनेन । इति कृतविजयोऽयं दक्षिणस्याः समायादहमदपदवादश्रीपुरं गूर्जरस्थम् ॥ 69 ॥ निजवपुषि विचिन्त्य स्थाविरीं कान्तिमीशः परिणतिमपि दिव्यां खां द्विधा सावधानः । प्रवचनपटुपट्टे स्थापयामास सूरिं पद्य 52-73 ] 35 [64]1 'भाग्यपुर्याम्' तिलङ्गदेशे गलकुण्डप्रत्यासन्न । प्रभम् ' श्रीविजयसिंहसूरिपट्टे द्वाषष्टितमः श्री विजयप्रभसूरिः भाग्यनगरे । 2 'यवनपतिनिबोधात्' यवनपतिः पातिसाहि प्रस्तुतकाव्यस्य नायकोऽजनि । श्रीकुतब साहिनः निबोधात् प्रतिबोधात् । [71]7 'विबुधमपि' पंन्यासमपि । 8 'वीरम्' श्रीवीर [ 66 ] 3 'सुरभिवधनिषेधम्' गोहननप्रतिषेधम् । 4 'पाति विजयम् । 9 'कृतपरिणययोगम्' कृतः परिणयो विवाहस्तस्य योगम् । 4 'कोकलोकः कोकश्चक्रवाकः स एव लोकः । साहिः' पातिसाहिईदलसाहिनामा । [ 67 ] 5 'विबुधपदनिवेश:' श्रीवीरविजयानां एकाधिके सप्तदशशतवर्षे श्रेष्ठिदेवचन्द्रकृतप्रतिष्ठायां पंन्यासपदं दत्तवान् । [70] 6 'स्थाविरीम् ' स्थितशीलाम् । (62) "विजयादिश्री सविजयविजयादिश्रीप्रभं प्रौढनाम्ना ॥ 70 ॥ विबुधमपि च वीरं वीरपदृश्रिया तं कृतपरिणययोगं वीक्ष्य शुद्धोपयोगम् । मुदमुदवहदुच्चैः श्राद्धसङ्घः समग्रो रविमिव दिवस श्रीसंयुतं कोकलोकः ॥ 71 ॥ परमगुरुरिदानीं तैः सहाऽऽचार्यधुर्यैर्व्यहरत कृतकृत्यः क्ष्मातले निर्विकल्पः । हिमरुचिरिव दीपैर्ध्वस्तसर्वान्धकारे जगति मतिमदर्भ्यः शीतले शीतलेश्यः ॥ 72 ॥ 20 कतिपयशरदन्ते श्रीसुराष्ट्रां भदन्ते भजति सुरसमाजोऽभ्याजगामे शसत्कः । अनशनमनुगृह्यैत गिरा स्वर्गिराजः समितिममितिजापादाऽऽप गच्छप्रजापः ॥ 73 ॥ [72] 10 'आचार्यधुर्यैः' आचार्याः सूरयस्तेषु धुर्याः श्रेष्ठास्तैः । 11 'हिमरुचिः' चन्द्रमाः । 12 'शीतलेश्यः' श्वेतलेश्यावान् । [73] 18 'ईशसत्कः' श्रीविजय देवसूरिसंनिधौ । 14 'गच्छप्रजापः गच्छनायकः । For Private Personal Use Only 5 10 15 Page #75 -------------------------------------------------------------------------- ________________ महोपाध्यायमेघविजयगणिकृतं [चतुर्थः सर्गः व्यधित विजयमुच्चैः प्राग दिशो हीरसूरिस्तदनु विजयसेनश्चाप्युदीच्या विशिष्य । गणपतिरयमेवं दक्षिणामण्डलस्य कुनयविषयमोहं दाग निराकृत्य लोके ॥ 74 ॥ श्रीजैनेश्वरशासनं क्षितितले प्रोद्भाव्य भव्यात्मना मुद्धाराय भवाम्बुधेः प्रबुबुधे यो योगवृत्त्या खयम् । गच्छेन्दुर्विजयादिदेव भगवान् देवः प्रकृत्या सतां देयान्मोदमहोदयं सविजयं विश्वावभासाश्रयम् ॥ 75 ॥ इति श्रीदिग्विजयनाम्नि महाकाव्ये महोपाध्यायश्रीमेघविजयगणिविरचिते कथानायकगुरोदिग्विजयवर्णनो नाम चतुर्थः सर्गः ॥ 4 ॥ 174] 1 'उदीच्याः' uttrdishH। 2 'गणपतिः' ग्च्छ्प्तिः। मोक्षम् । 'महोदयः सर्वदुःखक्षयः' इति हैमः [अभि. चिं. [75] 3 'प्रोद्भाव्य' प्रकाश्य । 4 'गच्छेन्दुः' गच्छे kAM0 1 श्लो. 74] / 6 'विश्वावभासश्रियम्' जगत्प्रकाशैन्दुश्चन्द्र इव । 5 'मोदमहोदयम्' आनन्दखरूपं महोदयं लक्ष्मीम् । Page #76 -------------------------------------------------------------------------- ________________ पद्य 74-5] दिग्विजयमहाकाव्यम् । पञ्चमः srgH। e~ ह्रीं न्म्ः। अथ गणधरस्तत्पदृश्रीप्रभुर्विजयप्रभः समभवदलंभूष्णुर्भूमीस्पृशां भ्रमविच्छिदे । अभिनवसहस्रांशुप्रांशुप्रभाभरजित्वरः ___ कमन विजयी शीलोन्मीलगुचा स्मुदित्व्र्ः॥1॥ प्रतिदिनमयं तेजोवृद्धयाऽन्तरारिपराजयं कुशलरचितैमन्त्रस्तंन्त्रैश्चिकीर्षुरिवात्मना । गणभरधुरं विन्यस्यैवोपंधेयजने धियास् गमयदमदः कश्चित् कालं नैयाऽऽहित्लोच्न्ः॥2॥ सबलमुपंधाशुद्धं बुद्धं नियोज्य बलं क्रमात् समयमुचितं दिग्यात्रायामुपस्थितमामृशन् । अथ शमभृतां चक्री चक्रेऽभिषेणनमुत्तरां कुमततमसाऽऽकीणा~ यातुं विमोहजिगीषया ॥ 3 ॥ प्रभुविहरणे 'द्वीपाऽऽह्वानात् पुरः स्तुतिमङ्गलं जय जय विभोरासीदाशीर्वचः श्रुतिसंहितम् । चतुरतुरगः सवोङ्गीणस्फुटाऽऽभरणान्वितो' भ्यस(ष)जदगजद गर्जद्गुर्जध्वनिगराध्वनि ॥ 4 ॥ सुभगविहगः सव्येऽसव्ये यथार्हतया रुता न्यकृत सुकृतश्रेणीलाभं प्रतिस्थलमादिशन् । जलरुहदृशो मुक्तावर्द्धापनानि वितेनिरे । सतिलकतया विप्रः क्षिप्रं पपाठ ऋचां वचः ॥ 5 ॥ 1111 'अलंभूष्णुः शक्तो भवतीत्येवं शीलोऽलं भूष्णु: 'भूजेः [3] 12 'उपधाशुद्धम्' उपधाभिः शुद्धं पवित्रम् । "भिया (णुक्' 5.2-30 / इति सिद्धहेमीयसूत्रात् ष्णुक् प्र्त्य्य्ः। 2 भूमी- धर्मार्थकामैश्च परीक्षा या तु सोपधा" इति हैमः [अभि. चिं. स्पृशाम्' मनुष्याणाम् । 3 'अभिनवसहस्रांशुप्रांशुप्रभाभरजिसरः' | कां. 3 श्लो. 404] / 13 'शमभृताम् शान्तिभृतां साधूनाम् । अभिनवः नव्यश्चासौ सहस्रांशुः सूर्यश्चेत्यभिनवसहस्रांशुस्तस्य प्रांशु-14 'अभिषेणनम्' निष्क्रमणम् । 15 'कुमततमसाऽऽकीर्णाम्' रुजता या प्रभा द्युतिस्तस्या भरः समूहस्तं जिसरः जयनशीलः । | मिथ्यावरूपान्धकारेण व्याप्ताम् । 4 'कमनविजयी' काम्देव्विजेता। 5 'समुदिलरः' सम्यगुदय [4]16'dvIpA''dvAnAt"dIva'nAno नगरात् । 17 'shrutishiilH| | संहितम्' chndHshitm। 18 'अभ्यषज' अभिपूर्वात् 'षजं सझे" [2] 6 'कुशलरचितैः' विज्ञ्य्क्र्तृभिः। 7 'मन्त्रैः' मन्त्रः इति धातोः ह्यस्तन्यां 'स्थासेनि0' 2-3-40 इति सिद्धहेमीयरहस्याऽऽलोचनं तैः। 8 'तन्त्रः' तन्त्रमौषधं तैः। 9 'विन्यस्य' | सूत्रेण षे कृते रूपम् । संस्थाप्य । 10 'उपधेयजने' उपधीयते समीपे ढौक्यते भयधमार्थकामोपन्यासेनामात्यानामाशयान्वेषणरूपपरीक्षार्थमुपधा; उपधातुं [5] 19 'सुभगविहगः' सुभगः विजयाशंसी विहगः प्क्स्सी। योग्य उपधेयः, उपधेयश्चासौ जनचेत्युपधेयजने । यत्कौटिल्यः- 20 'सव्ये' वामाझे। 21 'असव्ये' द्क्स्सिन्ने। 22 'jalaru'upadhAbhiH shaucaashaucprijnyaanmmaalyaanaam'| 11 'नयाऽऽहित- हदृशः' कमलाश्यः स्त्रियः । 23 'मुक्तावर्धापनानि' मुक्तानां लोचन:' नयैः नीतिभिराहिते विकसिते लोचने यस्य सः । / वर्धापनानि 'वर्धापनं badhAmaNI'ti भाषायाम् । Page #77 -------------------------------------------------------------------------- ________________ [पञ्चमः सर्ग: 10 महोपाध्यायमेघविजयगणिकृतं जलनिधिजले वेलावृद्धिर्बभूव विभोः पुरः __ सकलकलया कार्ये siddhemhodyshNsinii| उभयतटयोर्माद्यवाद्यावलीपरिवादना निनदमतुलाऽऽनन्दाद् वृन्दं दिशामिव निर्ममे ॥ 6 ॥ प्रवहणमथारूढे तस्मिन् जगजनतारके । स इह सुतरां योगो रेजे द्वयोः स्म्क्र्म्न्नोः। लवणजलधेर्युत्क्रान्त्याऽभूत् प्रभोः किमितो दिना ल्लवणिमवचःस्थित्या लोके व्यतिक्रमसूचना ॥ 7 ॥ लवणजलधिः पादौ प्रक्षालयन्निव वीचिभि रनुजिगमिषू रागान्मुक्ताफलैस्तमाकिरत् । अभिनवभवत्फेनश्रेण्या सृजन बृहतीमिवो. ललितकलिकाहस्तैर्भूयो भ्रमन्निव जग्मिवान् ॥ 8 ॥ प्रतिपदमथ ग्राम्यैः सङ्घः कृतार्चनवन्दनः समयवचनाऽऽरोपैनिघ्नन् विमोहमहायलम् । विमलशिखरिण्यासीनं श्रीयुगादिजिनेश्वरं श्रमणमघवाऽनंसीद भत्तया न्व्स्त्व्नोक्तिभिः॥9॥ लैंवणिमगुणे सर्वाग्रण्यां गुरोर्वहुगौरवं समरसविधे प्रागल्भ्यं चउचितीरणलाघवे । बहुतररुचिः प्रेत्याकारे सुसज्जनकर्मणि प्रभवति कथं 'मोहं जेतुं न स प्रभुराहवे ॥ 10 ॥ 15 रोपैः। [911'समयवचनारोपैः' समयः सिद्धान्तस्तद्वचनरूपैरा-[4 'चउचितीरणलाघवे' च पुनः ईरणं प्रेरणं धर्मे तल्लाघवे औचिती। 5'प्रत्याकारे' खड्गकोशे आकारं प्रतीति प्रत्याकारं [..] 2 'समरसविधेः' समस्य समभावस्य रसविधेः तत्राहदाकारे ऋषिवेषे वा। 6 'सुसजनकर्मणि' सज्जनानां पक्षे सङ्ग्रामपार्श्वे । 3'प्रागल्भ्यम्' पाण्डित्यं पृष्टत्वं वा । कर्म दानादि तत्र पक्षे सज्जनं सेनाया उपरक्षणम् । [6] 1 'महोदयाशंसिनी' महोदयो महाविजयस्य संसूचिका । saM0 को. 3 zlo0 325] / 10 'ललितकलिकाहस्ते' ललिताः 2 'माद्यद्वाद्याऽऽवलीपरिवादनात्' माद्यन्ती चासौ वाद्यावली कान्ताः कलिका वीचय एव हस्तास्तैः । वादित्राणां समूहस्तस्य परिवादनात् । [9] 11 'समयवचनाऽऽरोपैः' समयानुकूलवचनखरूपाणामा. 1713 'प्रवहणम्' नाव्म्। 4 'व्युत्क्रान्त्या' "विशेषेणोडू रोपाः आ समन्ताद्रोप्यन्ते लक्षे इति, आरोपा बाणास्तैः । क्रान्तिस्तया । 5 'व्यतिक्रमसूचना' व्यतिक्रमं उल्लङ्घनं तस्य । 12 "बलम्' शक्तिः सैन्यं वा। 13 "विमलशिखरिणि' सूच्ना। शत्रुजयनामकपर्वतशिखरे । 14 'आसीनम्' विराजितम् । [8] 6 'वीचिभिः' त्र्न्ग्गैः। 7 'अनुजिगमिषुः' अनुगन्तु- 15 'श्रमणमघवा' श्रमणाः साधवस्तेषु मघवेन्द्रः । मनुसतु वेच्छुः। 8 'अवाकिरत्' vykssipt। 9 'बृहतीम्' [10] 16 'लवणिमगुणे' कान्तगुणे । 17 'मोहम्' वस्त्रम् 'बृहती क्षुद्रवार्ताक्यां छन्दोवसनभेदयोः' इति हैमः [ ane0 कामदेवम् । 18 'आहवे' युद्धे । Page #78 -------------------------------------------------------------------------- ________________ पद्य 6-15 ] दिग्विजय महाकाव्यम् । समितिरसिकाश्चेलुः पूर्वं गुरोश्चरणाऽऽशया रुचिमपि सदाकारे शस्त्रे मुदा दधतस्ततः । ललितगतयो दानादुच्चैः करारसदनेकपाः प्लुतिपरिचिता गन्धर्वाश्च स्फुरत्कविकामिताः ॥ 11 ॥ प्रणिधिविधिना शुद्धं मार्गं व्यगाहत साऽऽगमं प्रमुदितसुनासीरचक्रे स्थितिं नयसाधनीम् । समयवृषभव्यूहे न्यस्यन् भरं विषमाऽऽयुध ग्रहजमसकृद् दृत्त्वा नृणां परं बहुशोधनम् ॥ 12 ॥ स नयमनयद् वर्षा हर्षाद धनौघ पुरेऽनघ स्थितिरनुगतं भक्त्येवान्धिं दृशा परिभावयन् । प्रतिकृतिशतं चातुर्मास्याः परम्परयाऽऽर्हतां समहमहनि प्राप्ते सौम्येऽभ्यषेचयतायकम् ॥ 13 ॥ उदितमहसा नुन्नः सूरिः क्रमात् सहसाऽचलदू विमलशिखरिण्यादीशस्य प्रणम्य पदाम्बुजम् । अहिमदपदाद् वादस्थानं समेत्य महोत्सवै - गणपति रिहाऽऽरूढः सिंहासने शुशुभे शुभे ॥ 14 ॥ अधिकृत गुणश्चापस्थानं यथोचितमाहतः कृतदृढ परीवारान्निस्त्रिंशकं परिकर्षयन् । उपकृतिधनश्राद्धं देशं वशीकृतवान् वशी पटुतरमतिः सर्वं pazya~stathA''dhiyAM पथा ॥ 15 ॥ [12] 6 'प्रणिधि" प्रणिधिः ध्यानं गूढपूरुपश्च । 'हेरिको गूढपूरुषः प्रणिधिः' इति हैमः [ अभि0 ciM0 kAM0 3 zlo0 397 ] / 7 ' सागमम्' सवृक्षं ससिद्धान्तं च । 8 'व्यगाहृत' प्राविशत् । 9 ' प्रमुदितसुनासीर:' आनन्दितशक्रः, नासीरं सैन्याग्रयानम् । 10 'समयवृषभव्यूहे' समये सिद्धान्ते ते । [11] 1 'चरणाशयाः ' चरणं चारित्रं तस्याशया विचारा येषां 2 'सदनेकपाः' सन्तश्च तेऽनेकपा हस्तिनः सद्भूपा वा । [13] 3 'घनौघपुरे' आधुनिकघोघान गरे । 4 'प्रतिकृतिशतम्' मूर्तीनां शतकम् । 5 'समहम्' महोत्सवपूर्वकम् । For Private 39 [11] 1 'समितिरसिकाः' समितिरीर्यादिस्तत्र रसिकाः । वृषभाः प्रवर्त्तकाः पक्षे मयैरुष्ट्रविशेषैः सहिते वृषभ । पक्षे सङ्ग्रामतत्पराः । 2 'सदाकारे शस्त्रे' सदाकरे शास्त्रविशेषे 11 'विषमाऽऽयुधग्रहजम्' विषमाऽऽयुधः स्मरस्तन्नियन्त्रगजातं इत्यर्थः । 3 ' श्रुति" घोटकगतिविशेषः स्वरविशेषश्च । पक्षे विषमान्यायुधानि तत्संग्रहजातम् । 12 'बहुशोधनम्' 4 'गन्धर्वाः' अश्वाः गायनाश्च । 5 ' स्फुरत्कविकामिताः' आलोचनां, [बहुशो धनम् इति पदविभागे ] बहुवारं धनं वा । कविकां मुखयन्त्रणं इताः प्राप्ताः 'कविका कवियं मुखयन्त्रणम्' इति हैमः [ अभि0 ciM0 kAM0 4 zlo0 316] पक्षे स्फुरत् भासमानं कवेः कामितं कवित्वं येषां ते । 5 [15] 13 " गुणः ' गुणा मूलोत्तररूपाः प्रत्यचा च । 14 'चापस्थाने यथोचितम्' यथोचितं स्थानं आपः पक्षे चापस्थानम् । 15 " परीवारात्' परिकराद् गच्छात् कोशाद्वा 'प्रत्याकारः परीवारः कोशः खड्गपिधानकम्' इति हैमः [ अभि0 ciM0 kAM0 3 zlo0 447] 16 'नित्रिंशकम् ' धूत्तं तरवारिं वा । 17 ' उपकृतिधनश्राद्धम्' उपकृतिरुपकार एव धनं येषां तादृशाः श्राद्धा यत्र । 18 'आप्तधियाम्' आआप्ता जिना: प्रत्ययितनरा वा तेषां धियः बुद्धयस्तासाम् । | 6 'अयकम् ' अयमित्ययकम् । [14]7 'उदितमहसा' उदितं च तन्महस्तेज श्वेत्युदितमहस्तेन । 8 ' नुन्नः ' ईरितः । Personal Use Only 10 15 20 Page #79 -------------------------------------------------------------------------- ________________ 40 5 10 15 20 महोपाध्यायमेघविजयगणिकृतं मुनिनृपतिना स्कन्धावारस्थितिः शरदोर्द्वयं व्यरचि निचितास्स्चाराणां च क्षितौ स्थितिरक्षता । दिशि दिशि समादिश्य प्रौढक्षमाधननायकान् समुपनयता मोहारातेर्बले शिथिलक्रियाम् ॥ 16 ॥ स्वयमपि गुरुवक्पारुष्यं निरस्य शनैः शनैः नयपरिचयात् कोशं मित्रं समेधयिताऽर्थतः । कचन समयं पश्यन् सन्धि प्रशस्ततया परेध्वनुगुणधिया क्रोधाद्येषु स्फुटं प्रवितेनिवान् ॥ 17 ॥ कमपि विषये मुख्यं कुर्वन्नयं पचारतां कचन वचनाद् गृह्णन् गौणप्रवृत्तिकृताऽऽदरः । कचिदपि महोपायैश्चार्थं सुसूत्रतया श्रयन् प्रवचनमहासाम्राज्यस्य श्रिया विललास सः ॥ 18 ॥ समुदयबलोपेते जाग्रद्गुणे गणिनि प्रभु धित विधितस्तूर्णं धीरश्रियां पदमादरात् । निर्गमनविधेः सद्यः कुर्वन् दैमं प्रतिरोधके शिवमनुपदं तस्माल्लोके प्रियं समभूद् भुवि ॥ 19 ॥ सुकर करण प्रत्याहार क्रियाकुशलः प्रभुः सकलविषयान् बुद्धेर्योओगा जिगीषुरिवाऽऽत्मना । सहृदयजने जाग्रत्तेजस्तपोधनमुन्नय नयहरणात् तस्मिन् देशे समञ्जसमादधे ॥ 20 ॥ जिनपतिमथो नन्तुं शङ्केश्वरस्थितमुन्नमत् pha~NamaNigaNAdhIzA''rAdhyaM ससङ्घतयाऽघः । अनुचलदनोत्री सम्यग् मरुद्रथसङ्कुले स्ध्वनि धनिवरैः पूज्यः पूज्यश्चचाल तपोगणे ॥ 21 ॥ [16] 1 'स्कन्धावारस्थितिः' कटकनिवेशः पक्षे स्कन्धा । दीनां चाराणां गूढपुरुषाणाम् । 3 'स्थितिरक्षता' स्थितियंवारे राजधान्यां स्थितिरवस्थानम् । 2 " आचाराणाम्' ज्ञाना वस्था - अक्षता पूर्णा व्यरचि । [16] 1 'शरद' वर्षस्य । 2 'मोहारातेः' मोहः कामदेव एवारातिः शत्रुस्तस्य । [18] 3 'उपचारताम्' गौणम् । 4 'प्रवचनमहासाम्राज्यस्य' प्रवचनमागमस्तत्स्वरूपं महासाम्राज्यं तस्य । [19] 5 'समुदयबलोपेते' समुदयो युद्धं तस्य बलं सैन्यं तेनोपेतं युक्तं तस्मिन् । 6 'न्यधित' स्थापितः; निपूर्वकं 'डुधांग धारणे च' इति धातोरयतन्यां "इश्च0" 4-3-31 इतीत्वे, कित्त्वे "धुठ kha0" 4-3-70, इति सिच् लुपि 'न्यधित' इति रूपं सिद्धम् । 7 'निगमन विधेः' मार्गविधेः । 8 'दमम्' दण्डम् । * P phnnphnni| For Private [ पचमः सर्गः 9 'प्रतिरोधके' चोरे । [20] 10 "करणप्रत्याहार" करणानीन्द्रियाणि तेषां प्रत्याहारः विषयेभ्यः समाहृतिः 'प्रत्याहारस्त्विन्द्रियाणां विषयेभ्यः समाहृतिः' इति हैमः [ अभि* ciM0 kAM0 10 83] / 11 'सहृदयजने ' प्रियजने । 12 'अनयहरणात् ' अनीतिहरणात् । 13 'समञ्जसम् ' सम्यक्प्रकारेण ऋजुम् । [21] 14 'अनघः' पवित्रः । 15 'मन्त्री' कम्बलिबाह्यकम् । 16 'मरुद्रथसङ्कुले' देवरथैर्व्याप्तेइ । Personal Use Only Page #80 -------------------------------------------------------------------------- ________________ padya 16-27] दिग्विजयमहाकाव्यम् विधिरधिकृतः क्षोणीपीठे जिनैर्जनितः पुरा गणगणधरोपाध्यायादिव्यवस्थितिसर्जनात् । प्रणतभगवत्पूज्येनान्तर्मलच्छलहारिणा -- समभिनयता 'मेघस्यहोदयं पुटभेदने ॥ 22 ॥ भगवति गणाधीशेऽन्यपणे समीयुषि पत्तनं व्यरुचततरां नीवृल्लक्षम्या हिरण्मयचित्रवत् । विपणिसरणे नावण्णांशुकाऽऽभरणश्रिया समुदयदशां सौरी साक्षादिवाभिनिवेदयत् ॥ 23 ॥ सकल भवनश्रेण्यामुत्तम्भितैरभितः पुरं ध्वजपटलकैर्नृत्यन्मोदादिवोद्भुजमविभौ । विहसितमितस्तद्वीक्षायां दिशामिव मण्डलं प्रतिपदमिहोदात्तश्रेष्ठिप्रकीर्णधनच्छलात् ॥ 24 ॥ भुवि गजघटाऽचालीद् बालीकृतार्कसहोदरा विचकिल भरं कुर्वन्तीव क्स्स्र्न्म्द्वारिभिः। दिवि घनघटास्पर्धाबन्धात् सुपुष्करशालिनी _स्तनितजनिताऽऽनन्दा लोके गुरोरभिगामुके ॥ 22 ॥ निनदति पुरे विस्मरश्रीमरध्वजसङ्करे जगति सकले शब्दाद्वैते prasappaiti drptH| vidhirapi परं छात्रान् वेदान् प्रपाठयति स्म किं __दृढतमतया बाढोद्घोषैरजनमुदीरितैः ॥ 26 ॥ अनुपदमनुत्सेके छेके महेच्छजने घने वितरति महे वर्णादीनि क्रमाद् गुरुसङ्गमे । इह सुमन सामैन्द्री लक्ष्मी विभावयतामभूदतिरतिपदं नृत्यन् गायन पटुस्त बटुव्रजः ॥ 27 ॥ [22] 1 'मेघस्योदयम्' वर्षाकालम् । [23] 2 'सौरीम्' सूरिसम्बन्धिनी मूर्यसका वा। [22] 1'प्रणतभगवत्पूज्येन' प्रणतो भगवान् सवेश्वरपायों च तेषां श्रीः शोभा त्या। गेन, ईदृशो यः पूज्य्तेन्। 2'मेघस्य' ग्रन्थकारस्य मेघ- 241 12 'उद्धजम्' ऊर्य भुजौ यस्य तम् । विजयस्य । 3 'उदयम्' वाचकादिपदवी प्रदानस्वरूपम् । 4 'पुट- [25] 13 'विचकिलभरम्' विचकिलो मटिका तस्या भरम् । भेदने' न्ग्रे। 14 'सुपुष्कर शालिनी' सुष्ठ पुष्कराः शुण्डायाम्नः शालिनी । [23] 5 'समीयुषि' prsh। 'पत्तनम' अणहिल- 15 'स्तनित' स्तनितं मेघस्य गर्जितम् । पुरपत्तनं नाम नगरम् । 'व्यरुचततराम्' अतिशयेनादिदीपत् । [26] 16 देग्स्मर वजसङ्करे' पर वजो बादित्रं तेन सकर 8 'नीलक्ष्म्या' नीवृद् राष्ट्र तस्य लक्ष्म्याः shobhaayaaH। 9 हिर- तस्मिन् । 17 'विविः' ब्रह्मा । मयचित्रवा' हिरण्यं सुवर्ण तस्य विकारो हिरण्मयस्तस्य चित्रमिव । [27] 18 'छेके' विद्ग्धे। 19 'महेच्छजने' उदात्तजने । 10. 'विपणिसरणेः' विपणीनामापणानां सरणिः पन्थास्तस्य । 20 वितरति' ददाति । 21 'सुमन साम्' राजनानाम् । 11 अंशुकाऽऽभरणश्रिया' अंशुकानि वस्त्राण्याभरणान्यलकाराणि । 22 'बटुवजः' माणवकसमूहः । di0 ma06 Page #81 -------------------------------------------------------------------------- ________________ महोपाध्यायमेघविजयगणिकृतं [पञ्चमः सर्गः प्रियतममभूदू रक्षायोगाद् यदेव हि गोपुरं विशति यतिनामीशे तस्मिन्ननिष्टमिदं त्दा। गज-हय-रथे साङ्कर्येणापथे पथकारिणि स्फुरति पुरतः को वा स्वार्थे प्रियो यदि वाप्रिय्ः॥ 28 ॥ वहति महति वैरं लोके पुरो निगमेशिनां मधुरचरितैर्गायं गायं न्त्त्न्न्त्त्नाय्क्ः। रसजननतः खेदेच्छेदं चकार सकारण: सरसवचनाऽऽरम्भः स्तम्भच्छिदे विदुषां न किम् ? ॥ 29 ॥ बहुसुमनसामामोदेनाभवच्छरदागमः कुनयजडताप्रादुर्भावाद्धिमागमसम्भवः । तमसि सुदृशां किश्चिच्छेषः कृतः सुकृतोदयैः सुरभिरभितः श्रीमत्सूरेयशोभिरयं जनः ॥ 30 ॥ व्यसनसरसि ग्रीष्मो भीष्मस्तदा विशदाशयै धनवितरणे हर्षाद् वर्षाऽऽगमः समनीयत । षडपि ऋतवश्चैवं देवं विमृश्य शुभं नृणां किम गुणतां भेजुः सूरेः समागमने पुरे ॥ 31 ॥ भवनशिरसि व्यारूढानां तदा क्षणवीक्षणे नवमृगदृशां मेषाभावान्मनागपि तदृशाम् । अतिरुचिरताऽऽरम्भादु रम्भा अमूरिति निश्चय. श्चतुरमनसि प्रादुर्जज्ञे सविभ्रमभावनात् ॥ 32 ॥ प्रतिगृहमुखं तत्र न्यासीकृते मणितोरणे भ्युदितदिनकृद् बिम्बाल्म्बानुबिम्ब्न्स्न्त्तिः। द्विगुणसुषमामाविश्चक्रे निरस्ततमास्तमा समवगमने सान्द्रं चान्द्रं रुचां पटलं तथा ॥ 33 ॥ गुरुरपि विशन्नस्यां वश्यां जगज्जनतां व्यधा दभिनवसुधालिसे कुड्ये पर shtbimbitaiH। सममिव पुरीलोकं साक्षात् पवित्रयितुं खतः प्रणतममदापूर्णं तूर्णं प्रमोदयिताऽशिषा ॥ 34 ॥ 20 [28]1 'गोपुरम्' पुर्म्। 2 'साङ्कर्येण' व्याप्तेन । [82 19 'नवमृगदृशाम्' न्व्य्क्म्लाक्स्सीन्नाम्। 10 'मेषा. [29] 3 'निगमेविनाम्' विबुध्म्हात्म्नाम्। 4 'खेदच्छेदम' | भावात्' romshaabhaavaat| 11 'रम्भाः ' देवस्त्रियः । adhvshrmnaashm| 5 'स्तम्भच्छिदे' स्तम्भो जाज्यं तं छिनत्तीति [33] 12 दिनकृद् दिनकृत् सूर्य्ः। 13 'द्विगुणसुषमाम्' च्छित् तस्मै । द्विगुणसातिशायिनी शोभाम् । [30] 6 'बहुसुमनसाम्' अतिपुष्पाणाम् । 7 'आमोदेन' [34] 14 'अस्याम्' पुर्य्याम्। 15 'अभिनवसुधालिप्ते' सुग्न्धेन्। अभिनवा नव्या या सुधा तया लिप्ते 'सुधा चूनो' इति भाषायाम् । [31] 8 'अनुगुणताम्' औचित्यम् । 16 'कुड्ये भित्तौ। 17 'अमदाऽऽपूर्णम्' अम्दोऽग्र्व्स्तेनाऽऽपूर्न्न्म्। w Page #82 -------------------------------------------------------------------------- ________________ पद्य 28-41] दिग्विजयमहाकाव्यम् भवनवलभौ श्राद्धैः पुष्पस्रजोऽवललम्बिरे परिमलमिल गारावैरिव स्तुतिवादिनीः । गणधरगुरौ जाग्रद्ब्रह्माऽऽयुधे समुपेयुषि धनुष इव किं जीवा एताः स्मरस्य विपातुकाः ॥ 35 ॥ वरयुवतिभिर्द्वारे द्वारे सुमङ्गलकर्मणि ... सपदि वितते स्थाले मुक्ताभृतेऽत्र हिरण्मये । प्रतिकृतिमिषात् तासां नांगाङ्गना इव भूतला___ ललितवपुषः प्राप्ता रेजुर्गणीन्द्रनिनसया ॥ 36 ॥ गणिदिनमणिं दर्श दर्श प्रमोदमहोदयाद् __ *विहसितमुखाः पद्मिन्यस्ता व्यधुर्मधुरक्रियाः । नटनमटनप्रादक्षिण्यं स्थिरक्षणवीक्षणं प्रणमति मतिलेहादू गेहादुपेत्य पुरो गुरोः ॥ 37 ॥ सपरवशाः काश्चिद् गानं विकखरसुखरैः सरसिजदृशः praacaamaacaarjairdhvlaiy'dhuH| यदनुभवतस्ताम्राक्षीणां स्वरः पिरपुष्टता न्वयपरिगतां गौणी वृत्तिं विनिश्चिनुतेतराम् ॥ 38 ॥ अरुणवसनैश्छन्ने मार्गे नखांशुभरैरिव । परमगुरवश्चेलुयत्नात् तदा दधतः क्रमौ । उचितमुदये सौरैः पादैर्भुवोऽपि सरागता प्रभवति तमपिछत्त्यै दोषापहारविधौ प्त्तुः॥ 39 ॥ परिकलितयाऽरामैः सौम्यैर्महेश्वरलक्ष्मणै ध्रुवपरिणतिप्रौढोच्छ्राये सुधर्मसभाश्रये । गणिपतिगुरुस्थित्यामेवं सुपर्वपुरस्सर__ ममरनगरीसख्यं मुख्यं तया नियतं दधे ॥ 40 ॥ फणिपतिसमासीनः शङ्केश्वरः प्रभुरन्तिके 'स्य जयति परं पार्श्वः श्रीमान् म्हेन्द्र्म्न्ःप्रिय्ः। गुरुपरिचयादिन्द्रोपेन्द्राऽऽगमेऽत्र न विस्मयः स्मैयहृतिपुरे लङ्कापुर्याः प्रभाभरभासुरे ॥ 41 ॥ [35] 1 'भवनवलभौ' भवनानि गृहाणि तेषां वलभिः वंश- [38] 10 'रसपरवशाः' कामाधीनाः। 11 'सरसिजदृशः' पतरादिश्छदिष आधारस्तस्मिन् । 2 'भृङ्गाऽऽरावैः' भ्र्म्र्गुजार्वैः। कमलाक्ष्यः । 12 'परपुष्टतान्वय' kokilvNshH। 3 'जीवा' गुन्न्ः। 4 'स्मरस्य' कामदेवस्य । [39] 13 'सौरैः' सूरिसम्बन्धिभिः । 13616 "हिरण्मये' सुव्र्न्न्युक्ते। 6 'नागाशनाः' नागलोक- [40114 'आरामैः' उद्यानैः। 15 लक्ष्मणः' ल्क्स्स्मीव्द्भिः। लियः । 7 'ललितवपुषः' कान्तदेहाः । 8 निनंसया' 16 उच्छ्राये' आरोहे। 17 'सुपर्वपुरस्सरम्' पर्युषणादिपर्वपूर्वकं न्न्तुमिच्छ्या। | देवतापूर्वकं वा। [37 ] 9 'गणिदिनमणिम्' गणिषु दिनमणिः सूर्य इव त्म्। [41] 18 'स्मयहृतिपुरे' सीरोहीनगरे । * आ विहसित dRshH। + B pur। BdegvshnaiH| Page #83 -------------------------------------------------------------------------- ________________ महोपाध्यायमेघविजयगणिकृतं [ पञ्चमः सर्गः वसति धनदः सर्वः पौरः परं न कुबेरकः परमरतिमान् वारुण्यां न प्रचेतसि चाग्रिम्ः। न चपलकलां काप्यादत्ते स पुण्यजनोऽप्यहो __ प्रमुदितमनाः सद्यः सौरोदये न जडाऽऽत्मभूः ॥ 42 ॥ बहुकुशलतारामाः कामाऽऽस्पदं सुमन:प्रियाः निदधति रसं पात्रव्यूहे सिताम्बरसङ्गते । सुकविकलया कान्ताः शुद्धर्मरुद्भिरूपासिताः प्रकृमरमुखामोदा ह्यस्यां महाशयनन्दनाः ॥ 43 ॥ अभिनवधनावाप्त्या स्फीताश्चिरं मगधश्रिय__ स्तपगणगुरोस्तस्यां स्थित्या सुधर्मसधर्मणः । अभिनतमहाराजप्रीत्या प्रभासविशेषता __ पुरि परिचिता भव्या येनोत्सवैवरदा मता ॥ 44 ॥ समयचतुरैर्जीवाजीवादयोऽङ्गदयोदय प्रकरणबुधैर्विश्वेऽप्यर्था म्तेविस्स्यीकृताः। गणपगुरुप्रत्यासत्त्या स्फुटं चतुरङ्गता 'जनि फलवती तेषां तस्माद् विमोहपराजयः ॥ 45 ॥ विजयचरितं सूरेइरे कुलाचलचूलिका स्वविचलरसाद् गायन्ति स्मोल्ल्स्न्म्युवालिकाः। स्फुटतरतया जातं पुण्यावदातशतैरिदं परमरमया रम्ये तस्मिंश्चिरंतनपत्तने ॥ 46 ॥ बहुलसुकृतैश्चातुर्मास्याः क्रमात् समतिक्रमे तपसि तपसां राजा जीवाह्रयस्य दृढाऽऽग्रहात् । उदयनगरे श्रीमत्पार्धाभिषेकविधित्सया'. भ्यचलदचलश्रेणीकीर्णाध्वनाधिकधामवान् ॥ 47 ॥ 25 कचन विटपश्रेण्या गोत्रस्थिति स्थगयन् nijA__मपथगमनेनैवाऽऽलब्धः समेखलतां गिरिः । परमगुरुणा कूटैईमः परं ददृशे पथि कुनृपतिरिव क्रूरकोडाऽऽश्रयेण कुर्न्ग्ग्भूः॥18॥ [42] 1 वारुण्याम्' म्दिरायाम्। 2 'प्रचेतसि' वरुणे । / [44] 12 'स्फीताः' विस्तृताः । 13 'मगधश्रियः' मगध3 'सोरोदये सूर्योद्ये। | देशलक्ष्म्याः । 14 'सुधर्मसधर्मणः' सुधर्मखामिगणधरसमानस्य । [43] 4 "रामाः' स्त्रिय्ः। 5 'कामाऽऽस्पदम्' मोहस्थानम् । [45] 15 प्रत्यासत्या' सेवया । 6 'सुमनःप्रियाः' देवस्त्रियः र्म्भाद्य्ः। 7 'रसम्' 'विभवाद्यैर- [46] 16 देग्मयुबालिकाः' किन्न्र्बालाः। 17 'परमरमवा' भिव्यक्तः सामाजिकानां वासनारूपेण स्थिते रत्यादिको भावः कविस- | प्र्म्ल्या। हृदय रम्यमानो रसः shRnggaaraadiH। 8 'पात्रव्यूहे' पात्राणि नाट्ये'- [47] 18 अधिकधामवान्' अधिकप्रतापवान् । धिकृतास्तेषां व्यूहे स्मृहे। 9 'मरुद्भिः' देवैः। 10 'अस्याम् [48] 19 'विटपश्रेण्याः' वृक्स्स्राज्याः। 20 'गोत्रस्थितिम्' नगाम् । 11 'महाशय-नन्दनाः' म्हेच्छ्पुत्राः। अभिजनस्थितिम् । 21 'कूटैः' shjhaiH। 22 'कुरङ्गभूः' मृगभूगिः । Page #84 -------------------------------------------------------------------------- ________________ 5 15 पद्य 42-54] दिग्विजयमहाकाव्यम् अविरलदलदल्लीवेल्लत्सशोणिमपल्लवैः शबरयुवतीगीतैः स्फीतैः प्रणुन्न इवाच्ल्ः। नटनघटनां रागात् सूरेः purssmjiighttd। मृदुलपवनाद् गुञ्जवेणुध्वनिध्वनितोत्सवः ॥ 49 ॥ कचन निवसत्पल्लीभिल्लीजनेन सविस्मयं करकिसलयै गुञ्जापुञ्जाऽऽदरेण विभूस्सितैः। विहितमसकृत् सूरिमुग्धप्रणामविधिं दशा प्रतिपदमनारम्भात् सम्भावयन पथि निर्ययौ ॥ 50 ॥ ज्वलदनलजज्वालामालार्जटालमनाकुल: कुलगिरिकुलाचारेणोच्चैश्चलन्तमिवाचलम् । यतिमिव दृढध्यानं साक्षान्निरैक्षत सूरिराट् कचन रचनाभीमे सिंहासनेन शिलातले ॥ 51 ॥ अतिमृदुलतारामाः कामाश्रयः परभोगिनां ___ *किसलयकरैर्वातोद्धृतैर्गुरुं प्रणता ल्ताः। तरणिकिरणक्लेशो माऽसां प्रभूदिति भूधरो'. __ स्थगयदभितो दिक्चक्रं चोत्तरैः शिखरैः खरैः ॥ 12 ॥ जलदपटलीवासोऽवाप्य कचिच्च सिताम्बरः __ समजनि देवग्रासात् कापि स्फुटं sa digmbrH। bhayamupanayana भिल्लोदीपणैर्द्विधाऽपि च मल्लकैः __ वचन सुरभिसल्लीविल्लीवनैर्जननन्दनः ॥ 53 ॥ शंबरपृतनानाथः सूरेः पदाम्बुजमानमन् __ मनसि रसिको वाचां पाने सपानवराधिपः । शंपथमदधात् त्रस्यजन्तोर्वधस्य रहस्य वित् परमगुरुणाऽऽदिष्टे शिष्टे महोदयदेशने ॥ 54 / / [49 ] 1 'शबरयुवतीगीतैः' भिलस्त्रीगायनैः । 2 देग्वेणुध्वनि" [53] 8 'जलपटीवासः' जलदः मेघस्तस्य पटली छदवेणुः वंशस्तस्य ध्वनिः शब्दः । स्तदर्थ वासः वस्त्रम् । 9 'दवग्रासात्' दावानलकलात् । [5013 "पल्लो' पल्ली ग्रामम् । 'पल्ली च ग्रामक कुष्याम्' 10 'मिलोदीर्णः' किरातोत्क्स्सिप्त्ः। 11 'भल्लकैः' बाणैः । 'भठं इति हैमः[अने. सं. कां. 2 zlo0 508] / 4 'गुजा गुखा भल्लक-बाणयोः' इति हैमः [ane0 saM0 kAM0 2 zlo0 515] / कृष्णला 'चणोठी' इति भाषायाम् । 'कृष्णला तु गुजा' इति हैमः 12 'सालीवल्लीवनैः' सल्ली वृक्षविशेषस्तस्य वहयः लतास्तासां [अभि. चिं. kAM0 4 zye0 221] vnm| [5115"जटालम्' सटायुक्तम् । [5.1] 13 'शबरपृतनानाथः' भिल्ल्सैन्य्प्तिः। 14 'शपथम्' [52] G 'तरणि' तरणिः सूर्य्ः। 7 'भूधरः' prvtH। pratijJAm / * P kishly| PmahI / Page #85 -------------------------------------------------------------------------- ________________ 46 5 महोपाध्यायमेघविजयगणिकृतं [पञ्चमः सर्गः सरससरसा तीरे धीरे स्फुटे तटिनीतटे पटनिलयने पूर्व जीवाह्वयेन निवेशिते । प्रभुरधिवसन् शुद्धाचारैः पटुर्बटुभिः स्तुतः __ शबरविषयं धर्माऽऽधानः स पावनमादधे ॥ 55 ॥ मगमनिकायोगाद योगातिशायिमहखिनां __ समुदययुतः प्रापद् व्यापभरस्य vinaashkH। विशदचरणोत्साही नाहीपुरं नृपुरन्दर प्रणमतशिरोरत्नज्योतिःपरीतपदः प्रभुः ॥ 56 ॥ अधिगतगणाधीशाभ्यासाऽऽगमान मुदमावहन __ उदयनगराधीशः प्रातर्जनैरथ तुष्टुवे । जय जय विभो ! त्वं सुन्दर्या विलोकनमादरात् कुरु गणगुरुपातौ पुर्या महोत्सवसन्ततेः ॥ 17 ॥ प्रतिजनगृहं जज्ञे पुष्पस्रजामवलम्बनं प्रसृमरयशोराशेर्भासां गुरोरिव साम्प्रतम् । निशि दिशि दिशि खैरभ्रान्त्या द्विजाधिपतिप्रिया पटलकमिव प्रातब्रह्मप्रवृत्तमिवाचलम् ॥ 58 ॥ उदयननगे सौरं तेजश्चकार सरागता मुदयनगरेऽप्येतचेतश्चमत्कृतिकारणम् । सपदि कमलाऽऽमोदः प्रादुर्बभूव ततो द्वये भुवि सुमनसां राज्या राज्यातिशायिमुदो धृताः ॥ 19 ॥ अशुभततरां लक्ष्मीस्ताआग्रजातिसमुत्थिता __ व्यपहृततमा रत्नश्रेणी विभूषणभासुरा । प्रगुणिततरालङ्कारश्रीस्तथा हयवाहने वदति विभवं सौरांशूनामुपस्थितिशालिनम् ॥ 6 ॥ प्रसरति परं सौरे गौरे रुचां निचये चये दधति सुतरां वैवर्ण्य ते dvijeshklaabhraaH| प्रकृतिशिशिरा apyA~sthAyai मुदां न कलङ्किनो न भवति रतिर्दोषाधारे सुवृत्तमहोदये ॥ 61 ॥ 15 20 15511 'सरससरसाम्' सुष्टुसरोवराणां कोकायेतादि-17 'परीतपदः' परीता परिवेष्टिता पादा यस्य स्ः। कुन्न्द्दानाम्। 2'तटिनीतटे' म्न्दाकिनीन्दीतीरे। 3 'शनरविषयम्' bhillprdeshm। 4 'पावनम्' प्वित्र्म्। [60] 8 'ताप्रिजाति" ताआ अश्वास्तेष्वप्यप्रजातिः shresstthH। [56] 5 'क्रमगमनिकायोगात्' क्रमैः पादैः गमनिका विहार- [61] 9 'द्विजेशकलाभराः' द्विजेशश्चन्द्रस्तस्य कलाभराः । तस्य योगात् । 6 'विशदचरणोत्साही' निर्मलचारित्रे उत्साही । 10 'मास्यायै' स्थित्यै। Page #86 -------------------------------------------------------------------------- ________________ पब 55-68] दिग्विजयमहाकाव्यम् हरिकरिवरः सिन्दूराक्तं शिरः समघर्षयत् कुलशिखरिणि प्राच्ये तस्मादिवारुणिमाश्रये । मदजलललद्धृङ्गश्रेण्या समं कचिदुद्ययौ तिमिरनिवहः सावर्षेनोद्भवद्भयसम्भ्रमात् ॥ 62 ॥ दिशि दिशि निशि स्फारास्तारा दधुर्मधुरप्रभा मुंषसि सबला सौरी कान्तिस्तदाहरणादिव । भृशमुदयते प्राचीभागे सदाद्यमहाद्भुतं दिशि जलपतेस्ताद्रूप्येणाऽऽगते गणभास्करे ॥ 63 ॥ द्विजपतिमहाराज्ये रात्रौ बभुः प्रभुताभृतो जगति सततं नक्षत्राणां गणा गगनाङ्गणे । महसि हसिते सौरे दूरे ययुस्तमसा समं प्रकृतिसमतालभ्येऽलभ्ये भवेद् भुवि साधनम् ॥ 64 ॥ गंगनसरिति लानं चक्रे द्विजाधिपतिश्चिरं भगणमिषतः प्रादुर्भूतास्तदम्बुनि बुद्ध्दाः। निविडजडिमच्छित्यै वेगादू विभेजुषि वारुणी मुषसि विरते तस्मिन्नते क्र्माच्छ्म्माय्युः॥65॥ वसतिमिलिता लोकाः सौरे समागमनोत्सवे वहमहमिकापूर्व का वसुव्ययमुद्यताः । अनुनिजगृहं जग्मुः सर्वेऽधुना भंगणा इव नवरुचिधनप्रत्यासत्तिं विभाव्य च गोपतेः ॥ 66 ॥ मुदितमनसः पुन्नागास्ते करान् यदितस्ततो विदधत इहोदात्ता दानाऽऽशयाः क्ल्भोत्त्माः। परिणतितराः केचित् पोती अपि प्रयतैषिणो विविधरुचयः सौरस्थानोन्मुखाः प्रतिभान्त्यमी ॥ 67 ॥ अभिजिगमिषुः सर्वो राजप्रियादिगणोपरां समुदयि महः सौरं वेगादुपस्थितमामृशन् । इदमनुययौ तस्यावश्यं कलाधरमण्डलं क्षणपरिचये का वा पूर्वाऽपरागतिसङ्गतिः ॥ 68 ॥ 16211 'हरिकरिवरः' इन्द्र्ह्स्ती। 2 'सिन्दूराऽऽक्त्म्। मिका पूर्व यस्य त्त्। 8 'वसुव्ययम्' द्र्व्य्व्य्य्म्। 9'भ्ग्न्नाः। सिन्दूरैराक्तं विलेपित्म्। नक्षत्राणि । 10 'गोपतेः' राज्ञ्य्ः। [6313 'उपसि' प्रातःकाले । 4 'गणभास्करे' गणेषु । / [67111 'पुन्नागाः' पुरुषेषु नागा ह्स्तिन्ः। 12 'कलभास्कर इव तस्मिन् । भोत्तमाः' कलभात्रिंशदब्दका गजबालास्तेषूत्तमाः । 13 'उदात्ताः' 16515 'गगनसरिति' खर्गझायाम् । 6 'भगणमिषतः तारा । mhaashyaaH। 14 'पोताः' पोता दशवर्षका ग्ज्बाला। ग्न्न्व्याज्त्ः। 16617 'अहमहमिकापूर्वम्' परस्परमहं शक्क इत्य्स्याम्ह्म्हा। [68] 15 'कलाधर' कलाधरश्चन्द्रः । Page #87 -------------------------------------------------------------------------- ________________ 5 48 10 15 20. 25 30 महोपाध्यायमेघविजयगणिकृतं हिमकणल सन्मुक्तायुक्ता इतो वरपद्मिनीः परिघृत नवज्योतिर्वस्त्राऽऽदिदृक्षुतयोद्यताः । हसितवदनाम्भोजाः सौराऽऽगमे सरसीतटे मिलितललितास्स्लीनां गानैः प्रपश्य नृपोज्वलाः ॥ 69 ॥ उडुसुमनसः प्रस्तीर्णाया निःशेषनिशः कृते अन्तर निर्माल्यं तद्वयपाक्रियतेऽधुना । पवनपुरुषैर्भूमीभागे तथैव महोत्सवे विजयिनि कृते पौरैः सौराऽऽगमस्य विसृत्वरे ॥ 50 ॥ नदति मधुरं बाह्याऽऽरामः खरैः प्रविकखरैनृपसवयसां लोकानां द्राग विबोधविलासिनाम् । तदनु तदनु प्रौढिं कर्त्तुं स्मरध्वजमण्डलं ध्वनति मुखरीकुर्वत् सर्वं दिशामपि मण्डलम् ॥ 71 ॥ अमरसरिति प्रोत्फुलं यद् ग्रहोत्पलकाननं वियति तदलं सौरी दीप्तिः शुशोष सरोषणम् । द्विजपतिरुचेर्नाशादेवं क्षितावपि वीक्ष्यतां विषयवशतः सर्वान्नीनग्रहोत्पलकाननम् ॥ 72 ॥ गगनसुभगास्स्रामे रात्रावुप्रसवावली विकसिततरा सौरी पूजां तयेव विधित्सुना । विनिवहे नेदानीं द्रागचीयत सर्वतः भवतु भवस्तत्साहाय्यं विधातुमनातुरः ॥ 73 ॥ इति नरपतिः सुतस्तत्रार्थिकैः प्रतिबोधितो व्यधित सहसाऽऽदेशं देशे प्रवेश महामहे । कुरुत सकलां सज्जां सद्योऽनवद्यपताकिनी भिजिगमिषुः सुरेरेवं कृताभ्युदयक्रियः ॥ 74 ॥ तृणमिव दिवमेवं भावयन् भावशुद्ध्या उदयनगरदेशाधीश्वरः स्वीयऋद्धया । सुरपतिरिव सूरेः सम्मुखीनश्चचालाचलमपि बलभाराचालयन्नुज्वलश्रीः ॥ 75 ॥ इति श्री दिग्विजयनानि महाकाव्ये महोपाध्याय श्री मेघ विजयगणिविरचिते कथानायकस्य उत्तराशाविजयवर्णनो नाम पञ्चमः सर्गः ॥ 5 ॥ -- [ 69 ] 1 'मिलितललिताऽऽलीनाम्' मिलिताश्च ते ललिताश्चेति मिलितललितास्तासामाल्यः सख्यस्तासाम् । [70] 2 'उडुसुमनसः' नक्षत्र देवाः । 3 'विसृत्वरे' प्रसारिणि । [71] 4 'बाह्यास्स्रामः' बाह्योद्यानम् । 5 'स्मरध्वज मण्डलम्' वादित्रसमूहम् 6 'मुखरीकुर्वत्' वाचालीकुर्वत् । [72]7 'अमरसरिति' स्वर्गज्ञायाम् । ग्रह एवोत्पलानि कमलानि तेषां काननं वनम् । [ पञ्चमः सर्गः For Private Personal Use Only S 'महोत्पलकाननम्' 9 'द्विजपतिरुने : ' चन्द्रकान्त्याः । [73] 10 'विबुधनिवहे' पण्डितसमूहे । [7]11 'अनवद्यपताकिनी' निर्दोषसैन्यम् । Page #88 -------------------------------------------------------------------------- ________________ पद्य 69-8] दिग्विजयमहाकाव्यम् षष्ठः srgH। श्रीः e~ नमः shriipaarhite। अथ चचाल विशालबले पुरो मैदमलीनकटा करिणां घ्ण्त्ता। घनघटेव भुवं परिसिश्चती तरुणतारुणतान्वितबिन्दुभिः ॥ 1 ॥ सकलसाध्यविधेवरसाधनं धनबलेऽवधिरेव ग्जाऽऽव्ली। पथि जनव्रजतापमपाहरत् sukrshiikrshiitlvaaribhiH||2|| किमिदमीयमिषात् समुपस्थिताः प्रभुसिसेविषया विस्स्याच्लाः। गलदमन्दमदाम्युविनिर्झरा न बहुधा बहुधातुविभूषिताः ॥ 3 ॥ कर-चतुष्पद-वालधि-शेपसा क्षितितलस्मृगसौ gjsNhtiH। sapadi दर्शनतोऽप्यभिनन्दयेन्नएण्परमां परमां खलु तादृशी ॥ 4 ॥ कनक-रत्नविभूषणरश्मिभिः स्म्भिभासित्दिग्व्ल्याभित्ः। भृशमदीप्यत सा द्विपसन्ततिः सुखचिता खंचिता shubhlkssnnaiH॥5|| परिणता कचन कचिदुन्नता द्रुतगतिर्यदि वा स्खलिता हठात् । गजघटा कचिदम्बुधरोद्धुरखनवती नवतीब्रयानुगा ॥ 6 ॥ प्रणमनाय कृतोन्नतपुष्करा kuNthclaaclrshmitrngginnii| गजघटा रुरुचे यमुनेव साऽऽहतरसा तरसा तटभेदने ॥ 7 ॥ र्ज्त्किन्ग्किन्निकार्न्न्पूरितैर्ध्म्द्द्भ्र्त्र्भ्र्म्र्ख्रैः॥ द्रुतविलम्बितमेव जगाम सा घनमदा न मदाऽऽयतपृष्ठिका ॥ 8 ॥ [1] 1 'तरुणताऽरुणतान्वितबिन्दुभिः' हस्तिनां तारुण्ये [7] 5 'कृतोन्नतपुष्करा' कृतान्युन्नतान्युदग्राणि पुष्कराणि स्वेदबिन्दवोऽरणा भवन्ति । शुण्डाया अग्रभागा यया सा 'अग्रं वस्य पुष्करम्' इति हैमः [2]2 किमिदमीयमिपात् समुपस्थिताः' गजघटाया [अभि. चिं. कां. 4 श्लो. 290] / 6 'कुथ' 'कुथे वर्णः इदमीयं यन्मिषं तस्मात् किं न समुपस्थिताः । परिस्तोमः' इति हैमः [अभि. चिं. कां. 3 zlo0 344] [5]3 'सुखचिता' सुखपुष्टा । 4 'खचिता' व्याप्ता । 'कुथः स्यात् करिकम्बले' इत्यनेकार्थः । 70तरङ्गिणी' नदी । 3 'शुभलक्षणैः' भ्द्र्जातिल्क्स्स्न्नैः। 8 'तरसा' शीघ्रम् । [1] 1 'मदमलीनकटा' मदः दानं तेन मलीनाऽऽविलाः कटा । शेपः पुंश्चिद्वं तेन प्राण्याखादेकवद्भावः 'अथ पुंचिहं मेहनं शेपशेगण्डा यासां सा। 2 'घटा' बहूनां गजानां रचना घटा 'बहूनां । पसी' इति हैमः [अभि. चिं. कां. 3 श्लो. 274 ] / 6 'नृपघटना घटा' इति हैमः [अभि. चिं. कां. 4 zlo0 289] रमाम्' राजलक्ष्मीम् । 3 'घनघटा' मेघ्माला। 617 'परिणता' तिर्यग्दत्तघातपरिणता 'तिर्यग्घाती परिणतो [3] 4 'प्रभुसिसेविषया' प्रभु सेवितुमिच्छा सिसेविषा त्या। 2 "विषयाचलाः' deshprvtaaH॥ गजः' इति हैमः [ अभि. चिं. कां. 4 zlo0 287] / 1415 'कर-चतुष्पद-चालधि-शेपसा' करः शुण्डा 'हस्तिनासा 8"उद्धर' उद्धुरमुन्नतम् । 9 'नवतीब्रयानुगा' नवा नव्याः करः शुण्डा हस्तः' इति हैमः [अभि. चिं. कां. 4 श्लो. 29.1 तीवा द्रुतगतयश्च ये हया अवास्ताननुगच्छतीति । चतुष्पदाः चखारः पादाः, वालधिः पुच्छम् 'अथ पुच्छं बालहतो [8] 10 'रजतकिङ्किणि रजतं सुवर्ण तस्य किङ्किणी लाइल लूम वालधिः' इति हैमः [अभि. चिं. kAM040310], क्षुद्घण्टिका । di0 ma07 Page #89 -------------------------------------------------------------------------- ________________ महोपाध्यायमेघविजयगणिकृतं [षष्ठः सर्गः तदनु काश्चन-रत्नमयैर्युताः प्र्व्र्प्ल्ल्य्य्नैस्तुर्गोत्त्माः। अनुचरैश्चतुरैरुपरक्षिता अगणना ग्न्न्नाय्क्म्भ्य्युः॥9॥ herik-shonn-hlaahk-pnggulairdhvrl-lohit-niilk-पिन्ग्ग्लैः॥ प्रचलितैललितैः पुरतो बभौ सचतुरं चतुरङ्गवलं हयैः ॥ 10 ॥ अंतिचलाचलवालधिकेशरैर्विततपक्षतयो गरुडा इव । कनकरश्मिधरा हरिपुङ्गवा नृपरवेः परवेगभृतो ब्भुः॥11॥ जवनता "विनतातनयाऽऽश्रयादुपनता ननु तायवराऽऽख्यया । पवनतोऽप्यतिशायितयाऽचले हरिबलेऽरिबले श्लथताकरे ॥ 12 ॥ हरिपरिक्रमणे जनतामनः सजति चारुपदेषु रजोमिषात् । 10 तदिव धूनयितुं चलताऽभवद्धरिपदेऽरिपदे विपदेधके ॥ 13 ॥ विदधतः किमु maNDalamAzritA~zcaraNareNumiSAt परिमण्डलम् । उपदिशन्ति मनोऽणुकणान् म ते हयवरा य्व्राजिर्सोत्क्त्ताः॥14॥ करिपरिश्रमसम्भ्रमकारिणोऽन्तिकमुपेत्य निवृत्त्य सुदूर्गाः। विदधिरे तुरगा उरगारिवत् संनिगमे निगमे गतिविभ्रमान् ॥ 15 ॥ 15 तुरगचक्रमवक्रतया कचित् कचन वक्रपरिक्रमविक्रमम् । विविधवेल्लितवल्गितकौशलादपि कलापिकलामतनोत् पथि ॥ 16 ॥ प्रतिपदं कनकोत्किरणैर्नृपः सुरपतिप्रतिमोऽभिचलन् गुरोः। मुंभगपात्रजनं पथि नर्तयन् मुदमवादमवाप संहास्तिकैः ॥ 17 ॥ [10]1 'हरिक-शोण-हलाहक-पङ्गुलैः' हरिकः पीतहरित- [14] 4 'हयवरा मण्डलं विदधतः किमु मनोऽणुकणान् छायः 'हरिकः पीतहरितच्छायः स एवं हालाकः' इति हैमः । परिमण्डलं परिमाणं वर्तुलमुपदिशन्ति स्म' इत्युत्प्रेक्षते । [अभि. चिं. कां. 4 zlo0 308], शोणः कोकनदच्छविः, [15] 5 'सनिगमे' व्न्निक्स्न्ग्कीर्न्ने। 6 निगमे' मार्गे। हलाहकश्चित्रितो हयः, पङ्गुलैः सित्काचाभैः। 2'धवललोहित-नीलक पिङ्गलैः' धवलः श्वेतः, कर्कलोहितो क्रियाहः, [16] 7'कलापिकलाम्' मयूरवद्गतिविशेषम् । नीलकः आनील: पिङ्गलैः पीत्र्क्तैः। 3 'सचतुरम्' हयचाल- / [17] 8 'अवादम्' प्रतिपक्षरहितं-अतुल्यं यथा स्यात् नकुशलास्तैः सह । | तथा । 9 'सहास्तिकैः' हस्तिसमूहैः, आस्तिकैः श्राद्धः सह वा । [9] 1 'प्रवरपल्ययनैः श्रेष्ठपर्याणैः 'पर्याणं तु पल्ययनम्' इति- इति धातोः 'दृशसञ्जः शवि' 4-2-49 / इति सिद्धहैमीयसूत्रेण हैमः [अभि. चिं. कां. 4 zlo0 318.] / वर्तमानकाले रूप्म्। 10 'विपदेधके' कष्टवर्धके । [11] 2 'अतिचलाचलवालधिकेशरैः' अतिचपलवोलाहैः 115111 'उरगारिवत्' गरुडवत् 'सारातिर्वविजिद् वज्र. 'वोल्लाहस्वयमेव स्यात् पाण्डुकेशरवालधिः' इति हैमः [अभि. तुण्डः' इति हैमः [अभि. चिं. कां. 2 zlo0 144] / चिं. kAM0 4 zlo0 305] 1 3 'विततपक्षतयः' वितता विस्तृताः पक्षतयो पक्षमूलानि येषां ते। 4 'हरिपुङ्गवाः' अश्वश्रेष्टाः । [16] 12 'विविधवेल्लितवल्गितकौशलाद्' विविधानि वेलितानि लोठनानि वल्गितानि तानि च तेषां कौशलान्नैपुण्यात् । 'अपावृत्त[1215 'विनतातनयाऽऽश्रयाद्' विनतातनयः गरुडाग्रजस्त. स्याश्रयात् । "विनतासूनुररुणो गरुडाग्रजः' इति हैमः[अभि. चिं. परावृत्तलोठनानि तु वेल्लिते'-'धोरितं वल्गितं तृतोत्तेरितानि च' इति कां. 2 zlo0 16] 6 'तार्थवराऽऽख्यया श्रेष्टगरुडनान्या । / हैमः [ अभि. चिं. kAM0 4 zlo0 311] / 7 'हरिबले' ashvsainye। [17] 13 'सुरपतिप्रतिमः' इन्द्र्तुल्य्ः। 14 'सुभगपात्रजनम्' [13] 8 'हरिपरिक्रमणे' ashvgmne। 9 'सजति' 'पज सो सुभगाः शोभनाः पात्रजना नात्त्येऽधिकृत्पुरुस्साः। Page #90 -------------------------------------------------------------------------- ________________ पद्य 9-27] समभिनम्य रयात् परया श्रिया क्षितिपतिर्जिनशासननायकम् । पुरवरेऽस्य निवेशमकारयत् सविनयं विनयन् दरिद्रताम् ॥ 18 ॥ समभिषेकविधिं निरमापयद् जिनवरे ननु विघ्नहराऽऽह्वये । सकल सङ्घसमक्षमयं कृपारसदृशा संदृशा जैनरञ्जनः ॥ 19 ॥ मुनिवरानिव रागजयोर्जितान् बुधपदे विनिवेश्य कृतार्थयन् । सुकृतपीवरजीववरास्तिकं द्रुतमसन्तमसं भुवनेऽकरोत् ॥ 20 ॥ स्मरवशीकरणाय जगद्भुवामव निजातर्वनीपरिजीवनम् । मधुपगीतयशा मधुराययौ प्रथमतोऽथ मतो रसिकाङ्गिनाम् ॥ 21 ॥ बहुदिनान्युदगम्बुजलोचना विहरतः कृशकान्तिरंहर्मणिः । हृतवसुर्ननु दक्षिणया तदुत्सुकमनाः कैमनादिव निर्ययौ ॥ 22 ॥ हिमवतः परिशीलन योत्तरा विरहतापभिर्वापचिकीर भूत् । अहिमरश्मिरसौ नवपद्मिनीरतिकरोऽतिकरोदयदुस्सहैः ॥ 23 ॥ गलदमन्दपैरागपिशङ्गितोऽपि नैवकामुकवैन्मधुपव्रजः । विपरागितयेव तमस्समः कमलिनीमलिनीकरणं बभौ ॥ 24 ॥ जैल-नभः- स्थलचारिवपुष्मतामनुययुर्मिथुनानि परस्परम् । कलरवैर्यतिनामपि मानसे स्मरमयं रमयन्ति रसं भृशम् ॥ 25 ॥ विरहिणां सहकारमहीरुहा किमपहृत्य कुलान् मुकुलादिभिः । प्रियतमाङ्कजुषां सुदृशां पिकध्वनिभृता निभृता रतिरादधे ॥ 26 ॥ हिमवतः पवनो मृदुराववौ मनसि संञ्जनयन् मैदमङ्गिनाम् । कमलिनीवन सौरभसम्भृतः कमलको मलको विघट्टनात् ॥ 27 ॥ दिग्विजयमहाकाव्यम् [18] 1 'विनयन्' अपनयन् स्फेटयन् । 2 'नृदरिद्रताम्' | तुल्यया । 5 'जनरञ्जनः ' लोकसन्तोषदः । नराणां दरिद्रभावम् । [22] 6 'हृतवसुः दक्षिणया' दक्षिणया स्त्रिया हृतवसुः [19] 3 'कृपासदृशा' कृपारसदृष्ट्या । 4 'सदशा' सन् । [20]1 'बुधपदे' विबुधपदव्याम् । 2 ' कृतार्थयन्' उपकारयन् । | कश्चेति नवकामुकस्तेन समानः । 15 'मधुपव्रजः ' भ्रमरसमूहः । 3 'असन्तमसम्' अनन्धकारमर्थाद्, अपापम् । 16 'विटपरागितया' विटपाः वृक्षास्तेषु रागितया । 'विटपः पुनः पल्लवेऽपि च वृक्षेषु' इति हैमः [ ane0 saM0 kAM0 3 zlo0 475] [21] 4 'स्मरवशीकरणाय' स्मरः कामदेवस्तं वशीकर्त्तुम् । 5 "वनीपरिजीवनम्' वनी भिक्षाधनमेव परिजीवनं जीविकाम् । 6 'मधुप' मधुपो भ्रमरः । [22] 7 'उदगम्बुजलोचना' उदग् उदञ्चतीति उदकमलाक्षी 8 'अहर्मणिः ' सूर्यः । 9 'कमनाद्' पण्डितत् कामाद् वा । [23] 10 'अपचिकी : ' दूरीकर्त्ता । 11 'अहिमरश्मिः ' सूर्यः । 12 'अतिकरोदय दुस्सहः' अतिकराः बहुकिरणास्तेषामुदयेन दुस्सहोऽसह्यः । / [ 25 ] 17 'जल-नभः स्थलचारिवपुष्मतां' जलचर-खेचर -स्थलचरप्राणिनाम् । 18 'मिथुनानि' द्वन्द्वानि 'स्त्रीपुंसौ द्वन्द्वं मिथुनम् 'च तत्' इति हैमः [ अभि0 ciM0 kAM0 3 zlo0 202] / 19 'स्मरमयम्' कामयुक्तम् । [24] 13 परागपिशङ्गितः' परागः पौष्पं रजस्तेन पिशङ्गितः पीतरक्तः कृतः । 14 'नवकामुकवत्' नवः नवीनश्वासौ कामुकोऽनु 51 [26] 20 'सहकारमही रुहाः ' आम्रवृक्षाः । 21 'कुलान्' सजातीयप्राणिनां वृन्दान् । 22 'मुकुलादिभिः ' कुड्मलादिभिः । 23 'पिक" पिकः कोकिलः । 24 'निभृता' विनीता । [27] 25 'सञ्जनयन्' संमोहयोः सङ्गमम् । 27 For Private Personal Use Only उत्पादयन् । 26 'मदम्' आनन्दकोश" कोशः कुडालः योनिश्च । 5 10 15 20 Page #91 -------------------------------------------------------------------------- ________________ [षष्ठः सर्ग: 10 महोपाध्यायमेघविजयगणिकृतं तरुवनानिपतत्कुसुमैः समं स्मरशरैरिव मूर्तिधरैः क्स्स्ता। सविनयं प्रियमन्वनयत् स्वयमनवमा नवमानवती वधूः ॥ 28 ॥ अनुययौ सुरभि सुरभिश्रियं विकसितां समवेक्ष्य म्दोद्धुर्ः। परवृष विनुनुत्सुरिव क्रुधा स्थिरतरं रतरञ्जनया हि गौः ॥ 29 ॥ अनुनयन् वचनैः शुकसारिकासमुदयो hRdyeshvrpaatthitH| विविधसन्धिविधानविचक्षणः" प्रियतमाऽऽयतमानमपाकरोत् ॥ 30 ॥ किशलयैर्वलयैः सैरसीरुहां कनकजैर्वलयैश्च न त वाम् । कुवलयैर्मलयैकमुवां रसैन कैमनः कमनम्रमदं व्यधात् ॥ 31 ॥ प्रथमतीर्थकरीभिनिनंसया स विजहार गुरुर्गुरुगौरवः । ष(ख)डगनाम्न्युपवागडमण्डलं जनपदे न पैदे विपदेनसाम् ॥ 32 ॥ समभिवन्द्य जिनप्रभुमादिमं प्रतिपदं विहरन् स जनाग्रहात् । अपनयन् कुनयाननयानिव निहतमोहतमो जगदातनोत् ॥ 33 ॥ गणगुरूननुनीय महोत्सवैनगरशोभनया bhrnnaaNshukaiH| समनमद् वरवागडभूपतिरुपवने पवनेन चलाचले ॥ 34 ॥ तमभियोध्यगुरुवचनामृतैः कुशलकीर्तितकीर्तिरथाचलत् । उदयपूर्वपुरे ममोदिताऽनुगमना गमनाय शिंवाऽऽगमः ॥ 35 ॥ परिवसन्निह मासचतुष्टयीं जनगणान् जिनधर्ममबूबुधत् । नरपतेरपि रागिणि मानसेऽविशदयं सदयं श्रुतमुद्गिरन् ॥ 36 ॥ जनपदे विचरन् शरदत्यये प्रतिपुरं kila sngghpurndrH| जिनमतोन्नयनं क्रियया व्यधात् भैसलमांसलमाङ्गलिकार्चितः ॥ 37 ॥ 15 20 [28]1'अनवमा' प्रधाना shresstthaa। 'vsntblaadhikymidm|| [35] 7'क्रममोदिताऽनुगमनाः' क्रमेण विहारपरिपाट्या, [29] 2 'सुरभिम्' धेनुम् । 3 'हि' निश्चितम्, गौः मोदितमनुगानां श्राद्धादीनां मनो येन सः । अनुय्यो। / [36]8'नरपतेः मानसे' नृपमनसि । 9 'अविशद्' [32] 4'पदे' स्थान्के। 5 'विपदेनसाम्' आपत्पापानाम् । prvivesh। [33] 6 'निहतमोहतमः' निहतं निराकृतं मोहतमो 3710 'प्रसलमांसलमाङ्गलिकार्चितः' प्रसले हेमन्ततौं यत्र त्त्। | मांसलानि पुष्टानि यानि माङ्गलिकानि तैरर्चितः पूजित इति । [28] 1 'सरशरैः' कामदेवस्य बाणैः । 2 'अन्वनयत्' | 13 'अपाकरोत् दूरीकृत्म्। रहसि प्रेरीत् । | [31] 14 'वलयैः' क्न्ग्क्न्नैः। 15 'सरसीरुहाम्' कमलानाम् । [2913 'सुरभिश्रियम्' वसन्तशोभाम् । 'वसन्त इध्यः । 16 'कमनः' कामदेवः । / सुरभिः' इति हैमः [अभि. चिं. कां. 2 zlo0 7.] / [32] 17 'अभिनिनंसया' अभिनेतुमिच्छ्या। 18 उपवा4 'मदोद्धरः' मदेन रेतसोदुर उन्नतः । 5 'परवृषम्' शत्रुवृष- गडमण्डलम् वागडप्रदेशं तत्समीपम् । भ्म्। 6 'विनुनुत्सुः' युद्धार्थ शृङ्गाणि प्रेरयितुमिच्छुः 'णुदत् [34] 19 'अनुनीय' प्रणति कृला । प्रेरणे' इति धातोः सन्नन्तात् रुः प्रत्ययः । 7 'रतरजनया' रतं [35] 20 'शिवाऽऽगमः शिवः कल्याणकारी, आगम आगरतिस्तस्या र्न्य्ज्ञ्या। 8 'गौः' वृस्स्भ्ः। मनं yasya sH। [30] 9 'anunayan' vahan / 10 'समुदयः' समूहः । [37] 21 'शरदत्यये' shrtkaalvytiite| 22 'सङ्घपुरन्दरः' 11 'विविधसिन्धिविधानविचक्षणः' विविधप्रकारेण संदेशहारकखादै- चतुर्विधसद्धेषु पुरन्दर इन्द्रः इव shresstthH। 23 'जिनमतोन्नयनम् kykrnnkushlH। 12 'प्रियतमाऽऽयतमानम्' भार्यामानविस्तारम् । / जैनधर्मस्योन्नयनमुन्नतिम् । Page #92 -------------------------------------------------------------------------- ________________ 53 10 पद्य 28-48] दिग्विजयमहाकाव्यम् जिन्प्तिप्र्तिमाभिस्स्व्द्व्योत्स्व्स्मुद्य्त्भ्क्त्ज्ञाऽऽद्रैः। द्रुतविलम्बितया व्यहरद् भुवि गजगतिर्जगति prsrdyshaaH॥ 38 // बहुविधाऽऽर्हतपूजनवन्दनायुचितकर्मरतैर्विरतैर्भवात् । समननीय गुरुं सदुपासकैनिजगृहे जगृहे जनुषः फलम् ॥ 39 ॥ गुरुसमागमवित्तविसर्जनैर्विदलिता क्लिताप्क्लाऽखिला। उपनता जनता सुतपोभरैः सुकृतता कृततात्त्विकभावनैः ॥ 40 ॥ बहुलवाङ्मयशोधनकर्मणाजनि जनेऽस्य यशोधनमद्भुतम् । प्रसृतमुग्रमहोदयया विभोरसुमतां sumtaashcitdhiimtH||41|| नरपतिप्रतिबोधर्मजीजनत् समयदेशनया स नयाद् द्विधा। प्रभवति प्रभुवाक्यसुधारसेपरमते रमते स्म न कश्चन ॥ 42 / / अपहृता प्रभुणा रुचिरैन्दवी प्रतिहतं च जनार्दनशासनम् । नयविशेषयुजा भृशमुज्वलं भुवि हितं विहितं मतमार्हतम् ॥ 43 ॥ नरकपालिकपालिजनाहता दृढनृशंसतया पिशिताशिता । समुपदेशनयैव विनाशिता विहरता हरतापसदेशिता ॥ 44 ॥ भगवतः क्रमपद्मनिवेशनाद् वसुमती शुशुभे धेन्सौर्भा। नवनवोत्सवसम्भवतः श्रिता सकमला कमलाकरलीलया ॥ 45 ॥ इति कृशानुभृशानुगतां दिशं समुपदिश्य विमोहबलस्थितिम् । शिथिलयन्नथ किञ्चन दुर्णयभ्रमपरामपरामगमद् गुरुः ॥ 46 ॥ पथि समैक्षत दक्षतयाऽक्षतः "क्षितिपतियेतिनां जैलजाकरम् । प्रगुणिताद्भुतरागमिवोन्मिषत् सुजलजं जलजन्तुकुलाकुलम् ॥ 47 ॥ यवनराजभयेन यथा सुरा विषयमुग्रमहीधरमाश्रयत् । नवतटाकमिषाजलधेः स्थिति वि तथाऽवितथा सकला बभौ ॥ 48 ॥ 15 20 [38] 1 'जिनपतिप्रतिमाऽभिषवद्वय' जिनप्रतिष्ठाद्वयम् । / [44] 4 'पिशिताशिता' मांसभोजनम् । 5 हरतापस [13] 2 'रुचिरैन्दवी' रुचिः कापालिकश्रद्धा, इन्दुस्तन्मत- देशिता' हरस्येश्वरस्य मते ये तापसास्तैः कथिता । प्ररूपकः सोमस्तत्सम्बन्धिनीति । 3 jnaardnshaasnm'| [46] 6 'कृशानुभृशानुगतां दिशम्' आग्नेयीं दिशम् । लोकपीडोपदेशः कृष्णशासनं वा । [40] 7 'अवितथा' सत्या । [38] 1 'गजगतिः' गज इव प्रशस्ता गतिर्यस्य स्ः। / सूत्रेण रूपं सिद्ध्य्ति। 10 'अपरमते शैव वैस्स्न्न्वाद्य्न्याम्नाये। [39] 2 'जगृहे' प्राप्। 3 'जनुषः' जन्मनः । 145111 'क्रमपद्मनिवेशनात्' च्र्न्न्क्म्ल्न्यासात्। 12 'वसु[40] 4 "विसर्जनैः' दान्ः। 5 'विदलिता' विनाशिता । मती' पृथ्वी। 13 'घनसौरभा' गाढगन्धवती 'गन्धवती पृथ्वी' 6 'कलितापकला' कलिः क्लेशः कलियुगो वा तस्य तापः । इति ल्क्स्स्न्नात्। 14 'बहुसितच्छदपक्षिसुखाश्रिता' इत्यपि मूलसन्तापस्य क्ला। प्रतौ पाठान्तरम् । सितच्छदपक्षि' सितच्छदाः हंसाः । [41] 7 'बहुलवाङ्मयशोधनकर्मणा' बहुलाः बहवो वाङ्मयाः । 10 15 'सकमला' कमला लक्ष्मीस्तया shitaa। 16 'कमलाऽऽकरलीसिद्धान्तग्रन्थास्तेषां शोधनं सम्पादनं तस्य कर्मणा कार्येन । लया' कमलसरःक्रीडया । 8 'उग्रमहोदयया' उग्रस्तीव्रो यो महोदयो महोन्नतिस्तया । [47] 17 'क्षितिपतियतिनां' यतिनां साधूनां क्षितिपतिर्बपतिः [42] 9 'अजीजनत् 'जनैचि प्रादुर्भावे' इति धातोः जिगन्ते shriivijyprbhsuuriH| 18 'जलजाऽऽकरम्' सरोवरम् । 19 'जलाद्यतन्यां 'उपान्त्यस्यासमानलोपि" 4-2-35-इति सिद्धहेमीय- जन्तुकुलाऽऽकुलम्' जलजन्तूनां कूलं समूहस्तेनाऽऽकुलं व्याप्तम् । Page #93 -------------------------------------------------------------------------- ________________ 54 10 महोपाध्यायमेघविजयगणिकृतं [षष्ठः सर्गः निशि सतारनभःप्रतिबिम्बना कृपणवद् गणयांचकृवान् मणीन् । जलचलतकमुदच्छलसम्भवद्विमकरो म्क्रोऽग्र्स्रोऽम्बुधिः॥49॥ त्र्द्नेक्सित्च्छ्द्पिच्छ्ल्च्छ्द्मिस्सोच्छ्ल्दुज्व्ल्चाम्र्ः। स्फुटरथाङ्गकुलाऽऽतपवारणः सरसभारसभाधिपतिळभात् ॥ 50 ॥ अनुतटं जलकेलिचिकीर्षया मिलितचारुविलासवतीजने । सपदि पाद्यविधिं विलुलत्कुशैर्नवसरोऽवसरोचितमादधे ॥ 51 ॥ अभिप्त्त्त्तिनीच्ल्वीचिभिर्ज्ञित्फेन्मिस्साद्ध्सिताम्बुधिः। मणिगणैर्विरराज जलाशयः सललनाललनात् प्त्यालुभिः॥52॥ विततपात्रतयैव पयोधरैरनुदिशं निभृतः स्मुदित्व्रैः। जलनिधेः प्रतिकर्तुमिवोल्लसद्रसवयाः sNvyaassjlaashyaiH||53 // चलतरङ्गतुरङ्गमशालिनीरनुनयन्नृपवद् भुवाहिनीः। स रुरुधे क्षितिविप्लवनोद्यतः शिखरशेखरसेतुमहीभृता ॥ 54 ॥ वहनमुच्छ्रितलोहितकेतनं दधदयं हृदयं समरञ्जयत् । जयवतः क्षितिपस्य निपश्यतः प्रकृतिभिः कृतिभिर्विहितस्तुतेः ॥ 55 ॥ jlnimjjnsjjnkaaminiinynnirjitshaalipyoruhH| सुषमयास्यसुनंदिसरोम्बरे सुरपतेरपतेज इवोद्ययौ ॥ 56 ॥ उदयनगरलक्ष्या रम्यमादर्शरूपं पुरवरमदसीये सन्निविष्टं प्रतीरे । तपगणगुरुरागात् तत्र रागाविभागाद् घनतरविजयश्रीभूपरूपैरपीज्यः ॥ 57 ॥ इति श्रीदिगविजयनाम्नि महाकाव्ये महोपाध्यायश्रीमेघविजयगणिविरचिते कथानायकस्य ईशान दिग्विजयवर्णनो नाम षष्ठः सर्गः ॥ 6 ॥ 15 [53]1'उल्लसद्सवयाः' उल्लसन्तः रसवयसो अलपक्षिणो यन्त्र स्ः। 2'सवयाः' जलनिधेः मित्रैः सहितः । [57] 3 "विजयश्री' पत्तनाच्चलितानामीशानदिग्विजयः । मरुदेशापेक्षयाऽऽग्नेयीविजयः । [49] 1 'मकरः' nidhivishessH। 2 'अग्रसरः' प्र्स्स्त्त्ः। / इति हैमः [अभि. चिं. कां. 3 zlo0 164] / [5013देग्सितच्छद' सितच्छदाः ह्ण्साः। 4 'स्फुटरथाङ्ग । [5218 'तटिनीचलवीचिभिः' तटिनी नदी तस्या चलाः कुलाऽऽतपवारणः' स्फुटा ये रथाज्ञाश्चक्रवाकास्तेषां कुलं समूहः स चपला वीचयः क्ल्लोलास्तैः। 9 'पतयालुभिः' पातुकैः॥ एवाऽऽतपवारणं छत्रं यस्य स्ः। 5 'व्यभात्' vishessennaadiidipt| / " [51] 6 'जलकेलिचिकीर्षया' जलक्रीडां कर्तुमिच्छया । [54] 10 तुरजम' तुरजमा ashvaaH। 11 'वाहिनीः' सेनाः। 7 'पाद्यविधिम्' पादार्थ वारि पाद्यं तस्य विधिः 'पादार्थ पाद्यम्'] [55] 12 'प्रकृतिभिः' प्र्जाभिः। 13 'कृतिभिः' विद्व्द्भिः। Page #94 -------------------------------------------------------------------------- ________________ पद्य 49-6] दिग्विजयमहाकाव्यम् सप्तमः srgH। श्रीः e~ नमः shriipaarshvbhgvte'rhte| जिनेशतीर्थे समभूदमत्सरो निपीय सूरेर्वचनानि भूप्तिः। जिनेशतीर्थे समभूदमत्सरोऽप्यलंचिकीर्षुः प्रमनाः स "संवरे ॥ 1 ॥ समांशमास्थाय ततः क्षमाभृतां prbhushccaalaaclnishcyaa''shyH| से मांसमास्थाय ततः क्षमाभृतां नृपोऽपि तस्यानुमतेन्यवर्तत ॥ 2 ॥ अवेत्य साप्तच्छदिकं पुरं पुरो व्य्धाच्तुर्मास्क्मार्ह्तार्चित्ः। अवेत्य साप्तच्छदिकं पुरं पुरोर्जितद्विपेन्द्राननयक्षराडिव ॥ 3 ॥ स शासनेनोदैयितोऽपैरागिणां महाहतां भव्यजनानिति क्षितौ । शशास "नेनोदयितोऽपरागिणां भवेत् प्रकाशस्तैमसामिव कचित् ॥ 4 ॥ परैः सतीथ्यः सहसाऽऽहवाणिभिर्जनैः समं स्द्व्य्व्हार्गीगुरुः। परैः स तीयः संहसाऽऽहवार्थिभिरबाध्यबोधोऽभिजगाम कामितम् ॥ 5 ॥ शुभप्रवृत्तेः शमरोचितस्थितेमहात्मनः प्रेरयिता बताऽऽशयः । शुभप्रवृत्तेः सैंमरोचितस्थितेर्गजस्य सादीव बभौ जयश्रिया ॥ 6 ॥ [1]1 'जिनेशतीर्थे' भर्हद्धर्मे । 2 'समभूदमत्सरः' अम- | गृहपाटलिपुत्रयोः । पुरस्तु गुग्गुलौ पुष्टुं कृमौ दैत्येक्षुभेदयो" सरोऽद्विष्टोऽभूत् । किं. भूप्तिः। 3 'जिनेशतीर्थे जिनः कृष्ण इति हैमः [ane0 saM0 kAM0 2 zlo0 450-451] // ईशो म्हादेव्स्त्योस्तीथें। 4 'समभूदमत्सरः' समा चासौ भूः । [4] 20 'शासनेन' आज्ञ्य्या। 21 'उदयित:' उदयो समभूस्तस्यां दमो बन्धो दण्डः, समभूदम इवाचरतीति विपि जातोऽस्योदयितः । 22 'अपरागिणाम्' रागरहितानाम् । समभूदमति शतृप्रत्यये तादृशं सरस्तटाकस्तम् । "दमः स्यात् 23 महार्हतां भव्यजनान् इति शशास । 24 'इनस्य' खामिनः कर्दमे दण्डे दमने दमथेऽपि च" इति हैमः [ane0 saM0 का. सूर्यस्य वा । 'उदयितोऽपरागिणाम्' या उदयिता तत्रोपद्रव2 श्लो. 328] 5 'अलंचिकीर्षुः' अलङ्कारं कर्तुमिच्छुः कारिणां प्रकाशो न भवेत् । 25 'तमसाम्' तिमिराणां राहणाकृष्णेश्वरप्रासादयोः [विष्णु-शिवमन्दिरयोः] 6 'प्रमनाः' मिव ॥ उत्कण्ठितः, उत्सुको वा 7 'संवरे' पाल्याम् ॥ [5] 26 'परैः' उत्कृस्स्त्तैः। 27 'सतीर्थ्यः' एकब्रह्मवतास्स्[2]8 'समांशमास्थाय' मासमानं तत्र स्थित्वा, मासे नार मास चारैः । 28 'सहसाऽऽवार्थिभिः' बलेनाऽऽकारणार्थिभिः जनैः वर्षांशको भवेदिति शेषः, तुल्यमंशमैश्वर्यरूपं मत्वा वा। 9 समम् । 29 'परैः तीर्थंः' अन्यैस्तीयस्तीर्थान्तरीयैः । 30 'saha'saH' भूप्तिः। 10 'मांसमास्थाय' मांसमाश्रित्य मांसाशनम् । साऽऽहवार्थिभिः सहसा शीघ्रं, आहवार्थिभिः रणोन्मुखैः 11 'क्षमाभृतां नृपः' राज्ञां नृपो राज्राज्ः। 12 'तस्यानुमतेः' | यज्ञार्थिभिर्वा । "आहवस्तु सप्ततन्तौ स्यानिदेशाऽऽह्वानयोरपि" तस्य गरोरनमत्याऽऽज्ञया 13 'न्यवर्त्तत' निवृत्तः कतिचित्य का । 30 अबाध्यबोध:' अबाध्यो बोधो यम्य सः । प्रयाणान्यनुगत्य पश्चाद् वलितः मांसाशनं प्रत्याचख्यो वा। / 32 'अभिजगाम कामितम्' कामितं स्थानमभिजगाम ॥ 13114 'अवेत्य' प्राप्य । 15 'साप्तच्छदिकम्' 'साद- [133 'शुभप्रवृत्तः शमरोचितस्थितेर्महात्मनः प्रेरयिता' डीति नाम्ना पुरं नगरम् । 16'पुरः' अग्रे परापूर्व वा |17'च्य् महात्मनः साधोः प्रेरयिता शुभप्रवृत्तेः 'शमरोचितस्थितेः' धात्' व्यधत्त । 18 'साप्तच्छदिकम्' सप्तवर्णसम्बन्धिनं गग्गुलं शमरोचिता स्थितिर्यस्य । 34 'यताऽऽशयः' यते नियमे, आशयो प्राप्य । 19 'पुरोर्जितद्विपेन्द्राननयक्षराडिव' पुरं शरीरं तेनो- यस्य स्ः। 35 'शुभप्रवृत्तेः' शुभा प्रवृत्तिर्मदो यस्य । 36 'समर्जितो बलवान् द्विपेन्द्राननो गणपतियक्षः, यक्षो [मेघदूतस्थ- रोचितस्थितेः समरे सङ्ग्रामे उचिता स्थितिर्यस्य । 37 'सादी' नायकः] यथा चातुर्मासकं व्यधत्त तथैव । "पुरं शरीरे नगरे म्हामात्र्ः॥ Page #95 -------------------------------------------------------------------------- ________________ महोपाध्यायमेघविजयगणिकृतं [सप्तमः सर्ग: स दक्षजातिप्रणयः कैलाभृतां नृणामभीष्टः सुमनो मुदेऽभ्व्त्। सदक्षजातिप्रणयः कलाभृतां तनुं vhnnindurivojjvlaaNshupH||7|| वियोधहेतुर्जडजन्मशालिनां गवां प्रसारैः सरसां श्रियं दधौ । विबोधहेतर्जलजन्मशालिनां महावनानामिव भानुमान् विभुः॥8॥ सदा रसं सज्जनताः खसादरं समुन्नयन यो जगति प्रणीतवान् । सदारसंसजनताखसादरं प्रतिस्थलं तं स्थलगा ववन्दिरे ॥ 9 ॥ समीहितार्थप्रथनैः से दैवतद्रुमायते स्माङ्गभृतां धियां निधिः । शमी हितार्थप्रथनैः सदैव तन्न कस्य लाभाय जनेऽस्य स्न्निधिः॥10॥ मात् समासाद्य मरोः रसामयं पुपाव भावोज्ज्वलमेदिनीपुरम् । क्रमात् समाऽऽशाद्यमरोरसामयं स देशसङ्घाऽऽगमभक्तिभावनैः ॥ 11 ॥ हृतव्यवायोपगतेर्विनायकः पुरे स नारायणनाम्नि तस्थिवान् । हेतव्यवायोऽपंगतेविना कन्नकोऽपि निस्तारयिता कलौ युगे ॥ 12 ॥ सुरेश्वराऽऽशाविजयाऽऽहिताऽऽशयः परं च्तुर्मास्क्क्र्म्न्न्स्त्त्ः। सुरेश्वराशाविजया हितासयन्नघं स सङ्ग्रामपुरं समीयिवान् ॥ 13 ॥ इतोऽपराऽऽशापवनाद् दिवोदितं तैमो विमोहोदयजं स चिन्तयन् । इतोऽपराऽऽशापवनाद् "दिवो दित ba~tejasA माल्यपुरं गुरुस्ततः ॥ 14 ॥ 10 15 [7] 1 'सः' गुरुः। 2 'दक्षजातिप्रणयः' दक्षजात्यां [11] 16 'क्रमात्' क्रमाभ्यां पादाभ्यामततीति क्रमात् प्रणयः स्नेहो यस्य स्ः। 3 'कलाभृताम्' कला विज्ञानं तद्वता- यद्वा क्रमः परम्परागमस्तेनाततीति क्रमात् । 17 'मरोः रसा. मभीष्टः । 4 'सदक्षजातिप्रणयः' सदझे सद्व्यवहारे जात्या मयम्' मरोः भूमीम् । 18 'समाऽऽशाद्यम्' सर्वदिग्भागे जन्मना प्रणयो यात्रा यस्य सः, यस्य सदक्षे शिवे प्रणयमति- | आद्यम् । 19 'अरोरसामयम्' रोरा दरिद्राः सामायाः सरोक्रान्तोऽतिप्रणयः न रागी। दक्षजा प्रार्वती तया सह यः स गास्तैः रहितम् ॥ सदक्षजः शिवस्तत्र प्रणयमतिक्रान्तोऽतिप्रणयो न रागवानित्यर्थः [12] 20 'हृतव्यवायोपगतेः' हृता नष्टा व्यवायानां "अक्षो रथस्यावयवे व्यवहारे बिभीतके" इति हैमः [अने. विघ्नानामुपगतिस्तस्याः हेतोः। 21 'विनायकः' gnneshH। 22 saM0 kAM0 zlo0 569] / "प्रणयः प्रेमयानयोः, विखम्भे प्रसरे 'हृतव्यवायः' हृतः व्यवायो मैथुनं येन स्ः। 23 'अपगतेः' चापि" इति हैमः [अने. सं. कां. 3 zlo0 522] 5 नार्कादेः। 24 'यकन्नकोऽपि निस्तारयिता' विभानकोऽपि 'कलाभृताम्' कलेनाजीर्णेनाभृताम् । "कलत्वं जीर्णरेतसोः, निस्तारयिता ॥ अव्यक्तमधुरध्वाने कला स्यादंशशिल्पयोः । कलने मूलरैवृद्धौ पोडशांशे विधोरपि" इति हैमः [ane0 saM0 kAM0 2 zlo0 [13] 25 'सुरेश्वराऽऽविजयाऽऽहिताऽऽशयः' पूर्व दिग्वि488]| 6 'उज्वलांशुपः' उज्वलांशून् श्वेताम्बरान् पातीति ॥ जये स्थापित्भाव्ः। 26 'सुरेश्वराऽऽशाविजया' सुरायामीश्व [8] 7 'जडजन्मशालिनाम्' जडप्राणिनां पक्षे पद्मानाम् । | राऽऽशा धनवतां तृष्णा तस्या विजा पृथग्भावस्तया । 27 'हि' [9] 8 "सदा रसं सजनताः स्वसादरं समुन्नयन् यः" निश्चितम् । 28 तासयन्' क्षेपयन् । 29 'अधम्' पापम् ॥ यः सदा रसं समुन्नयन् सजनताः सभ्यजनसमूहान् स्वसाद् । [14] 30 'इतोऽपराऽऽशापवनाद्' इतश्चापरस्य परपत्कस्य स्वाधीनान, भरमत्यर्थ प्रणीतवान् । 9 'सदारसंसज्जनतास्व-य आशायास्तृष्णायाः पवनो बायुस्तस्माद् । 31 'दिवोदितम्' सादरम्' सस्त्रीसभालोकेषु अनादरम् । 10 'तम्' गुरुम् ॥ दिवा दिने उदितम् । 32 तमः' पापमज्ञानं वा। 33 'इतः' [10] 11 'समीहितार्थप्रथनैः' इस्स्त्तार्थ्दानैः। 12 'सः' प्राप्त्ः। 34 'अपराशापवनाद्' अपराशा पश्चिमा तत्पवित्रणात् । गुरुः । 13 "दुमायते स' कल्पवृक्षायते स्म्। 14 'शमी' 35 'दिवः' स्वर्गस्य । 36 'दितम्' खण्डितम् । 37 'स्वतेजसा' शान्तः । 15 'हितार्थप्रथनैः' हित्प्र्योज्ञ्विस्तारैः॥ | स्वप्रतापेन ॥ Page #96 -------------------------------------------------------------------------- ________________ पद्य 7-23 ] दिग्विजयमहाकाव्यम् असौ गतं नाटयिता सितच्छदव्रजस्य चक्रे वचनैः क्षमातलम् । असौगतं नाटयिता र्सिंतच्छदप्रभुस्तथोत्सूत्रपथे मनागपि ॥ 15 ॥ स मानवाधीश्वरसेवितक्रमाम्बुजश्चतुर्मासककर्म तेनिवान् । समा नेवा धीः स्वरसेवितक्रमाऽङ्गिनां ततोऽभूद विषयेऽहतां मते ॥ 16 ॥ विहारशोभाऽतिशयात् सभा सुरप्रभोर्यदीया बहु पिप्रिये मुहुः। विहारशोभाऽतिशयात् सभासुरः क्रमात् समास्तत्र निनाय काश्चन ॥ 17 ॥ अलं कलङ्कः सकलोऽप्यपास्यत सचेतसां दुर्न्न्य्हारिन्नाऽमुना। अलं केलं कः सकलोऽप्यपास्यतः प्रभोर्वचो बोधयितुं नरः प्र्ः॥18॥ असन्निभोऽङ्गप्रभा~'धिकाञ्चनश्रियं दधौ गौतमतः प्रति प्र्भुः। a~sannibho'Gga ! |भयाऽधिकां च नै: प्रियां समज्ञां भुवने गुरोरपि ॥ 19 ॥ 10 न वासवानाम रागिता गता वसुन्धरायां स्फुरितेऽस्य शासने । na~vA''savAnAmanurAgitA गता जनस्य नश्यत्तमसः प्रभोगिरा ॥ 20 ॥ नंदीनभावातिगभीरतामसावशिश्रियद् विश्वगुरुगरीयसीम् । न दी भा वा'"तिगभीरतामसाऽऽशयस्य सर्वस्य मुनेर्गणे त्त्ः॥21॥ अजन्यताऽऽपारविहारि मण्डलं प्रभोर्विहारेण धनाढ्यबोधने । अंजन्यतापा रविहारिमण्डलं महाऽऽतपेऽप्याप्य मही सुसीमगा ॥ 22 ॥ ने रोचिता चापकलाऽसहारिणी नृपादिलोकेऽस्य शमोपदेशनात् । नरोचिता चाऽऽपइ कलाऽऽशु हारिणी तपोजपादेर्जगति प्रसारिताम् ॥ 23 ॥ [15] 1 गतम्' गमनं ज्ञानं वा|2 'नाटयिता' प्रवर्तकः । 29 अङ्ग !' अङ्ग इति स्ण्योज्ञे। 30 'प्रभया' बुद्ध्या । 3 'सितच्छदवजस्य' श्वेताम्बरव्रजस्य । 4'असौगतम्' अबी- 31 'नः' अस्माकम् । 32 'प्रियाम्' इष्टाम् । 33 'समाज्ञाम्' द्धम् । 5 'नाटयिता' न, अटयिता 'स्वार्थे न्निच्'| 6 सितच्छ- कीर्तिम् । 33 'गुरोः' देवसूरेरधिकां दधौ ॥ दप्रभुः' श्वेताम्बराधिपः । 7'उत्सुत्रपथे' उत्सूत्रमार्गे ॥ / [20] 34 'वासवानाम्' भूपानाम् । 35 'अनुरागिता' [16] 8 'सः' गुरुः। 9 'मानवाधीश्वरसेवितक्रमाम्बुजः' रागित्वं गता भूपाः। 36 'वसुन्धरायाम्' पृथ्याम् । 37 नृपवन्दितपादपाः । 10 'समा' अकुत्तिला। 11 'नवा । 'शासने' जैनशासने तस्मिन्ननुरागिणो जाता इत्यर्थः । 38'नवानवीना । 12 'घीः' म्तिः। 13 'स्वरसेऽवितक्रमा' स्वाभिप्रा 'ऽसवानामनुरागिता गता' नवा नव्याऽऽसवानामादरो गतः ॥ येऽवितः रक्षितः क्रमः पारम्पर्य यस्यां सा । 14 'अङ्गिनाम्' [21] 39 'नदीनभावातिगभीरतामसावशिधिय' नदीनः प्राणिनाम् । 15 'विषयेऽहंता मते' अर्हता मते विषये देशे ॥ समुद्रस्तद्वद् भावे चित्ताभिप्रायेऽतिगभीरताम् , असो, अशि[17]16 'विहारशोभाऽतिशयात्' विहारा जिनप्रासादा श्रियत् aashritH। 40 'दीनभा' दैन्यम् । 41 'वा' अथवा । 42 'अतिगभीः' अति गच्छतीत्यतिगाऽतिशायिनी भीर्भयम् । स्तेषां शोभाभरेण । 17 'सभा सुरप्रभोः' सुरप्रभोः, इन्द्रस्य 43 'अतामसाऽऽशयस्य' अतामसोऽक्रोध आशयो यस्य । स्भा। 18 'बहु पिप्रिये' बहु यथा स्यात् तथा पिप्रिये तुष्टा । [22]44 'अजन्यताऽऽपारविहारि' अपाराः बहवो विहारा19 विहारशोभाऽतिशयात्' विहारे देशान्तश्चलने यः शोभाया । चैत्यानि यत्रेग्, अजन्यत । 45 'मण्डलम्' deshH। 46 अतिशयो दुर्भिक्षडमरादिनाशस्तस्मात् । 20 'समाः' वर्षाणि ॥ | 'अजन्यतापा' अतापा अजनि । 47'रविहारिमण्डलम्' वेश्चारु[18] 21 'अलम्' स्म्र्थ्ः। 22 'कलम्' मृष्टम् । बिम्बम् । 48 'महाऽऽतपेऽपि' ग्रीष्मेऽपि । 49 'आप' प्राप्प 23 'अपास्यतः नरः पुरुषस्य परः सकलोऽपि कः बोधयितुं ऋतूनामानुकूल्यात् । 50 'मही' पृथ्वी । / अलम् , इत्यन्वयः' अपि तु न कोऽपीत्यर्थः ॥ [23] 51 'न रोचिता' नेष्टा । 52 'चापकला' धनु:[19] 24 असन्निभः' अतुल्यः । 25 'अगाभया' देः-क्ला। 53 'असहारिणी' प्राणहारिणी । 54 'नरोचिता' नरा. कान्त्या । 26 'अधिकाञ्चनश्रियम्' काञ्चनमधिकृत्याधिकाञ्चनं न्नामुचिता। 55 'आप कलाऽऽशु हारिणी तपोजपादेर्जगति श्रीलक्ष्मीस्ताम् द्धौ। 27 'गौतमतः प्रति' गौतमतुल्यः । प्रसारिताम्' तपोजपादेस्तपोजपाद्यस्य कला घटिका, प्रसारिता 28 'असन्निभः' असद् अविद्यमानं निभं यस्मिन् सः । विस्तारमाप, आशु शीघ्रम् , हारिणी रम्या ॥ di0 ma08 Page #97 -------------------------------------------------------------------------- ________________ महोपाध्यायमेघविजयगणिकृतं [सप्तमः सर्गः गणेशनैपुण्यमहो महाऽऽयतेः प्रभोदिदीपे भुदान्व्त्त्या। गणे शनैः पुण्यमहो महायते जगत्प्रकाशाय बभूव शाश्वतम् ॥ 24 ॥ न बादरः कोऽपि निकामजागरे गणेऽभवत् तस्य गुन्न्व्य्तिक्र्म्ः। न वाऽऽदरः कोपिनि कामजागरेरिता नृणां चेतसि धैर्यविक्रिया ॥ 25 ॥ न वैरपीडा न बलाभियोगिता गुरोविहारे मरुमण्डले त्त्ः। नैवैरपीडा नैवलाभियोगितादृशाऽन्यतीथ्रकृशा ध्यधीयत ॥ 26 ॥ ना~'ऽवेशरोगोऽभिनिवेशकामना gu~roH प्रकाशेऽन्यमते त्नुभृत्ः। नावे सरोगोऽभिनिवेशकामनाऽऽशयो बुधः कस्तरणेऽब्धिबन्दिरे ॥ 27 ॥ पराजितो धन्वनि योजिते गुंणे प्रभोवली मोह्म्हाभ्त्त्च्छ्ली। 10 पराजितो धन्वनि योजिते गुंणे गुरुप्रकाण्डान्न बिभेति कः क्षितौ ॥ 28 ॥ संभाजनेऽनन्तरसस्तपालये गुणं गुरौ शासति sa~gate prege। sa भाजनेऽनन्तरशस्तपा लये जिनेन्द्रवाचां परमानुरागिणि ॥ 29 ॥ स~ देशरूपं फैलया च कारयन् मरौ गणी धर्मविधौ निजे" पदे । sa~dezarUpaM कलयाश्चकार यन्निवेश्य सूरि विजयादिरत्नकम् ॥ 30 ॥ 15 वसुन्धरा सा शुचिरस्य संगतः प्रतिस्थलं स क्षणलक्षणेक्षणैः । वसुंधराऽऽशासु चिरस्य "संगतमबोधि बोधिप्रदमेनमार्हतः ॥ 31 ॥ [24] 1 'गणेशनैपुण्यमहः' गणेशवत् पाण्डित्यस्य तेज्ः। तरणे नावे यानपात्राय को बुधः 'सरोगः' सरसि गच्छतीति 2 'महाऽऽयतेः' महती, आयतिर्विस्तृतिर्यस्य 'यतिर्विकारे विरतौ 'अभिनिवेशे' वाहनमध्यासने कामनाऽभिलाषाऽऽशयो यस्य स्ः। भिक्षौ' इति हैमः [ane0 saM0 kAM0 2 zlo0 192] तेन, अम- / [28] 20 'पराजितः' भ्न्न्ः। 21 'धन्वनि' मरौ । हायतेः न महद्विकारस्य । 3'गणे' गच्छे । 4 शनैः शनै-22 'गुणे' धर्मरूपे योजिते सति प्रभोः पराजितः । 23 'धन्वनि' जगत्प्रकाशाय शाश्वतं पुण्यमहर्दिनं बभूव' इत्यन्वयः । 5 'महा धनुषि । 24 'गुणे' ज्यायां योजिते सति । 25 'गुरुप्र्कान्न्द्दात्'| 'ऽयतेः' महायोत्सवायाऽऽयतिरुत्तरकालो यस्य ॥ उत्कृष्टसङ्ग्रामाद् महाबाणात् को न बिभेति । अयमपि [25] 6 'बादरः' dRshymaanH। 7'निकामजागरे' अत्यर्थ । गुरुप्रकाण्डो गुरुमुख्य इति ॥ जाग्रूके। 8 'गुण' गुणाः प्राणातिपातनिवृत्त्यादयो मूलगुणाः, / [29] 26 सभाजनेऽनन्तरसः' सभाजने बहुरस आसीत् । पिण्डविशुद्ध्यादय उत्त्र्गुन्नाः। 9 'कोपिनि' क्रुद्धे आदरः । / |27 'तपाऽऽलये' तपागणोपाश्रये । 28 'सङ्गते' प्रातर्मिलिते । 10 'कामजागरेरिता' कामाजाता गरेण करणेनेरिता न 29 'प्रगे' अग्रं गते । 30 'भाजने' स्थाल्यादौ । 31 'अनन्तरधैर्यविक्रिया । 'गरस्तूपविषे विषे । रोगे गरं स्यात् करणे' इति । स शस्तपा' अनन्तराणि सान्द्राणि शस्तानि मङ्गलानि पातीत्यनन्तरहेमः [ane0 saM0 kAM0 2 zlo0 420-421] // शस्तपा बहुमङ्गलान्वित इत्य्र्थ्ः। 32 'लये ध्याने । सभाजने [26] 11 'नवैरपीडा' नवैः स्तवैरपि IDA स्तुतिः। जिनेन्द्रवाचां ध्याने परमानुरागिणि ॥ | [30] 33 'स देशरूपम्' गुरुन्यायिप्रवृत्तिम् । 34 12 'नवलाभियोगितादृशा' लाभोऽस्त्येषां लाभिनः, योगो'- | स्त्येषां योगिनस्ततो द्वन्द्वस्तेषां भावस्तत्ता नवा चासौ लाभियोगिता 'कलया' विज्ञानोद्बोधनेन । 35 'निजे पदे' निजे पदे श्रीविजय रत्नसूरिं निवेश्य । 36 'सदेशरूपम्' सदा ईशरूयं पटनातस्याः दृग् दृष्टिस्तया । गणे लाभाधिका लब्धिपात्रं योगभाजश्च यकत्वं कलयाञ्चकार । ईशः स्वामिनि rur3हे च' इति हैमः बहुला दृश्यन्ते तेन श्रीपरमगुरौ मतान्तरीयाणामपि महती [ane0 saM0 kAM02 zlo0 556] // shrddhaa| 13 'अन्य तीर्थ्यः' तापसभक्तादिभिः । 14 'अकृशा' / [31] 37 'वसुन्धरा सा' सा भूमिः। 38 'शुचिः' बहुला । 15 'व्यधीयत' अक्रियत ॥ उज्वला पवित्रा वा । 39 'अस्य' गुरोः संगतः । 40 'प्रतिस्थलं [27116 'नाऽऽवेशरोगः' आवेशरोगोऽपस्माररुजाऽन्यमत स क्षणलक्षणेक्षणैः' प्रतिस्थलं सर्वत्र, क्षणलक्षणेक्षणैः महोत्सवप्रवेशरूपो रोगो वा न । 17 'अभिनिवेशकामना' अभिनिवेश- lkssnndrshnaiH| 41 'वसुम्' देवविशेषमबोधि । 42 'धरा''. वाञ्छाऽपि हठाऽऽग्रहोऽपि न । 18 'गुरोः प्रकाशे stynymte'| शासु' पर्वतदिक्षु । 43 'चिरस्य' बहुकालम् । 44 'संगतम्' 19 'तनुभृतः' जीवस्य । अन्योक्तिमाह 'नावे.' अब्धिबन्दिरे मिलितम् । 45 'एनमार्हतः' आर्हतः श्राद्धः, एनं गुरुम् । / Page #98 -------------------------------------------------------------------------- ________________ 59 पद्य 24-39] दिग्विजयमहाकाव्यम् न गौतमीयं मतमक्षपाद धिया प्रमाण्यक्रियताऽमुना मनाक् । न गौतमीयं मतमक्षपादजं प्रमोचितं केवलिनः प्रमोचितम् ॥ 32 ॥ न साधुना वै भवहारिणी रुचिर्विखण्डिता नन्दितपण्डिता गणे । नसाधुना वैभवहारिणी चिता तपोभिः प्रभया समन्वितैः ॥ 33 ॥ विमुक्तरा गा नवधा सुरक्षणा जंगी गुरुब्रह्मधरः क्स्स्माप्र्ः। विमुक्तरागा नवधासुरक्षणा गणे प्रवृत्तितिनां ततोऽभवत् ॥ 34 ॥ प्रवासना शापनयेऽस्य मानसे गुरोर्निदेशेन रेषाऽपि योगिनाम् । प्रवासनाऽऽशापनयेऽस्यमानशे परिग्रहं भावयतां विदूरतः ॥ 35 ॥ शुचिप्रभावैः |मणानुगामिनस्तदाऽऽर्हताः पुण्यजना iveshvraaH। शुचिप्रभा वैश्रमणानुगामिनप्रसादतः प्रौढिविभूतिमादधौ ॥ 36 / / निरन्तरायाऽऽगमहेतुरङ्गतः शुभां रुचिं प्राप्य gurornideshtH। निरन्तरा यागमहे तुरङ्गतस्तदा विहिस्यात् सुजना न्यवीवृतन् ॥ 37 ॥ विनाऽशनायां गजविक्रमा 'रते पराङ्मुखाः शुद्धदृशो न भुञ्जते । विनाशनायाङ्गजविक्रमारतेस्तपखिनो यस्य गणे गणेशितुः ॥ 38 ॥ न नाम "धीरञ्जनया जिनोदिते पटुः सभा का तमुपेत्य दूर्त्ः। ननाम "धीरं जनयाजिनोदिते चिरं विरक्तं विपंथे यथेच्छया ॥ 39 ॥ 10 15 [32] 1 'अक्षपादजम्' अक्षपादो नैयायिकमतप्रणेता 25 'आनशे' व्याप्ता। 26 विदूरतः' दूरतः ॥ तस्माजातं श्रीगौतमीयं मतम् । 2 'गौतमीयम्' गौतमोऽत्रे- [36] 27 'शुचिप्रभावैः' प्वित्र्तेजोभिः। 28 'shrmnnaandrbhuutiH| 3'क्षपादजम्' क्षपायां राबावत्तीति क्षपादस्त-नुगामिनः' य्तिसेव्काः। 29 'शुचिप्रभाः' निर्मलधियः । स्माजाते, ईदृशं न तन्मतम् । 4 'प्रमोचितम्' मुक्तम् । 30 'वैश्रमणानुगाम्' धनदानुरूपाम् । 31 'इनप्रसादतः' 5 'केवलिनः प्रमोचितम्' केवलज्ञानिनो ज्ञानयोग्यम् ॥ स्वामिप्रसादतः ॥ [33]6'वै भवहारिणी' वै निश्चितं साधुना भवहारिणी [3132 'निरन्तरायाऽऽगमहेतुरङ्गतः' अन्तरायरहितो य भ्व्ह्नी। 7'रुचिः' इच्छा। 8 'विखण्डिता' खण्डिता न । आगमेषु हेतषु च रङ्गोऽत्याग्रहस्तस्मात् । 33 'शुभाम्' 9 'गणे' ग्च्छे। 10'नसाऽधुना' नसा नासिकारूपेन्नाधुना। निदोषाम् । 34 'रुचिम्' इच्छाम्। 35 'निरन्तरा' दृढा । 11 'वैभवहारिणी' वैभवेन हारिणी मनोहरा । 12 'रुचिः' 36 'यागमहे' यज्ञोत्सवे । 37 'तुरङ्गतः' अश्वात् । 38 कान्तिः ॥ 'विहिंस्यात्' वध्यात् । 39 'सुजनाः' शुद्धा लोकाः । 40 [34] 13 'विमुक्तराः' विमुञ्चति कर्मपाशाद् विमुग्। 'न्यवीवृतन्' निवृत्ताः ॥ अतिशयेन विमुचो विमुक्त्राः। 14 'गाः' वान्नीः। 15 [38] 41 'विनाशनायाम्' अशनायां क्षुधां विना । 'नवधा सुरक्षणाः'-नवब्रह्मगुप्तिरूपा सुरक्षणा सुराणां क्षणं 42 'गजविक्रमाः' गजवद् बलवन्तः । 43 'रते' भोगे पराङ् उत्सवा यासु ताः सुष्टु लक्षणानि यासु ता वा । 16 'जगी गुरुः' मुखाः। 44 'विनाशनायाङ्गजविक्रमारतेः' अङ्गजस्य स्मरस्य गुरुर्जगी ज्गाद्। 17 'नवधासुरक्षणाः' नवप्रकारा असवः विक्रमा विगतक्रमा याऽरतिस्तस्या विनाशनाय ॥ प्राणास्तदाऽऽश्रयत्वात् प्राणिनस्तेषां रक्षणं यस्यां सा ॥ [39] 45 'धीरञ्जनया' बुद्धिरागेण । 46 जिनोदिते' [35] 18 'प्रवासना' प्रयाणम् । 19 'शापनये' शापस्य जिनवचने । 47 'पटुः' व्य्क्ता। 48 'सभा' नामप्राकाश्येका नये अभिप्राये। 20 'अस्य' गुरोः निदेशेन । 21 'रुषाऽपि' | स्भा। 49 'तमुपेत्य दूरतः' दूरतः उपेत्य तं, न नाम अपि रोषेणाऽपि योगिनां मानसे; न कोऽपि shshaapetyrthH। 22 तु सर्वाऽपि ननाम । 50 'धीरम्' प्राज्ञम् । 51 'janayAji'pravAsanA' प्रकृष्टा वासना भाव्ना। 23 'आशापनये' लोभ- नोदिते' जनं यजतीति जनयाजी नरमेधादियज्ञकृत् तेन नोदिते मुञ्चने । 24 'अस्यम्' क्षेप्यं परिग्रहं भावयताम् । प्रेरिते । 52 'विरक्तम्' विरक्तं तं गुरुम् । 53 'विपथे' कुमार्गे॥ Page #99 -------------------------------------------------------------------------- ________________ महोपाध्यायमेघविजयगणिकृतं [सप्तमः सर्गः सदा नवाऽऽलापिकयाचिदुत्तरा वितेनिरे तां स्वगणे मिथः केथाम् । सदानवालाऽपि कयाचिदुत्तरात् समं यदाख्यावशतोऽनयन् निशाम् ॥ 40 ॥ अनगरागं नियंतः स~ मुक्तभा यः साङ्गरागः सुतनोस्तनौ दधौ । अनङ्गरागं नियतः समुक्तभाः प्रोचैः स्तनः को न गिरिर्वनं दधत् ॥ 41 ॥ [एकालापकम्] नियामकाश्चेतसि भावयन्त्यहो ! किं नाम देयोऽनुवरायकः स्त्रियाः। नियामकाचेतसि भावयन्त्यहोरात्रं स तीर्थङ्कर एव नः प्रभुः ॥ 42 ॥ सुखायनः सारसनाभिकामितः कीदृग् रथः स्यात् सुभटो व्धूज्ञ्ः। सुखाय नः सारसनाभिकामितः कथं जयार्थी नृप्तिर्म्हाब्ल्ः॥43॥ 10 [एकालापकं समस्तम् ] महो दयाया a~gatIzvarazriyo मी या विमोहं स्म यतोऽहतां म्ते। महोदयायाऽऽजगतीश्वरश्रियो यथास्थितं भावनयाऽस्य स्न्म्ते!॥44॥ [क्रियागुप्तम् ] पैरासितीवा विरतिः प्रैमाऽऽपणे नैं नाम काबोधि विदा तपोगणे । पैलाशितीवाऽविरतिः प्रेमापणे नवाऽपि कामोचितया न भी भृता ॥ 45 ॥ [क्रियागुप्तम्] [40] 1 'उत्तराः' ज्ञानप्रवराः, "उत्तरं प्रवरोर्द्ध योः" इति । आतिसदृशोः" इति हैमः [ane0 saM0 kAM0 3 zlo0 489] हैमः [ane0 saM0 kA0 3 zlo0 558] / 2 'कथाम्' | 16 'सारसनाऽभिकामितः' सारं धनं तस्य सना नित्यमभिकः वार्ताम् , मिथः सदा नित्यं नवाऽऽलापिकया वितेनिरे। 3 कामयिता तेन अमितः प्राप्तः "गत्यर्थानां प्राध्यर्थत्वात्" रथस्य 'सदानबाला' दानवती बाला स्त्री । 4"कयाचिद्' स्ख्या। धनवतामादराद् यद्वा सारे धने सदाऽभिकामिता लुब्धता 5 'यदाख्यावशतः' यस्याः कथाया आख्यावशत आलापिका- यस्येति वधूजनः सरसैव सा रसा सा चासौ नाभिः कामिता कथनेन ॥ इष्टा यस्य स्ः॥ [11] 6 'नियतः' बद्धोऽपि । 7'स मुक्तभाः' स मुक्तवद् [14] 17'महः' उत्स्व्ः। 18 'जगतीश्वरश्रियः' जगती भासत इति मुक्तभाः "मुक्का मौक्तिकपुंश्चल्योः" इति हैमः । भूमिस्तदीश्वरो भूपस्तस्य श्रियो लक्ष्म्याः । 19 'मा या विमोहं [ane0 saM0 kAM0 2 श्लो. 191] / 8 'सुतनोः' स्त्रियाः। | स्म यतोऽहंता मते' इति पदविभागे-अर्हता मते विमोहं मा 9 'तनौ' शरीरे यः साङ्गरागोऽपि अनङ्गरागं दधौ । 10 'अनङ्ग-या स्म-मा प्राप्नुहि; 'या' इति क्रियागुप्तं यस्तन्यपि स्मसहिते रागम्' अनङ्गे आकाशे रागोऽरुणिमा यस्य तत् "अङ्गहीनेऽप्यनङ्गं वाक्ये भविष्यकाले रूपम्-यद्वा 'मायाविमोहं स्मयतः' इति खे चित्तेऽनङ्गास्तु मन्मथे" इति हैमः [ane0 saM0 कां. 3 | पदविभागे तु मयतोऽहङ्काराद् मायया कपटेन विमोहः परेषां zlo0 115], "रागः स्यालोहितादिषु' इति हैमः [ane0 भ्रमे पातनम् । 20 'महोदयायाऽऽजगतीश्वरश्रियः' आजगति saM0 को. 2 श्लो. 46], यद्वाऽनङ्गैर्मदनफलै राजत इत्य- आभुवनं, ईश्वरा समर्था श्रीः शोभा यस्य । 21 'यथास्थिनगराः, अगाः वृक्षा यस्य तत् ईदृशः स्तन इत्येकालापकम् ॥ | तम्' प्र्मार्थ्त्या। 22 'भावनया' चिन्त्न्या। 23 'अस्य' [42] 11 'नियामकाः' पोत्व्हाः। 12 वरायः कः । क्षिपस्वेति, अस्येति क्रियागुप्तं "असूच् क्षेपणे" धातुर्दिवादिः ॥ स्त्रिया देयः" देयः क्र्ः। 13"नियामकाः" नियमधारिणः 451 24 'परा' उत्कृस्स्त्ता। 25 'असितीवा' खड्गधारेसाधवः । 'तीर्थङ्कर एव नः अस्माकं प्रभुः ॥ वोग्रा । 'परासितीवा' इति पदविभागे परासि परास्ता तीवा [43] 14 'सुखायनः' सुखकारि अयनं गमनं यस्य यद्वा । इति क्रियागुप्तम् । 26 'प्रमाऽऽपणे' ज्ञानहट्टे । 27 'न नोऽस्माकं सर्वलोकानां सुखाय । 15 'सारसनाभिकामितः' नाम काऽबोधि विदा तपोगणे' तपोगणे विदा ज्ञानिना नाम सारं अरैः सहितं सनाभि नाभियुक्तं कामितमभिलपितं यस्य स |प्राकाश्येका विरतिर्नाबोधि । बोधिविदा नरेण का अविरतिर्न भटः; सारसनमधिकाङ्गमभिकामितं प्रियं यस्य स वधूजनः; राज्ञः परासि । 28 'पलाशितीवा' मांसाशिवत् तीवा; "तीवं कटूष्णापक्षे सारः श्रेष्ठः सनाभिस्सगोत्रः स एव कामितो यस्य सः त्यर्थेषु तीवा तु कटुरोहिणी" इति हैमः [ane0 saM0 kAM0 2 "नाभिः क्षेत्रप्रधानयोः, चक्रमध्ये मृगमदे प्राण्यङ्गे मुख्यराज्ञि । zlo0440] 29 'प्रमापणे नवापि कामोचितया न भी भृता' च" इति हैमः [ane0 saM0 kAM0 2 zlo0314] "सनाभि-' इति पदविभागे कामोचितया न भी भृता कन्दर्हिगमनस्य Page #100 -------------------------------------------------------------------------- ________________ दिग्विजयमहाकाव्यम् न विप्रयुक्तिर्मधुरा ने वास्तवमैदः प्रबोधे विदुरार्हता गुणम् । विप्रयुक्तिर्मधुरा वा स्तवप्रतीतिरागात् पटुतां ततो गुरुः ॥ 46 ॥ [ क्रियागुप्तम् ] समाधिता पापरुचिर्विवर्द्धनं संसार पुण्याभ्युदयो महखिनाम् । समाधितापाऽपरुचिर्विवर्द्धनं वीरे गुरौ श्रीजिनवीरतीर्थपे ॥ 47 ॥ पुरोगमैषी प्रयतः सैंधारणः सौधोरणः कल्पितमत्तवारणः । पुरोगमैषी प्रयतः संधारणः पीयतामित्युदिते न कोऽप्यभूत् ॥ 48 ॥ [ स्पष्टान्धकम् ] पोगराजत तेजसा समं सौरीप्रभा सोऽधिसरोजनालिकम् । तपोऽङ्गणे राजततेऽञ्जसा समं सिंतेंच्छदानामभिनन्दनं ततः ॥ 49 ॥ पद्य 40-50 ] [ 46] 1 'न विप्रयुक्तिमधुरा' श्राद्धानां विप्रस्य द्विजस्य युक्तिर्न मधुरा । 2 'न वास्तवम्' न तात्त्विकम् । 3 'अदः प्रबोधे' अमीषां विप्राणां प्रबोधे उपदेशे । 4 'विदुराईता गुणम्' विदुराः पण्डिता ये आर्हता श्राद्धा गुणमविदुः 'अविदुः ' इति क्रियागुप्तम् । 5 'न विप्रयुक्तिः' गुरोर्विप्रयुक्तिर्वियोगो न पटुतामागात् । 6 'मधुरा' प्रिया । 7 'नवा स्तवन प्रतीतिरागात्' नवीना स्तवनप्रसिद्धिरागात् पटुतामागाद् 'आगाद्' इति क्रियागुतम् ॥ से दानतः खर्ग हरिप्रभावकस्तपः प्रशस्यञ्चकमे येते जयम् । सदाऽऽनैतः खर्गहरिप्रभावकसभाऽवैतस्तस्य यशश्च यं तदा ॥ 50 ॥ [ गूढचतुर्थः ] [ 47 ] 8 'समाधिता' समाधेर्योगविशेषस्य भावः 9 'पापरुचिर्विवर्द्धनम्' विशेषेण वर्द्धनमाप, पापरुचिर्विवर्द्धनं छेदमधित । 10 'ससार पुण्याभ्युदयो महस्विनाम्' इति पदविभागे महस्विनां पुण्यः पवित्रोऽभ्युदयः ससार प्रसृतः; 'ससारपुण्याभ्युदयः' इति पदविभागे तु स प्रसिद्धः सारः श्रेष्ठः पुण्याभ्युदयः । 11 'समाधितापाऽपरुचिर्विवर्द्धनम्' समा समस्त पापरुचिरपरुचिर्मलिना यद्वा समाधितापयतीति समाधितापा तदाऽपरुचिर्मिथ्यात्वं च्छेदमधित । समा प्राग्वत् । 'ससार' 'अधित' 'आप' इति क्रियात्रयं गुप्तम् ॥ नरकस्य भयधारिणा; 'प्रमापणे नवाऽऽपि काऽमोचि तया' इति । 15 'साधोरण:' आधोरणा हस्तिपकास्तैः सह साधोरण: ; साधोः पदविभागे तु प्रमापणे जीवघातेऽविरतिः का न आमोचि तया मुनेः रणः शब्दः । 16 'कल्पितमत्तवारणः' सजितो मत्तो विरत्या; 'काऽऽमोचितयानभीभृता' भीभृता नरेणाऽऽमोचितं वारणः; कल्पिता कथिता मत्ता वारणा येन सः । 17 यानं रोगार्हगमनं तस्माद् बिभ्यता, यद्वा प्रमापणे घाते विरतिः 'पुरोगमैषी' पुरोगमान् अग्रस्थान् एषते इति पुरोगमैपी । कान आपि 'वा' इति पक्षान्तरे आपीति वा, 'अमोचि' इति 18 'प्रयतः सोद्यमः उद्यमोपदेशयुक्तः । 19 'सधारणः ' क्रियागुप्तम् ॥ धारणा बुद्धिगुणस्तेन सहितः; धारणा ध्यानविशेषस्तेन युक्तः । 20 'प्रपीयतामित्युदिते न कोऽप्यभूत्' दृश्यतामित्युक्तेऽपि पुरः नगराद् बहिर्गमनेच्छुर्न कोप्यभूत् । प्रपीयताम् सादरं श्रूयताम् ॥ I [ 48 ] 12 'पुरोगमैपी' पुरोगमाः पत्तयस्तान् इच्छतीति पुरोगमैषी । 13 'प्रयतः ' प्रकृष्टं यतं निपादिनां पादकर्म यस्य । 14 'सधारणः' धारणया पुष्ट्या सहितः सधारणः । For Private 61 [kriyAguptam ] [ sandAnopamA ] Personal Use Only [ 49 ] 21 'तपोगणेऽराजत तेजसा समं सौरीप्रभा' सौरीप्रभा सूरेः सम्बन्धिनी प्रभा कान्तिः तेजसा प्रकाशेन समं तपोगणेऽराजत । 22 'साऽधिसरोजनालिकम्' सरोजनालिकं सरसा ज्ञानेन युक्ता जनाः सरोजनास्तेषामलिकं भालं तदधिकृत्य; अन्यापि सौरीप्रभाऽधिसरोजनालिकं पद्मनालिकामधिकृत्य राजते । 23 ' तपोऽङ्गणे राजततेऽञ्जसाऽसमम्' तपो धर्मः राजतते राजभिस्तते व्यासेऽङ्गणेऽञ्जसा शीघ्रमसमं अतुल्यमराजत " तपः कृच्छ्रादिकर्मणि धर्मे लोकप्रभेदे च" इति हैमः [ ane0 saM0 kAM0 2 zlo0 543 - 544 ] / 24 'सितच्छदानामभिनन्दनम्' सितच्छदानां श्वेताम्बराणामभिनन्दनं तोपणम्; अन्ययाऽपि पद्मनालिकानिष्टसौरप्रभया सितच्छदानां हंसानाम् ॥ [50 ] 25 'सः' गुरुः । 26 'स्वर्ग हरिप्रभावकः' कल्पवृक्षकान्तिरक्षकः । 27 ' तपः प्रशस्यः' तपसा प्रशस्यः । 28 'चकमे' ऐच्छत् । 29 'यते' संयते देशतः सर्वतो वा । 30 'आनतः' नता देवेन्द्रा यं सः । 31 'प्रभावकसभा' प्रभावकाणां श्रावकाणां सभा । 32 'अवतः' पालयतः । 33 'तस्य यशश्च यम्' तस्य प्रभोर्यशश्च यं चकमे ॥ 5 10 Page #101 -------------------------------------------------------------------------- ________________ 62 महोपाध्यायमेघविजयगणिकृतं [सप्तमः सर्गः दिष्ट्या स्थिरासन्जनधीधनाऽऽदरैयतो दिनादेष गणेऽधिनायकः । दिष्ट्या स्थिरा सज्जनधीधनादरै रराज राज्ञां स्खिताऽभिस्स्न्ग्ग्त्ः॥51॥[निरउस्स्त्थ्य्ः ] कल्याणधाऽऽराधिगतार्हतां गणे क्रियाऽऽसनाद्या यतिनायकेन तत् । कल्याणधाराऽधिंगताहतां गणे श्रेयो न कस्यातिशयाय जायते ॥ 52 ॥ [निरौष्ट्यः] सैमङ्गलं माण्डलिकेन्द्रमण्डलं यं वन्दते पिञ्जरयत् पदाम्बुजम् । समङ्गलं माण्डलिकेन्द्रमण्डलं संस्कृत्य सन्तः सततं स्तुवन्ति तम् ॥ 53 ॥ [बिन्दुमान् ] विश्वम्भरेणोद्धरणे जगद्धवः प्राकाशि नूनं गुरुणा स्वतेजसाम् । विश्व भरेणोद्धरणे जगद्भुवः पदार्थराशेर्ददता नृणां व्रतम् ॥ 54 ॥ [बिन्दुच्युतकम् ] 10 सेदागेमानामैनुयोगदेशने मैन्द्रध्वनिर्बोधयति स्मयान गुरोः। संदागमा नाम नु योगदेऽर्शनेऽभक्ष्यस्य "तैर्वारविभवेऽस्य निश्चिताः ॥ 55 ॥ [विन्दुच्युतकम्] वन्दने ऽरुचिराभाति shitaaNshuklyaa'nvitaa| वन्दने ऽरुचिराभाऽतिशयाद् गीर्विदुषां गुरोः ॥ 56 ॥ [विन्दुच्युतकम् ] 15 सामयः सुदृशा हेयः शाकारम्भविचिन्तनात् । सामयः सुदृशाऽहेय इदं मोहस्य जृम्भितम् ॥57॥[मात्राच्युत्क्ण् बिन्दुच्युतकं च] [51] 1 'दिष्ट्या' दिष्टिर्देशनोपदेशो भाग्यं वा तया । नाम् । 24 'अनुयोगदेशने' व्याख्याने । 25 'मन्द्रध्वनिः' 2 'स्थिरासजनधीधनाऽऽदरैः' स्थिरे मोक्षे आसीदन्तीति मन्द्रशब्दे बिन्दु विना मगवनिर्मङ्गलशब्दः 'जयै जगजीवस्थिरासदो भव्यास्त एव जनास्तेषां धीधनस्य प्न्न्द्दित्स्याऽऽद्रैः। जोणी'-त्यादिनां जयजयारावो वा। 26 'सदागमाः' zuddha"sthiro मोक्षे निश्चले च स्थिरा भूः शालपर्ण्यपि" इति हैमः सिद्धान्ता nishcitaaH। 27 'नाम' praakaashye। 28 'योगदे' [ane0 saM0 kAM02 shlo04791| 3'दिष्ट्या' प्रमोदेन । निय्म्दाय्के। 29 'अशनेऽभक्ष्यस्य' अभक्ष्यस्याशने प्राशने । 4'स्थिरा' भूमिः। 5 'सजनधीधनादरैः' सजनान्युपस्क 30 'तैर्वाग्विभवेऽस्य' तैः नरैरस्य गुरोः वाग् विभवे ॥ रणानि धीवुद्धिर्धनान्यदरोऽभयस्तैः । 6 'सखिताऽभिषगतः' [56] 31 'वन्दने' नमने । 32 'रुचिः' सम्यक्त्वमामैत्रीप्रसङ्गात् ॥ भाति । 33 'शितांशुकलयान्विता' श्वेताम्बरध्यानयुता । [52] 7 'कल्याणधा' कल्याणं मोक्षं धत्ते कल्याणधा । 34 'वन्दने' स्तवने बिन्दु विना वदने मुखे चन्द्रकलया युक्ता । 8 'आराधिगतार्हताम्' आराधिक्रियाऽहंतां योग्यतां गता 35 'रुचिराभाति शयात्' इति पदयोजने रुचिर्दीप्तिराभाति प्राप्ता। 9 'गणे' ग्च्छे। 10 'कल्याणधारा' स्वर्णधारा । मुखे आभाति दीप्यमाने शयात् हस्तात् ; 'रुचिराऽऽभाऽतिशयात्' 11 'अधिगता' प्राप्ता । 'अर्हतां गणे' श्राद्धानां ग्न्ने॥ आभाया अतिशयाद् रुचिरा स्यात् । 36 'गीविदुपाम्' धन्यैपां विदुषां गीर्वाणी यया गुरुः स्तूयत इत्याभाराढा । विदुषां वदने [53] 12 'समङ्गलम्' मङ्गलेन सहितम् , "मङ्गला श्वेत जल्पने गी रुचिरा ॥ दूर्विका" इति हैमः [ane0 saM0 kAM0 3 zlo0 713] तया [57] 37 'सामयः' रोगी heyH। 38 'सुदृशा' शुभयुक्तम् । 13 'माण्डलिकेन्द्रमण्डलम्' मण्डलराजस्तद्वन्दं नेत्रेण प्राज्ञेन वा। 39 'शाकारम्भविचिन्तनात्' शाकारम्भस्य स्वर्णादिना मौलिस्थेन । 14 'समङ्गलम्' समं साई गलं कण्ठं विचिन्तनात् शाकभोजी रोगी असाध्यः यद्वा साकं सहारम्भः c। 15 मण्डलम्' सूत्रार्थचिन्तनस्थानम् । 16 'संस्कृत्य' शयनासहनादिस्तद्विचारणात् कुष्ठादीनां साझामिकरोगत्वात्; पटूकृत्य । 17 'सन्तः' सजनाः ॥ शाकस्य राज्ञामाज्ञाविशेषकालस्याऽऽरम्भ उत्पत्तिस्तद्विचिन्तनात्; [54] 18 'विश्वम्भरेण' विष्णुना गुरुन्ना। 19 'भुवः शाककर्त्तारोऽपीदग्बलिनो नवनवा जायन्ते तर्हि काऽन्येषां गणउद्धरणे जगत् प्राकाशि' इत्यन्वयः । 20 'विश्वम्भरण' नाऽपि यद्वा साकारं यथा स्यात् तथा भविनः प्राणिनश्चिन्तनाद् सर्वसमूहेन; विश्वं समग्रं जगत् पदार्थराशेः भरेण सर्वात्मना । अनित्योऽयमिति; साकारं भविचिन्तनात् शाकस्य आरं अरिसमूउद्धरणे परिग्रहे व्र्ते। 21 'भुवः' लोकसञ्जातस्य ॥ हरूपा ये भविनस्तद्विचिन्तनात् ; शाकक बलवतोऽप्यधिकास्तद् [55] 22 'सदा' नित्यम् । 23 'गमानाम्' सदृशपाठा- | ध्वंसका जायन्ते । 40 'सामयः सुदृशाऽहेयः' समयो लक्ष्मी Page #102 -------------------------------------------------------------------------- ________________ पद्य 51-63] दिग्विजयमहाकाव्यम् महेश्वरः शर्वजनैरपीड्यते हासप्रकाशे नटनेऽतिदक्षधीः । महेश्वरः सर्वजनैरपीड्यतेत्येवं विनेयोऽपनयैर्विनीयते ॥ 58 ॥ [मात्राच्युतकम् ] प्रतिक्रियामहति कामलालसः सुरो भजन्नेव समग्रभुद् भुवि । प्रति क्रियामर्हति कामलालसः कथं जनो निर्मललोचनेक्षणम् ॥ 59 ॥ [मात्राच्युतकम् ] 5 खकाननेकान्ततया विशारदद्विजेशजैत्रान् gururevmaadisht| ba~kA''nane कान्ततया विशारदसितांशुलक्ष्मी निदधे महोदये ॥ 6 ॥ अनेनसा कोरिकयाचिदाश्रया सभा सभावा गणभूभृता सताम् । अनेन साऽकारि कयाचिदाश्रयानुशीलिनी जैनमते परापरे ॥ 61॥[व्र्न्न्च्युत्क्म्] नौलीकराजी सरसः प्रबोधभाक् प्रेष्यप्रसारे हि य्थाऽऽस्सौर्भा। नोलीकराजी सरसप्रबोधभाक् तथा तदाऽऽसीत् सुमनः प्रभोगिरा ॥ 62 ॥ [यकारच्युतकम् ] 4भञ्जने कोमलतां संसौरभां सइंसीमतां वर्णयते यतः क्विः। प्रभं जने "कोऽमलतां संसौरभां सुसीमतां ध्यायति किं न मन्यते ॥ 63 ॥ [बिन्दुच्युतकम् ] 15 10 प्रधानः सुदृशा स्त्रियाऽहेय आदरणीयः; आकारमात्रां विना सम- [60] 14 'स्वकान्' स्वीयान् शिष्यादीन् । 15 'अनेकान्तयोऽवसरः सुदृशा पण्डितेन हेयः; समयः सिद्धान्तः सुदृशा तया' स्याद्वादभावेन । 16 'विशारदद्विजेशजैत्रान्' निपुणविप्रसम्यक्त्ववता हेयस्ताज्य उत्सूत्रप्रसङ्गात्-पण्डितोऽपि समयम-राजजयनकारिणः । 17 'स्वकाऽऽनने' स्वमुखे । 18 'कान्ततया' वसरं त्यजति मद्वारकोऽयं मदाधिपत्यं यन्मया क्रियते तद् भव. र्म्य्त्या। 19 'विशारदसितांशुलक्ष्मीम्' विशिष्टशरत्कालीनतीति मदान्धतया इदं मोहविजृम्भितम् ॥ चन्द्रशोभाम् । 20 'निदधे' धत्ते स्म । [58] 1 'महेश्वरः' महामहिपो लोकैरपीड्यते । 2"शर्व । [6] 21 'अनेनसा' पापवर्जितेन सतां स्भा। 22 जनैः" ईश्वरभक्तैः । 3 'ईड्यते' स्तूयते । 4 'अति 'कारिकया' स्वल्पवृत्या । 23 'सभावा' ज्ञानवती । 24 'अनेन दक्षधीः' दक्षमतिकान्ताऽतिदक्षा धीर्यस्य; अतिदक्षा निपुणा सा' अनेन सा प्रसिद्धाऽकारि कयाचिद् । 25 'भाश्रयानुधियो यत्र स्ः। 5 'महेश्वरः' अत्र मात्राच्युतके महस्वरशालिनी' चैत्योपश्रयानुरक्ताः आशय शुद्धा । 26 'परापरे' उत्सवशब्दः, महिषशब्दः सर्वजनैरपीड्यत-अपशब्दत्वाद् इत्येव स्याद्वादरूपे पक्षे परे उत्कृष्टे अपरा अपगतो रो यस्याः साऽपरा ॥ रागद्वेषविजृम्भितं विरुद्धनये संसारमार्गे । 6 'विनेयः' shissyH। 7 'विनीयते' शिक्षा प्राप्यते ॥ [2] 27 'नालीकराजी' पद्मश्रेणिः । 28 'सरसः' [59] 8 'प्रतिक्रियाम्' विद्वेषभावं स्पा भजन्नपि । / तटाकस्य । 29 'प्रबोधभाक्' vikaashvtii। 30 'प्रेष्यप्रसारे 9 'अर्हति' जिने। 10 'कामलालसः सुरः' स्मरपरवशः प्रेष्यः बसन्तः; प्रकृष्ट इषः aashvinmaasH। 31 'आप्तसौरभा' सुर्ः। 11 'समग्रभुत्' सर्वज्ञः । अत्र दृष्टान्त:-'कमलारोगेण प्राप्त्प्रिम्ला। 32 'नालीकराजी' न अलीकेन राजते इत्येवं. अरसः निर्मललोचनेक्षणं यथा स्यात् तथा जनः कथं प्रतिक्रियां shiilH। 33 'सुमनः' सजनः । / बंद्योपचारमर्हति' कमलायामलसः प्रतिक्रियां वैरशुद्धिं नैवाहति [3] 34 'प्रभाने' वायौ । 35 'कोमलताम्' मन्दताम् । किं. भुवि सुर इव सुरः पुनः किं. भजन्नपि पुनः किं. अग्रभुद् |36 'ससौरभाम्' सपरिमलाम् । 37 'सुसीमताम्' शीतताम् । न पूर्वापरभागवेदी अविवेकीत्य्र्थ्ः-अत्रार्थान्त्र्म्। 12 'काम- 38 'प्रभम् श्रीविजयप्रभम् 'सत्यभामा-भामा' इति लालसः' अलालसोऽलोभी जनः कथं केन प्रकारेण कम् ? / न्यायात्; 'प्रभजने' सेव्ने। 39 कोऽमलताम्' अमलतां को 13 'निर्मललोचनेक्षणम्' कृपास्नेहाऽऽईनेत्रेण विलोकयितारमपि न मन्यते, अपि तु सर्वोऽपि मन्यते । 40 'ससौरभाम्' पुरुष प्रति क्रियां सेवादिकां नैवाहति न कमपीत्यर्थः । अत्र सूरेरियं सौरी सा चासो भा दीप्तिस्तया सह । 41 'सुसीमताम्' कामपि कमपीति मात्राच्युतिर्व्याख्येया॥ | समर्यादताम् । 42 'ध्यायति' ध्यानकरे जने ॥ Page #103 -------------------------------------------------------------------------- ________________ 64 महोपाध्यायमेघविजयगणिकृतं [सप्तमः सर्गः विभाजयन् वारिवलं स कश्मलं यथा प्रशस्योऽत्र vishaardaa''gmH| विभा जयन् वारिबलं संकश्मलं दधौ 'विसं बोधयिता जगद्गुरुः ॥ 64 ॥ [शकारच्युतकम् ] विश्लेषयन्नङ्गाजपांशुसङ्करं नृणां निपेयः ससुरापगाऽम्बुवत् । विश्लेषयनङ्ग ! जपांशुसङ्करं ह्यलं विचक्रे विमलं महीतलम् ॥ 65 ॥ [लकारच्युतकम्] स्तम्भेन धाम्नः स्थिरता बलान्वितेऽनेनीभवत् "तीर्थवरस्य सज्जने । स्तम्भे नै धाम्नः स्थिरताबलान्वितेऽभिनन्दयित्री किमितीव सुश्रुतेः ॥ 66 ॥ [बिन्दुच्युतकम् ] 10 से के प्रभाव न बभार भारते समुन्नयजैनमते त्पोभ्रैः। सकम्प्रभावं नवभालभारते दृष्टे गुरौ मोहमहीश्वरे दधौ ॥ 67 ॥ [रकारच्युतकम्] विभा वसु श्रीमहिमाऽनन्दनादिनादिनादैधत स्र्व्धिते। विभावसुश्री महिमायनन्दनान्यदीधरत् तत्समये तपोगुरुः ॥ 68 ॥ [रकारच्युतकम् ] [6] 1 'विभाजयन्' विश्लेषयन् । 2 वारिबलम्' | बागीगणयुते स्तम्भेऽजे धाम्नः गृहस्य स्थिरता; स्तम्भेनावष्टम्भेनाजलबलम् । 3 'सकश्मलम्' कैमलं मलिनम् । 4 'विशार- नेनाभिनन्दयित्रा स्थिरताऽभवत् 'पशुभिः बहुभिरपि न कुला. दाऽऽगमः' विशिष्टः शरदोऽयं शारदागमः । 5 'विभाः' वष्टम्भः किन्तु कुलस्तम्भेनैकेनाऽपि कुलावष्टम्भ' इति तात्पर्यम् । कान्तीः । 6 'वा' पादपूरणे । 7 'अरिवलं जयन्' 23 'न धाम्नः स्थिरता' न तेजसः स्थिरता । 24 'अभीत्य्न्व्य्ः। 8 'सकश्मलम्' पापपरं पक्षे विशं शकाररहितं । नन्दयित्रा किमितीव सुश्रुतेः' आगमस्य वर्धयित्रा 'मूर्खेभ्यो सकमलं सलक्ष्मीकम् । 9 'विशम्' मनुष्यं वैश्यं वा धर्मतेजोहानिः स्याद्' इति शास्त्राणि पावयिता गुरुरित्यर्थः, बोध्यिता। 10 'जगद्गुरुः' गुरुः जगद् बोधयिता ॥ इतीव किं सुश्रुतेधान्नस्तेजसः ॥ [65] 11 'विश्लेषयन्' दूरीकुर्वन् । 12 'अङ्गजपांशु- [67] 25 'सः' गुरुः । 26 'सकम्प्रभावम्' चञ्चलताम् । सङ्करम्' अङ्गे जातं पांशुसङ्करं धूलीपुञ्जम् । 13 'निपेयः' 27 मोहमहीश्वरे' मोहराजे । सादरं वीक्स्स्न्नीय्ः। 14 'सुराऽऽपगाम्बुवत्' गाङ्गवारिवत् । [18]28 'विभा' दीप्तिः । 29 वसु' धनम् । 30 'श्री' 15 "विश्लेषयन्' कथ अल लकार-रहित यथा स्यात् तथा लक्ष्मीः । 31 'महिमा' महत्वम् । 32 'अर्थ' अर्थः कार्यम् विशेषयन्नित्यर्थः पक्षे अलमत्यर्थं विशेषेण श्लेषयन् मालयन् । "अर्थों हेतौ प्रयोजने निवृत्तो विषये वाच्ये प्रकारद्रव्यवस्तुषु" 16 'अङ्गजपांशुसङ्करम्' 'अङ्ग !' इति संबोधने । यद्वा अङ्गे जपेन माओ ... मन्त्रजापेन जपाया वा अंशुसमूहं विश्लेषयन्; जपावदरुणतां नादिना' पुत्रादिना। 34 'आर्हते' श्राद्धे । 35 विभावदधत् ॥ सुश्रीः' विभावसुः सूर्यस्तद्वत् श्रीर्यस्य "विभावसुस्तु भास्करे [66]17 'स्तम्भेन' स्तम्भेन बलान्विते सति । 18 हुताशने हारभेदे चन्द्रे" इति हैमः [ane0 saM0 kA0 4 श्लो. "धाम्नः' गृहस्य स्थिरताऽभवत् । 19 'अनेन' गुरुणा । 349] / 36 'महिमार्थनन्दनानि' महा उत्सवा विद्यन्ते 20 'तीर्थवरस्य' सङ्घरूपस्य । 21 'सजने' सजीकरणे । यस्यां सा महिनी ईदृशी मा लक्ष्मी तयाऽर्थवर्धनानि; पूर्वार्थ22 'स्तम्भे' जाड्ये; 'स्तम्भोऽङ्गजाड्ये स्थूणायाम्' इति हैमः पदे रकारं विना अथ इति महिमा आवेतः ख्यात्यर्थः । यद्वा [ane0 saM0 kAM0 2 zlo0 317] बिन्दुच्युतके, अबलान्विते । महिना महत्वेनार्थनन्दनानि सूत्रार्थवृद्धीः । / Page #104 -------------------------------------------------------------------------- ________________ पद्य 64-71] दिग्विजयमहाकाव्यम् विश्वाङ्गणे चेतनतां निभालयन् दंभ्रे पदं योऽन्व्धीर्न्नायुत्ः। विश्वां गणे चेतनतां निभालय स्थिति से सन्त्याजयति स्म मण्डले ॥ 69 ॥ 1 [वकार-रकारयोश्चयुतकम् ] संसंयमो मानिनि कामशर्मणे स्तनप्रदेशश्च म्राल्बाल्क्ः। संसंयमो मानिनिकामशर्मणे कीदृक् सुदृगभूषणतामुपैत्ययम् ॥ 70 ॥ [भुक्ताहारविभूषितः-बहिरेकाऽऽलापकं प्रश्नोत्तरम् ] चामाङ्गजातिप्रणयेऽधनाशने मनः क वो धीरेमते म्हात्म्न्ः। वामाङ्गजातिप्रणये घेनाशने जैनस्य शैवस्य नृपस्य मालिनः ॥ 71 ॥ [क्रियागुप्तम्-बिन्दुच्युतकम्-सर्वतोभद्रम्-व्यस्तसमस्तमेतरैकालापकम् ] [69] 1 'विश्वाङ्गणे' जगन्मध्ये । 2 'चेतनताम्' / अथवा । 21 "धीरमते' धीर्मतिः क रमते ?; हे धीरमते, इति जीवस्वरूपम् । 3'निभालयन्' विलोकयन् । 4 'दधे सम्बोधने क्रियागुप्तम् । 22 'महात्मनः' उत्तमस्य मनः; दध्र इत्यत्र रेफ विना द्धे। 5 'अनवधीरणायुतः' अनव- महिम्नः जीवस्य वा महात्मनो जीवस्य जैनस्य वा; महात्मनः हेलनाऽऽदरस्तेन युतः; वेवकारे धीः ईदृग् न यद्वा न वधी न उत्सववतः 'अमहात्मनः' इति पदविभागे, क्षुद्स्य । 23 हिंसकः; यद्वा नवधीनवमतिः; रणेनायुतः यद्वा नवबुद्धिप्रेरणा- 'वामाङ्गजातिप्रणये' शैवस्य वामः प्रतिकूलोऽङ्गजः स्मरो यस्य युक्त्ः। 6 विश्वाम्' सर्वाम् । पृथ्वीम् । वकारच्युतौ विशां-तस्य हरस्य स्नेहे; नृपस्य बिन्दुच्युतके वामाः स्त्रियः गजाश्च गणे नरसमूहे; विश्वामित्यत्र वकारं विना विशामिति । 7 तेषां स्नेहे; मालिनः वामा मनोहराऽगजातिवृक्षजातिस्तस्याः नेहे; 'गणे' गच्छे । 8 'चेतनताम्' च पूर्वमिता प्राप्ता पश्चान्नता महात्मनो महिम्नजीवस्य वा मा प्रतिकूला विषमाऽगजातिः प्रगुणीकृताऽऽचीर्णताम् ; इतनतां पूर्व प्राप्ता पश्चान्नता नम्रा पर्वतश्रेणिस्तस्नेहे; महात्मन उत्सववतः मनोज्ञाऽङ्गजातिः ताम् । 2. 'निभालयस्थितिम्' निभं कपटं तदाऽऽलयस्तत्र स्वजनवर्गस्तत्स्नेहे, अमहात्मनः क्षुद्रस्य मनोज्ञेऽङ्गे देहे स्थितिं धारणां त्याजयति स्म निभालय-स्थिति दम्भरीतिं त्याज जातेजन्मनः स्नेहे इत्यपि, नृपस्य वामा स्त्रीरूपा मनोहरा वाऽगजा यति स्म्। 10 'सः' गुरुः ॥ पार्वती तस्याः स्नेहे; शैवस्य वामा वामभागस्था अगजा पार्वती [70] 11 'ससंयमः' स्म्ब्न्ध्ः। 12 'मानिनि' अह यस्य तस्येश्वरस्य स्नेहे; नृपस्य वामः प्रतिकूलोऽगजातिप्रणय' शारिजने; विवेकिनि; हे मानिनि ! / 13 'कामशर्मणे' कामस्थ पर्वतस्नेहो यस्य तत्र; वामा याऽगजा भवानी तस्यामतिप्रणयो शर्मणे काम गाढं shrmnne। 14 'ससंयमः' सचारित्रः; सम् रा म चरित सम यस्य तस्मिन् जैनस्य प्रणयमतिक्रान्तोऽतिप्रणयः; वामाऽगजा सम्यग् यमं युग्मं संयम तेन सहितः । 15'मानिनिकाम- यस्य स वामागजः शिवस्तत्रातिप्रणयो विरागस्तस्मिन् इत्यपि, शर्मणे' मानि मानं ज्ञानमस्मिन्नस्तीति मानि ईदृशं निकाममत्यर्थं वाऽथवा मा लक्ष्मीः, अगजः कामस्तयोरतिप्रणयो यस्य तत्र शर्म तस्मै मोक्षाय । 16 'कीदृक् सुदगभूपणतामुपैति' कीहक् कृष्णे; जैनस्य स्त्रीपुत्रविरागे; मालिनः वामं सुन्दरमङ्गं यस्यास्तस्या सुदृग् भूपणतां सम्यक्त्ववदलङ्कारत्वं याति' कीदृक् सुदृशः स्त्रिया जाते॥तिवृक्स्स्स्य् नेहे इत्यपि, क्षुद्रस्य वामा प्रतिकूलाऽङ्गजा भूपणतां स्तनप्रदेशो याति' कीदृक् सुदृशः पण्डितस्य विवेका- पार्वती यस्य स दरिदस्तेनातिस्नेहे इत्यपि सर्वतोभद्रत्वाद् यथेच्छं दिना भूपणतां याति । 17 'मुक्ताहारविभूपितः' मुक्ताहार- व्याख्या। 24 घनासने' धनं यदासनं वाहनं तत्र; घनो श्चासौ विशेषेण भूम्यामुषितः' मुक्ताहारविभूषितो मरालबालकः, मुस्ताऽशनो बायाकवृक्षस्तत्र; बहुधनभोजने; बहूनां भोजने; मुक्तानामाहारेण विभूषितः ॥ 'अघनाशने' इति पदविभागे त्वधमशिवं तन्नाशने; न घनाशने [7] 18 'वामाङ्गजातिप्रणये' श्रीपार्श्वस्नेहे; स्त्रीपुत्र्स्नेहे। व्रतोपवासादौ, नृपस्य घनासने इन्द्रे, घनासने ईश्वरे वा; 19 'अघनाशने' पापनाशने; बहुभोजने च । 20 'वा', 'अघनाशने' अबहुभोजने ॥ दि. म. 9 Page #105 -------------------------------------------------------------------------- ________________ 66 महोपाध्यायमेघविजयगणिकृतं [सप्तमः सर्गः कामीहतेऽजः 'क्षितिपे च कीदृशे बलं महात्मा क बहु क वाऽथ क्ः। कामीह तेजः 'क्षितिपेचकी दृशे वइआमाङ्गजातिप्रणये घनासनः ॥ 72 ॥ [आदिविषममन्तरे कालापकम् ; व्यस्तसमस्तम् पाठान्तरम् ] सभाऽनुयोगे नवसौररागतः प्रसृत्वरे द्राक कमलाऽवयोधने । सेभानुयोगे नवसौररागतः कथैवमासीत् सुदृशां गुरोर्गणे ॥ 73 ॥ सितम्बराणामुदयेऽनुरागिणां तथाहतानामुदिता यशः प्र्था। सितम्बराणामुदये न रौगिणां भवोद्धृतानां शशिनां विजित्वरी ॥ 74 ॥ तपो धेनं निर्वृतिसाधनं जयस्तपोगणे सर्वमिदं म्होद्य्ः। तपोधनं नितिसा धनञ्जयश्रियं तमीशं समवाप्य दिदाते । / 72 ॥ इति श्रीदिगविजयनाम्नि महाकाव्ये महोपाध्यायश्रीमेघविजयगणिविरचिते पश्चिमदिग्विजयो नाम सप्तमः सर्गः ॥ 7 / / ____10 [72] 1 'कामीहतेऽजः' अजः कृष्णः कामीहते इच्छति, / 9 'प्रसृत्वरे' प्रसृत्वरे प्रसृते सति । 10 'द्वाक्' शीघ्रम् । मां लक्ष्मी प्रायः कथनात् । 2'क्षितिपे' भूपे kiidRshe?| 11 'कमलाऽवबोधने' कमलप्रकाशने । 12 'सभानुयोगे' 3 'महात्मा व बहु व वाऽथकः कामी' महात्मा व कामी भानूनां रश्मीनां योगः सम्बन्धस्तत्सहिते कस्मात् । 13 'नवसौराभिलाषी इह लोके तेजो बहु k। 4'क्षितिपेचकी' क्षितौ रागतः' नवो यः सूरसम्बन्धी रागोऽरुणिमा ततः ॥ पेचकी कः ? 'पुच्छमूलं तु पेचकम् । पेचकः करिलाङ्गुलमूले [74] 14 सितम्बराणामुदये' श्वेतपटानां पक्षे सितमुज्वल. इति हैमः [ane0 saM0 kAM03 zlo0 71] / 5 'वामाङ्ग- मम्बरं गगनं येभ्य्स्तेपामुद्ये। 15 'नु वित्र्के। 16 'रागिजातिप्रणये' वाऽव्ययं पादादौ महाचित्रत्वान्न दुष्टम् "अहह णाम्' लौहित्यभाजाम् । 17 'भवोद्भुतानाम्' संसारादुद्धृताः चण्डसमीरणदारुणं किमिदमाचरितं चरितं स्वया" इत्यादौ श्राद्धास्तेषां पक्षे भवनेश्वरेणोच्चैटतानाम् ॥ दृश्यतेऽपि, एवमाह "कुशवजलदायीति निषेधे प्रतियोगोऽपि । 75] 18 'तपो धन निर्वृतिसाधनं जय इदं सर्व तपोगणेयद्वा वामां स्त्रियं भोगेश्वरत्वाद् विष्णोः; श्रीपार्श्वस्त्रेहे; बिन्दु भूद्' इत्य्न्व्य्ः। 19 'तपोधनम्' तप एवं धनं यस्य तम् । 20 'निर्वृतिसा' निवृतिः सा सुखलक्ष्मीः च्युतके वामा स्त्रीरूपा या अगजा पार्वती तस्यामति स्नेहो यस्य । 21 'धनञ्जय. तत्र । 6 'घनासनः' महात्मा कीदृशोऽधनाशनः, घनमासनं श्रियम्' धनञ्जयोऽर्जुनस्तद्वदधवाऽग्निस्तद्वत् श्रीर्यस्य तम् । 22 | 'तमीशं समवाप्य' तं ईशं स्वामिनं प्राप्य्। 23 "दिद्युते' स्कन्धो यस्य गजस्य स घनासनः ॥ दिदीपे॥ [73] 7 'सभाऽनुयोगे' सभाव्याख्याने । 8'नवसौर- इति श्रीदिगविजयकाव्ये महोपाध्यायधीमेघरागतः' नवो नवीनो यः सूरिसम्बन्धी रागः स्नेहस्तस्मात् । / विजयगणिकृते सप्तमसर्गविवरणम् । Page #106 -------------------------------------------------------------------------- ________________ दिग्विजय महाकाव्यम् अष्टमः सर्गः । अथ विक्रमभूपतेः क्रमाच्छरदां त्येष्टि [17] शतव्यतिक्रमे । मुनिराड् mu~ni[7]राम[3]वत्सरे शिवपुर्यां विदधे गुंरुस्थितिम् ॥ 1 ॥ शिवसंनिधिनेव यत्पुरे शिवरागः शिवमव्ययं हितम् । शिवपाठ रुचिर्द्विजन्मनां विदिता तच्छिवपुर्यसाविति ॥ 2 ॥ अलकास्प्लकायते त्विषा पुरतोऽस्याः सुरतोत्सवाऽऽगमे । नगरी न गरीयसी दिवः प्रतिभाति प्रतिभाऽतिशायिनाम् ॥ 3 ॥ भवनं नवनन्दनश्रिया रहितं यत्र न किञ्चिदीक्ष्यते । वनमयरविन्दलोचनातनुरम्भाऽधिकरूपसम्पदा ॥ 4 ॥ कलिना बलिनाऽपंचिन्वता सुकृतस्याद्भुतवैभवं द्विधा । पुरमंत्र्ययशर्मबन्धुरं न पैरामृष्टमदुष्टदुर्णयम् ॥ 5 ॥ तनुजैरं दितेर्महाभुजैर्दनुजैर्वा मनुजैरसौ पुरी । ननु जैनविहार भासुरा मनसा सौमनसान्न कैर्धृता ॥ 6 ॥ रमणी रमणीयता लान्न कलाकेलिरमुं व्यमुञ्चत । रतिरप्यतिशायिनी जने सकला केलिकला स्वतः स्थिरा ॥ 7 ॥ पद्य 72-7 ] [2] 1 'शिवसंनिधिनेव' शिवस्य हरस्य सारणेश्वरमूर्तेः सामीप्येन, धर्मकर्मणामत्यादरे शिवस्य मोक्षस्य सामीप्येनेवेत्यु प्रेक्षा । 2 'शिवरागः ' शिवस्य मोक्षस्य रागः, "शिवस्य मध्याने स्वामात्मानं ध्यात्वा" इति वचनात् शान्तरूपस्य राग इत्येवं समर्थनीयम् "शित्रं तु मोक्षे क्षेमे सुखे जले, शिवो योगान्तरे वेदे गुग्गुलौ वालुके हरे पुण्डरीकद्रुमे कीले, शिवा झाटामलोमयोः" इति हैमः [ ane0 saM0 kAM0 2 zlo0 550 -551] / 3 'शिवम्' क्षेमम् । 4 'हितम् ' हितकृत् । 5 ' शिवपाठरुचिः ' शिवस्य वेदस्य पाठस्तस्मिन् रुचिः प्रीतिः । 6 'विदिता' ख्याता । [3] 5 "अलका" अलं भूषयतीयलका, "अलका ववौकसारा" | इति हैमः [ अभि0 ciM0 kAM0 2 0 105 ] / "पुर्योऽमरावती । भोगावती" इत्यरिसिंहः [ काव्यकल्पलतावृत्तिः, प्रतानः 4 स्तबकः 4 zlo0 242 ] 6 " सुरत" सुरतं मोहनम् "सुरतं मोहनं [1]1 'त्यष्टि" यष्टिः सप्तदश " अथ सप्तदशा त्यष्टिः " | रतम्" इति हैमः [ अभि0 ciM0 kAM0 3 zlo0 200 ] // इत्यङ्कसंज्ञा । 2 ' मुनिरामवत्सरे' मुनयः सप्त " मुनिपर्वतशैलादिसप्ताचलनगाः स्मृताः" रामाः त्रयः "कृशानुगुणरामाभिपावकान लवह्वयः" इत्यङ्कसंज्ञा । 3 " शिवपुर्याम्" आधुनिक सिरोही' ति प्रसिद्ध नगर्याम् । 4 'गुरुस्थितिम् ' चातुर्मासिकाचस्थानम् । [5]7 "कलिना" कलिश्चतुर्थो युगस्तेन । 8 " अपचिन्वता " अपहर्त्रा । 9 " अत्र्ययशर्मबन्धुरम् " 10 "परामृष्टम्" भृशं चिन्तितम् ॥ अक्षीणसुखशोभनम् । 67 5 For Private Personal Use Only [4] 7 "नवनन्दनश्रिया" नवा ये नन्दनाः पुत्रास्तेषां - श्रिया; वनपक्षे नन्दनं नाम देववनं तस्य श्रिया " नन्दनं वनम्" इति हैमः [ अभि0 ciM0 kAM0 2 zlo0 92] / 8 " अरविन्दलोचनातनुरम्भाऽधिकरूपसम्पदा" अरविन्दान्येव लोचनानि यद्वाऽरविन्दानां रोचना शोभाऽतनवो महत्यो या रम्भास्तासां यदधिकं रूपं सैव संपत् तया; भवनपक्षेऽरविन्दलोचनानां स्त्रीणां तनौ रम्भा देववनितास्ताभ्योऽतिशायि रूपलक्ष्म्या । [5] 9 " सुकृतस्य " पुण्यस्य कृतयुगस्य वा । [6] 11 "तनुजैः " पुत्रैः । 12 " अदितेः" पुनर्वसु नक्षत्रस्याधिष्ठातृ देवस्य । 13 "दनुजैः " अमुरेः, "असुरा दैत्यदैतेयदनुजेन्द्रा 0 " इत्यमरः [ अमर0 kAM0 1 0 12] "दैत्ये दितेर्दनोः पुत्राः" इत्यरिसिंहः [ काव्यकल्पलतावृत्तिः प्रतानः 2, स्तबकः 2, zlo0 58 ] / 10 15 Page #107 -------------------------------------------------------------------------- ________________ [अष्टमः सर्गः महोपाध्यायमेघविजयगणिकृतं न विना कैविनाऽभिधीयते विधिनाऽस्या 'विधिनाऽखिल्स्तुतिः। सफलीक्रियतां ततः खवाक् सुधिया तद्विषयांशवर्णनात् ॥ 8 ॥ गुरुणा करुणाऽरुणाऽऽत्मना शिवरूपेण mhaavrtshriyaa। गिरिभूरिह भूषिताऽऽश्रयान नृणामभ्युदये तदद्भुतम् ॥ 9 ॥ शिवसङ्गतरङ्गयोगतः pa'bhayA संयुत एव तत्पुरे । धनदः किमुपेयिवान् नृपप्रतिकृत्योत्तरलोकपालकः ॥ 10 ॥ नगरी नगरीतिबंहितैर्धनिनां शुभ्रतरैनि केत्न्ः॥ समराजत रोजताऽद्रिणा सह वादं सृजतीव "केतनैः ॥ 11 ॥ गगने गगनाध्यवाजिनां सुरंसिन्धोस्तटशैष्प भोजने । जनयन्ति जिनालया रयान्निजकेतूच्छलनेन चालनाम् । / 12 / / परितः सरितां पतिर्बभौ निशि चान्द्रोप्ल्निर्ग्ल्ज्ज्लैः। तमुदीक्ष्य सुराऽऽपगाऽप्यगाजिनचैत्यध्वजकैतवाद् दिवः ॥ 13 ॥ वसुधास्थलमीयुषी सुधा विवुधानामभिषिञ्चनेऽर्हताम् । किमु कैतवकैतवानृणां न्य्नाऽऽन्न्द्निदान्दान्त्ः॥ 14 ॥ शिखरेषु जिनौकसां धृतान् navagAGgeyamayA~llasattviSaH / कलशानिव पूरितुं दिवो ननु गङ्गाऽवतरदु ध्वजश्रिया ॥ 15 ॥ सकलं धवलं भुवस्तलं विदधे चैत्यसुधा न्व्च्छ्विः। गगनेऽपि तथा "विधित्सया ध्वजरूपाऽभ्युदियाय सौऽवशा ॥ 16 ॥ 10 15 [8] 1 "तद्विषयांशवर्णनात्" तद्विषयस्तद्गोचरो य अंशो । 5 "नृपप्रति कृत्या' राज्ञः प्रतिबिम्बेन । 6 "उत्तर0" उत्तरस्थाः भागः prdeshvishessH। उत्तरः श्रेष्ठो वा। [9] 2 "गिरिभूः" पर्वतभूमिः नगरे तत्सामीप्यात् पक्षे गिरिभूर्भ्वानी। | [11] 7 "नगरीतिबृंहितैः" पर्वतवद् वृद्ध्ः॥ [10]3"शिवसङ्गत" शिवस्य सङ्गतं मैत्री यद्वा प्रसङ्ग- [14] 8"कैतवकैतवात्" केतूनां समूहः कैतवं तस्य बाहुल्यम् । 4 "प्रभया" अलकानगर्या कान्त्या वा । केतवाद् व्याजात् । [8] 1 "कविना" शुक्रेण "शुक्रो मघाभवः काव्य उशना । प्द्प्र्व्तेन्। 12 "केतनैः" ध्वजैः । भार्गवः कविः" इति हैमः [ अभि. चिं. kAM0 2 zlo0 33] [12] 13 "गगनाध्यवाजिनाम्" आकाशमार्गाश्वानाम् । 2 "विधिना" धात्रा "धाता विधाता विधिः" इति हैमः [अभि. 14 "सुरसिन्धोः" व्र्गायाः। 15 "शष्प" शपं तृणम् । चिं. kAM0 2 0 126] / 3 "अस्याः" पुथ्योः । 18716 "सरितां पतिः" समुद्रः । 17 "चान्द्रोपल." 4 "विधिना" vidhaanpuurvkesh| 5 "सुधिया" विदुषा ॥ चन्द्रस्यायं चान्द्र उपल: मणिः, च्न्द्र्म्न्निः। 18 " कैतवाद्" [9] 6 "करुणाऽरुणाऽऽत्मना" करुणा दया तया बालसन्ध्या- व्याजात् ॥ sdRshaa''tmnaa| 7 "महाव्रतश्रिया" अहिंसा-सत्य-अस्तेय-ब्रह्मचर्य [15] 19 "जिनौकसाम्" जिन्म्न्दिरान्नाम्। 20 "नवापरिग्रहस्वरूपलक्ष्म्या ॥ | गाङ्गेयमयान्" नवीनसुवर्णयुक्तान् । [10] 8 "धनदः" कूबेर्ः। 9 "उपेयिवान्" आगतः ॥ [16] 21 "विधित्सया" विधातुमिच्छ्या। 22 "अवशा" [11] 10 "निकेतनैः" गृहैः। 11 "राजताऽद्रिणा" अष्टा- / स्व्त्न्त्रा। Page #108 -------------------------------------------------------------------------- ________________ पद्य 8-26] दिग्विजयमहाकाव्यम् चरितं सरितः सुधाभुजां दुरितादङ्करितं घनास्थिजात् । तदिव व्यपनेतुमाययौ ध्वजवेषा हैरशेखराऽपरा ॥ 17 ॥ कलशैः किल शैवलोपमे गगनाब्धेस्तिमिरे व्यपाकृते । स्फुरितेव सुधामयी प्रभा परितः केतुमिषाद् विषादहृत् ॥ 18 ॥ हिमवच्छिखरैः सुहृत्क्रिया विधे चैत्यगणेन शाश्वती । अत एव सुराऽऽपगाऽप्ययार्दनुनेतुं तमथो ध्वजच्छलात् ॥ 19 ॥ प्रथमं प्रमथेशमाश्रयदृषिकल्पः स तु रुद्ररूपभाक् । / इति सङ्कुचितेव सा लघुर्घजरूपाऽऽहतसद्मसङ्गता ॥ 20 ॥ कविधीरिव सर्वतोमुखी जनतापच्छिदि च्न्द्र्गोलिका। मरुदन्वयिनीश्वरेव या ध्वजराजिन मुदेऽस्तु कस्य सा ॥ 21 ॥ . . [इति ध्वजवर्णनम् ] मणिनिर्मितनमहर्म्यजा द्युतिरन्वास्त मिथोऽत्र सङ्करम् । न पुपोष परं प्रदोषकं रैसंगोष्ठी जनसङ्कले कुले । / 22 ॥ अहरन नवचन्द्रशालिकाद्युतयो दर्शतमिस्रकालिकाः । न विवेद विभेदमालिका रमणे पक्षयुगेऽपि बालिका ॥ 23 ॥ दयिता दैयिताङ्कगा क्षणान्मणिभित्तिप्रतिविम्बितेक्षणात् । सहसापि सकोपलक्षणा नं जहा~ मैथुनमम्बुजेक्षणा ॥ 24 ॥ मणिकुहिमरङ्गसङ्गमे शतधा स्वस्य धवस्य बिम्बितैः। भयविस्मयसाहसान्विता वनिता खाऽऽलिजनेन हस्यते ॥ 25 ॥ नैवनीलमणीरुचां चयनिचिता यत्र तैमीव shaashvtii। धृतमानतया निशात्ययेऽपि च भीतिर्न वधूषु भास्वती ॥ 26 ॥ [17] 1 "धनास्थिजात्" घनानि यान्यस्थीनि तेभ्यः [22] 3 "प्रदोषकम्" सन्ध्यासमयम्, "प्रदोपो रजनीसंजातात् । मुखम्" इत्यमरः [अमर0 kAM0 1 zlo0 113] परस्परजाति[21] 2 "जनतापच्छिदि" जनानां तापो जनताया आपद् । सार्यदोपं वा। वा तं छिनत्तीति जनतापच्छित् तस्मिन् ॥ [24] "न जहौ मैथुनम्" धावाऽद् मैथुनात्यागः । [17] 1 "सुधाभुजाम्" देवानाम् । 2 "व्यपनेतुम्" | कीयतेऽसौ sngkrstm। 15 "रसगोष्ठी' र्स्वानी। दुरीक्र्तुम्। 3 "हरशेखरा" शिवमस्तका ॥ 1231 16 "दर्शतमिस्रकालिकाः" अमावास्यान्धकारवच्छया. [18] 4 "शैवलोपमे" शेवालसदृशे "शेवालं शैवलं शेपालम्" मिका, "अमाऽमावस्यमावस्या दर्शः सूर्येन्दुसङ्गमः" इति हैमः इति हैमः [ अभि. चिं. kAM0 4 zlo0 233] / 5 "व्यपाकृते" [अभि. चिं. kAM0 2 zlo0 64] / 17 "आलिका" सखी ॥ दुरीकृते। 6 "विषादहृत्" ग्लानिनाशिका ॥ [24] 18 "दयिताङ्कगा" प्रिय्क्रोद्द्ग्ता। 19 "अम्बुजेक्षणा" [1917 "अनुनेतुम्" प्रसादितुम् । 8 "तम्" चैत्यगणम् । कमललोचना ॥ [20] 9 "प्रमथेशम्" शिवम् , "प्रमथाः पार्षदा गणाः" इति [25] 20 "मणिकुटिम0"मणिभिः कुट्टिमं गृहस्य बद्धा भूमिः । हैमः [अभि. चि. कां. 2 श्लो. 115] / 10 "रुद्ररूपभाक्' | 21 "धवस्य" नाथस्य । 22 "खालिजनेन" खकीयसखीजनेन ॥ shivsvruupii| 11 "आहतसद्मसाता" जिन्म्न्दिर्युक्ता॥ [26] 23 "नवनीलमणिरुचां चयैः" नवीनेन्द्रनीलदीप्तीनां [21] 12 "चन्द्रगोलिका' चन्द्रभित्तिका; "मुसली गोधिका समूहैः, "नीलमणिस्विन्द्रनीलः" इत्यमरः [अभि. चिं. कां. गोलिके गृहात्" इति हैमः [ अभि. चिं. kAM0 4 zlo0 363] / 4 zlo0 131] / 24 "तमी" रात्रिः। 25 "निशात्यये" [22] 13 0"हर्यजा" प्रासाद्जाता। 14 "सङ्करम्" समुह्य । रात्रिविरामे ॥ Page #109 -------------------------------------------------------------------------- ________________ 5 10 70 15 20 महोपाध्यायमेघ विजयगणिकृतं प्रतिबिम्ब यथास्थलस्थितैस्तदलङ्कार मणीगणैर्वधूः । अनलङ्कृतमङ्गमात्मनो बुबुधे न स्मरविस्मयाऽऽकुला ॥ 27 ॥ प्रतिवेश्म महोत्सवादहर्निश माहूत सगोत्र भुक्तिषु । सुहितो ह्येवनीवनीपकः पुरि यस्यामेवनीपति स्वतः ॥ 28 ॥ नवहर्म्यशिरस्सु काञ्चनैः कुसुमैर्नीलमणीदलस्थितैः । सुमनोभिरसौ हि वीरुधां हरिभिर्निखगृहे समाबभौ ॥ 29 ॥ सुदती तुदती नृणां मनः कैमनव्यासभृतां जलाशये । मुखमम्बुरुहां वनान्तरे नृपरूपं दधती मुदेऽभवत् ॥ 30 ॥ समवापि नवाऽपि वापिका चतुरैः कैरिह न स्मराऽऽतुरैः । सुदृशां जलमज्जने श्रिता कमलास्स्भां वदनैरर्तिवाम् ॥ 31 ॥ [ इति नगरभवन-वन - वापी - सरोवर्णनम् ] अथ तत्र पुरे सुरेशितुर्महनीयः किरणैरैहर्मणिः । उदियाय जयाय तीर्थकृत् प्रभुपार्श्वः प्रतिमाखरूपतः ॥ 32 ॥ विषयैर्विषयीकृते शुभैर्विषये निर्विषयीकृताशुभे । सुकृताभ्युदयाय भूस्पृशामुदियाय प्रतिमाऽश्वसेनभूः ॥ 33 ॥ जनता बहुधेष्टपूरणात् स हि शङ्केश्वर एव शाश्वतः । कुरुते गुरुतेजसाऽऽत्मनां बहुशं खेश्वरदेव भाखतः ॥ 34 ॥ भरतार्द्धपतिः पुरा हरिः पुरि शङ्खेश्वरनाश्यतिष्ठिपत् । ककुभां विजये जिनेश्वरं खरसात् पार्श्वमतीव भाखरम् ॥ 35 ॥ अभिधानविधिस्ततोऽर्हतः स्मरणीयोऽस्य पुरा पुरानुगः । अथ तीर्थमिहापि पप्रथे प्रतिविम्बेऽतिशयप्रभावतः ॥ 36 ॥ [ 28 ]1 " सुहितः " तृप्तः, "तृप्ते त्वाघातसुहिताऽऽशिताः " | अवनीप इवाऽऽचरतीत्यवनीपति किप् ॥ इति हैमः [ अभि0 ciM0 kAM0 3 zlo0 90 ] / 2 "अवनीवनीपकः " पृथिव्या मार्गणः "याचकस्तु वनीपकः" इति हैमः [ अभि0 ciM0 kAM0 3 zlo0 51 ] / 3 "अवनीपति" अत्र "स्वस्थादिभिर्भ्रमात् कार्यप्रवृत्तिः परिकल्पते" इति काव्यकल्पलतावृत्तौ" [pra0 4 sta0 5 ] उक्तवात् नीलमणिषु भ्रमेण रात्रिं परिकल्प्य स्त्रियः वीतभया दृश्यन्ते । [29] 1 "नवहर्म्यशिरस्सु" नवीनप्रासादशिखरेषु । 2 "काञ्चनकुसुमैः " सुवर्णपुष्पैः । 3 "सुमनोभिः " पुष्पैः । 4 "वीरु धाम्" वल्लीनाम् । 5 "हरिभिः" पीतैः; सारस्यमत्र व्यङ्ग्यम् 6 " निखगृहे " सुवर्णपुष्पाभावेऽपि । / [30]7 " तुदती" पीडयती । 8 " कमन त्र्यासभृताम् " मदनप्रपञ्चधृतानाम् ॥ [ अष्टमः सर्गः [ पाठान्तरम् ] [30] 4 "अम्बुरुहाम्" कमलानाम् । 5 " नृपरूपं दधती" राजवद् - मुखं प्रकाशयन्ती ॥ [31] 9 "स्मराऽऽतुरैः " कामपीडितैः । 10 " अनार्तवाम् " अपीडिताम् ॥ [32] 11 " महनीयः " तेजखी । 12 " अहर्मणिः " सूर्यः । [33] 13 "विषयीकृते" गोचरीकृते, "विषयोऽत्र यो ज्ञातस्तत्र गोचरदेशयोः शब्दादौ जनपदे च" इति हैमः [ ane0 saM0 kAM0 zro0 ] / 14 " भूस्पृशाम् " मानवानाम् । 15 "अश्वसेनभूः" पार्श्वनाथः ॥ For Private Personal Use Only [35] 16 "हरिः " कृष्णः । 17 " ककुभाम्" दिशाम् ॥ [36] 18 "पुरानुगः" पूर्वानुगतः । 19 " पप्रथे " वितस्तार ॥ Page #110 -------------------------------------------------------------------------- ________________ दिग्विजय महाकाव्यम् भगवान् samudetya'harpatirviSayAMstadviSayAn प्रकाशयन् । कचिदम्बुधरोपरोधने मधुरा वा विधुराऽऽतपक्रिया ॥ 37 ॥ नयभावनयाऽनया भवेद् विभवस्तीर्थपमूर्त्तितेजसः । भुवनेष्वपि तारतम्य vA~stanu भाजां ननु दैवसङ्गतेः ॥ 38 ॥ सुरसंनिधिरत्र सन् निधिर्महसामीहितपूरणं नृणाम् । त्रिजगज्जनपूजनं वपुः कमला कोमलतापि तादृशी ॥ 39 ॥ विदितं तदितोऽदितेदिते स्तन यैस्स द्विनयैर्निषेवितम् । वरतीर्थमनन्तशदं भुवि शङ्केश्वरपार्श्वशर्मणा ॥ 40 ॥ अभिधामभिधारणं श्रियां शिवपु हृदि भावयन्निव । जननप्रणयादशिश्रियन्नगरीं तामुचितां जगद्गुरुः ॥ 41 ॥ [ इति श्रीभगवत्प्रतिमावर्णनम् ] चलनद्वितयी भृशं बभौ दृढपद्मासननिश्चितप्रभोः । कमलोदयनित्यबोधनं निदिशन्तीव निजोपजीविनाम् ॥ 42 ॥ गतिहेतुपदद्वयोन्मुखीभवनेऽवादि किमत्र लक्षणैः । भगवद्भजनेन चक्रिताद्युपलब्धिर्नियतोच्चगामिता ॥ 43 ॥ चरणारुणिमानणुश्रिया नववैराग्यजितः सिसेविषुः । मुमुचें तिलं कदापि नो ननु रागः पराग सच्छिदे ॥ 44 ॥ पुरतो मरुतां स्मिताननाः प्रभुसौभाग्यदिदृक्षया स्थिराः । अयमंहितलेऽनुबिम्बितः खलु तासामनुरागनिर्भरः ॥ 45 ॥ अथ एव विधीयते द्विधा भवरागः प्रभुणा तथाप्यहो । उदयश्चरणेऽनुरागतः सुदृशामित्यवदत् तलं किमु ॥ 43 ॥ भगवच्चरणद्वये ध्रुवं नवनालीकरुचिर्व्यजृम्भत । अत एव परागभागजा परमा रागदशा प्रसारिणी ॥ 47 ॥ प्रभुणा जयता मैनोभुवं यदुपासङ्गयुगं बलाहृतम् । तदिदं पदसम्पदा बभौ स्फुटपञ्चाङ्गुलिमर्गणाङ्कितम् ॥ 48 ॥ पद्य 27-48 ] [42] 1 "लक्षणैः" चक्रादिभिः " / [ 45 ] 2 " भवरागः " भवस्य संसारस्येश्वरस्य वा रागः । [ 48 ] 3 "उपासङ्गयुगम्" उपासङ्गं शराश्रयः - तूणीर [37]1 "अहर्पतिः" सूर्यः । 3 " तद्विषयान् " तत्पदार्थान् ॥ [38] 1 " नयभावनया" नैगमादि सप्तनयभावनया । [40] "अदितेः" पुनर्वसु नक्षत्राधिष्ठातृदेवस्य । 6 " दितेः" दैत्यमातुः । " " विषयान् " देशान् । [41]7 "शिवपुर्या: " आधुनिक सिरोही नगर्थ्याः । 8 "जगद्गुरुः " श्रीविजयप्रभसूरिः ॥ [41] "चलन द्वितयी" क्रमद्वयी । 10 ""bodhanam " For Private 71 yugalam | "तूगो निपङ्गस्तूणीर उपासङ्गः शराश्रयः" इति हैमः [ अभि0 ciM0 kAM0 3 zlo0 445 ] विकासम् । 11 " निजोपजीविनाम्" खसेवकानाम् ॥ [ 42 ] 12 " चक्रिताद्युपलब्धिः" चक्रवर्तित्वादिप्राप्तिः । [43] 18 "अनणुश्रिया " महालक्ष्म्या । 14 " सिसेविषुः " सेवितुमिच्छुः । 15 " खपरागसच्छिदे" खपरपापनाशाय ॥ [44] 16 " मरुताम्" देवानाम् । 17 "स्मिताननाः " हसितवदनाः स्त्रियो देव्य इत्यर्थः । 18 " तासाम्" देवीनाम् । [48] 19 "मनोभुवम्" कामदेवम् । 20" मार्गणाङ्कितम्" बाणैश्विहितम् ॥ Personal Use Only 5 10 15 20 25 Page #111 -------------------------------------------------------------------------- ________________ [अष्टमः सर्गः 5 ___ 10 महोपाध्यायमेघविजयगणिकृतं करपद्मयुगोपसम्पदा चरणाब्जे वदतः किमुन्मुखे । निवसन्ति चतुर्विधा अपि चतुराशाब्धिभुवोऽत्र नित्यशः ॥ 49 ॥ नखरैः खररश्मयो जिता जैडजातिप्रभया कैलाभृत्ः। चरणद्वितयेन चक्रिणा हरिणेव स्फुटमाहतं तमः ॥ 50 ॥ विनतेन्द्रसुवर्णमौलिजद्युतिलक्षेशपदाम्बुजन्मना । नलिनं तुलयेन्न तत्र तद्विधिनाऽऽधीयत किं वराटकः ॥ 51 ॥ [इति चरणकमलवर्णनम् ] भुजयोर्विजयोर्जितश्रिया विभुमूर्तिः shushubhe'shubhaarinnii| मरुतां सरितः प्रवाहयोरिव युक्तिः करपद्मशालिनी ॥ 52 ॥ हृदि दुग्धमहोदधिर्विभोर्धवलध्यान विधेर्विमृत्व्र्ः। भुजमध्यमपाणियोजनैरिव वेलालहरीमरीरमत् ॥ 53 ॥ अभिषेकविधौ धुंसद्मनां पयसां पूर iveshvraanggtH। स्थिरतां समुपेत्य दिद्युते विपुलोत्सङ्गसरःस्वरूपतः ॥ 54 ॥ वदनेन कलाभृता विभोर्जनतापापहरी द्विधाऽप्यसौ । किमु तानि विशिष्य कौमुदी सहसाऽङ्के कुमुदावयोधनी ॥ 55 ॥ गलकन्दलमालिकामिषादवतीर्णा त्रिदशाऽऽपगा नंगात् । विपुलस्थलमङ्कशोभया समवाप्य प्रससार सारसात् ॥ 56 ॥ इह दुग्धपयोनिधिः स्वयं भजते नैव कदापि विक्रियाम् । भुनिभर्तुरिवाङ्कवर्मणा भजनायाः फलमेतदुज्वलम् ॥ 57 ॥ समवेक्ष्य मुनीन्दुमानसं धवलध्यानजलेन पूरितम् । / किमियाय सरोऽपि मानसं तदिहाङ्कोपधिनेव सौहृदात् ॥ 58 ॥ 15 20 [5] 1 "वराटकः" पद्मबीजकोशः कपर्दको वा, वराटकः । श्लो. 32] "पद्मबीजकोशे रजौ कपर्दके" इति हैमः [ane0 saM0 4 [49] 1 "चतुराशाब्धिभुवः" चतुर्दिगसागरभूमयः । नारमत् , 'रमिं क्रीडायाऽमिति धातोर्यल्लुब्यद्यतन्या रूपम् ॥ 15012 "नखरैः" नखैः । 3 "जडजाति प्रभया" [54] 12 "धुसद्मनाम्" देवानाम्। 13 "vipulotsnggsrHkmlaatishaayilkssmyaa| 4 "कलाभृतः" च्न्द्राः। 5 "हरिणा" स्वरूपतः" विस्तृतकोडसरोरूपी, "पूर्वभाग उपस्थोऽः क्रोड उत्सा इन्द्रेन्न्। 6 "तमः" पापं राहुश्च ॥ | इत्यपि" इति हैमः [ अभि. चिं. कां. 3 zlo0 266] ॥ [5217 "मरुतां सरितः" वर्गङ्गायाः । 8 "युक्तिः" [56] 14 "त्रिदशाऽऽपगा" स्व्र्घा। 15 'नगात्" योजनम् , "युक्तियाऽये योजने च" इति हैमः [ane0 saM0 kA0 पर्वतात् ॥ 2 zlo0 193] [57] 16 "मुनिभर्तुः" तीर्थ्कृत्ः। 17 "अवर्मणा" [53] 9 "धवलध्यान विधेः" shukldhyaanvidheH| 10 "विसत्वरः" उत्साशरीरेण ॥ प्रसारी । "विसृवरः विसृमरः प्रसारी च विसारिणि" इत्यमरः [58] 18 "इयाय" ज्गाम्। 19 "सरोऽपि मानसम्" [अमर0 कां. 3 zlo0 1043] 11 "अरीरमत्" अतिशये- हिमालयस्थमानससरोवरमपि चित्तं सरोरूपमपि वा । Page #112 -------------------------------------------------------------------------- ________________ पद्य 49-68] दिग्विजयमहाकाव्यम् कमलाऽभ्युदिता न नीरधेर्न पुनः pngkjmetdaashryH| इयमङ्कपयोधिजा विभोर्बुवमास्तेऽह्रिकराम्बुजन्मसु ॥ 59 ॥ तरसा तेरणाय जन्मिनां भवसिन्धोः किमिवाङ्करूपभृत् । विभुना वहनं पटूकृतं तदमुष्मिन् खलु कोटिपात्रता ॥ 60 ॥ [इति भगवत्प्रतिमाया मध्यभागवर्णनम् ] अरुचद् मरुदर्चितं विभोः प्रतिमाने विपुलं भुजान्तरम् । भुवनाद्भुतविलश्रिया रमणायेव कृतं जगत्कृता ॥ 61 ॥ ममृणैघुमणानुलेपनर्निदधे दीप्तिर्ह्र्मुखोचिता। नैवकेवलभानुमालिनोऽभ्युदयस्थानतयेव वक्षसा ॥ 62 ॥ हृदयं हृदयङ्गमं नृणां सदयं धीररुचेर्द्विधाऽऽश्रयम् । परिभावयतीव पीवरप्रभुभत्तया हि महोन्नतिं श्रियाः ॥ 63 ॥ नवरश्मिकलापशालिनी द्विविधा काऽपि विभा विभाव्सोः। विजयेन जगत्त्रयी भुवां हृदि शम्भोमुंदमुन्निनीषति ॥ 64 ॥ परिधापनिकानिकाचितैर्विलसत्काञ्चनरत्नभूषणैः । हृदये प्रतिबिम्बितैर्विभोर्भुवि विश्वम्भरतैव दिद्युते ॥ 65 ॥ कमला जडजाऽऽश्रयेत् पदः किल कोलीनमपाचिकीर्षति । बहुधैर्यविबोधशालिनि हृदि देवस्य प्दार्थ्स्न्ग्क्र्मैः॥66॥ र्मितसौमनसम्रजां मिषाद् हृदये सौमनसं जगत्त्रये । प्रकटीभवति स्म विस्मयान्मुनिराजोऽङ्गभृतां हितैषिणः ॥ 67 ॥ [इति वक्षःस्थलवर्णनम् । ] जिनकण्ठतटी पटीयसी महसा निर्म्ल्वृत्त्रूप्त्ः। वदतीव तथाप्ररूपणा ध्वनिसन्धानपदत्वमात्मना । / 68 ॥ [6.1 "कोटिपात्रता" के निपात्तः (1) कोटिपात्रं पक्षे [652"परिधापनिका" जिनमूतः संनिहिता वनाऽऽकोटिगुणपात्रत्वम् । ! भ्र्न्न्पूजा। TO 1 "कमला" लक्ष्मीः । 2 "नीरधेः" समुद्रात् इति हैमः [ अभि. चिं. कां. 3 zlo0 308] / 13 "अहर्मुखो "लक्ष्मीः समुद्रादुत्पन्नेति पुराण कथा प्र्सिद्धाऽस्ति"| 3 "अङ्कपयो- चिता" प्रभातयोग्या, "प्रभातं स्यादहर्मुखम्" इति हैमः [अभि. धिजा" क्रोडरूपसमुद्राजाता ॥ चिं. कां. 2 श्लो. 52] / 14 "नवकेवलभानुमालिनः" नवीन[60] 4 "तरसा" शीघ्रम् । 5 "तरणाय" तरीतुम् । / केवलज्ञानरूपसूर्यस्य ॥ 6 "वहनम्" पोतः, "बोहित्थं वहनं पोतः" इति हैमः [ अभि. [64] 15 "विभा" प्रभा कान्तिरित्य्र्थ्ः। 16 विभावसोः चिं. कां. 3 zlo0 540] / 7 "पटूकृतम्" अपटुः पटुः सूर्यस्य । 17 "शम्भोः " प्रभोः । कृतमिति गतिशीघ्रलं कृतम् ॥ [61] 8 "मरुदर्चितम्" देवपूजितम् । 9 "केवलश्रिया" [66] 18 "कोलीनम्" जनप्रवादम् , "जनप्रवादः कोलीनं केव्ल्ज्ञ्यान्रूप्ल्म्या। 10 "जगत्कृता" ब्रह्मणा ॥ विगानं वचनीयता" इति हैमः [अभि. चिं. कां. 2 श्लो. 1621 11 "मसूणः" स्निग्धः, "स्निग्धे मसूणचिकणे" इति । 184] / 19 "अपाचिकीर्षति" अपाकतुमिच्छतीति-दरीकरोहैमः [ अभि. चिं. कां. 3 श्लो. 77 ] 12 "घुसृणानुलेपनैः" तीत्यर्थः ॥ लोहितचन्दनविलेपनैः "काश्मीरजन्म घुसणं वर्ण लोहितचन्दनम् [67] 20 "स्मितसौमनसस्रजाम्" हास्यरूपकुसुममालानाम् । दि. म. 10 Page #113 -------------------------------------------------------------------------- ________________ 10 महोपाध्यायमेघविजयगणिकृतं [अष्टमः सर्गः त्रिपदी त्रिजगद्विशुद्धये त्रिपथेव प्रससाद साऽऽदरा । इत एव जगत्पतिरिति स्फुटरेखात्रितयाङ्कवान् ग्ल्ः॥ 69 ॥ रमते सततं गलस्थले विनिधायेव निजं भुजद्वयम् । विभुना वरशुक्लधारणा वनिता सौमनसस्रजश्छलात् ॥ 70 ॥ गलकन्दलशोभयेशितुर्विजितः कम्बुरनम्बुमेघवत् । ध्वनिमातनुते विशीर्णहृत् प्रतिवेश्म भ्रमभिक्षुहस्तगः ॥ 71 ॥ खरसात् स्वरसार्थमाधुरी त्रिविधाऽऽस्थायमिदं गलस्थलम् । जनरञ्जनहेतुरीशितुर्विधिनैतत् निरुदीक्ष्य रेखितम् ॥ 72 ॥ यदि वाऽत्र समुद्भवदध्वनेर्मननं संवरणं तथा रुचिः। त्रयमभ्युदयाय जायते गलरेखात्रयमित्यवीवदत् ॥ 73 ॥ भगवन्मुखचन्द्रमण्डलादिव सुस्राव सुधा त्रिधा रयात् । तत एव गले त्रिरेखिका त्रिदशैः लिग्धतया निपीयते ॥ 74 ॥ धृतरेखतया त्रिधोपमात्रितयं कण्ठतटी जिगाय सा। महसा (1) कृतितः (2) स्वरोदया (3) च्छशिनं (1) कम्बुवरं (2) सुधारसम् (3) ॥ 7 ॥ जडधीष्टतनद्धवः स्वयं भ्धाऽऽव्र्त्विव्र्तितान्त्र्ः। कथमेत्युपमां हि वारिजः शुभकण्ठस्य स्म्ग्र्वेदिन्ः॥ 76 ॥ वदनं विधुरेखसोदरः कमलाभोगधरः करः प्र्भोः॥ किमितीव विमृश्य वारिजो विरराजेव गलस्थलच्छलात् ॥ 77 ॥ जलधिर्ध्वनिनावधीरितः शशभृदु भृत्य ivaa''nnshriyaa| इति नाथगलस्य लीलया वरकम्बोर्विजये सहायता ॥ 78 ॥ . मणिभर्तुरतः पुरोद्भवन् ध्वनिरेव प्रसृतः सुराध्वनि । जलधेर्विजयी तदङ्गभूरिह शङ्खस्तुलयेद् गलेन किम् ॥ 79 ॥ [इति गलस्थलवर्णनम् । ] भगवद्वदनेन्दुमण्डलं सततं praaptmhodyshriyaa| अपनीय कलङ्कसङ्करं सुदृशामभ्युदयश्रियेऽद्भुतम् ॥ 80 ॥ 15 20 [70] 1 "वरशुक्लधारणा" shresstthshukldhyaanruciH| [7] 3 "कमलाऽऽभोगधरः" कमलानामाभोगो [76] 2 "जडधी" जलधिः सिन्धुः "रलयोरैक्यम्" विस्तारस्तं धरत इति, पक्षे श्रीभोगधरः ॥ इति सूत्रात् , पक्षे जडधी मन्दः । / [79] 4 "तदङ्गभूः" समुद्रपुत्रः । . [69] 1 "त्रिपदी" उत्पाद-व्यय-ध्रौव्यात्मिका प्द्त्र्यी। / ध्वनेरुद्मात् सुधारसममृतरसं जिगाय । [71] 2 "कम्वुः" शङ्कः "कम्बुंस्तु वारिजः त्रिरेखः [78] 8 "अवधीरितः" तिर्स्कृत्ः। 9 "शशभृद्" च्न्द्र्ः। षोडशावर्त्तः शङ्खः" इति हैमः [अभि. चिं. कां. 4 श्लो. [80] 10 भगवतो मुखमिन्दुमण्डलेनोपमीयते तेनोदयश्रीरूपो 270-71] 13 "प्रतिवेश्म" प्रतिगृहम् । 4 "भ्रमभिक्षुहस्तगः" | धर्मः, मुखं चोपमावाचकत्वमतो धर्मोपमावाचकयोः पूर्णवमुपमायाः चलनखभावस्य याचकसाधोः 'बावा' इति भाषाप्रसिद्धस्य क्र्ग्त्ः। प्रदर्शितमस्ति, यथा काव्यालङ्कारवृत्तावरिसिंहः [75] 5 "महसा" तेजसा शशिनं चन्द्रं जिगाय । "धर्मोपमावाचकयोश्चोक्तौ पूर्णा मता यथा । 6 "कृतितः" कार्यात् कम्बुवरं श्रेष्टशङ्ख जिगाय्। 7 "स्वरोदयात्" शशीवाऽऽस्यं मुदं दत्ते......... [प्र. 3, sta0 5 zlo0 2]" Page #114 -------------------------------------------------------------------------- ________________ पद्य 69-92] दिग्विजयमहाकाव्यम् वंदनेन्दुविभाभरैर्जितं कमलं लजितवनिमन्जनम् । प्रविधाय जलाऽऽशये भ्रमद्भमराऽऽरावमिषेण रोदिति ॥ 81 ॥ परितः शतपत्रयोगजा कमलानां कमला प्रसर्पति । न पुनः स्वत इत्यतः कथमुपमा तेषु विभोमुखश्रिया ॥ 82 ॥ मुखशीतरुचेः प्रकाशतः शतपत्रं त्रपयेव संदधत् । भ्रमरोपधिनाऽसिताम्बरं वशिरो धूनयति प्रकम्पनैः ॥ 83 ॥ मधुपैः परिपीतमन्वहं नलिनं पङ्कभरात् कलङ्कितम् । भगवद्वदनोपमाधियं न जडोऽप्यत्र मनाग व्यवस्यति ॥ 84 ॥ वदनं सदनं विदां प्रभोः स्मरणीयं सततं वित्ताण्व्रैः। कमलेन मलेन विप्लुते जडजातेन किमैति तुल्यताम् ॥ 85 ॥ भगवन्मुखसौरभश्रियाः किमु चौरं सरसीरुहं विधिः। भ्रमराय सशृङ्खलस्खलचलनं न्यक्षिपदम्बुनिर्भरे ॥ 86 ॥ अपि भागवताऽऽस्यदास्यतः कमले बोधकला सुवृत्त्ता। प्रतिभाति ससौरभा न चेन्जडजातेऽस्ति कुतः प्रबुद्धता ॥ 87 ॥ श्रुतिपाटवमस्य शाश्वतं विपुला nirmldrshnsthitiH| भगवद्वदनस्य भावतो जडजातेर्विजयेन चाद्भतम् ॥ 88 ॥ कमलावसतेः पयोरुहं वहतामीशमुखोपमास्मयम् । परमार्थविचिन्तने तनोत्युदबिन्दुच्छलतोऽश्रुमोचनम् ॥ 89 ॥ कमलं सलिलाऽऽतपक्रियातपसा प्राप्य विभोर्मुखोपमाम् । पतनस्य भियेव न स्पृशत्युत दोषाकररोचिरन्तरम् ॥ 9 ॥ जगतीतलभासनाद् दृशोः सुखदानात् परितापनाशनात् । भगवद्वदनश्रियं श्रयेत् कथमप्येष विधुन चेत् क्षयी ॥ 91 ॥ रुचिरोलिकसन्नियोजने दधदत्युच्चमहवितां विभोः। अतुलं वदनं तुलाभृता सदृशं स्याद् विधुनाऽधुना कथम् ॥ 92 ॥ [3] 1 "प्रकम्पनैः" वातैर्भयकम्पैर्वा । मीप्यात् , अलिको vRshcikraashiH। [12] 2 अलिकसनियोजने" अलिकभावं तत्सा [81] 1 अत्र वदनेन्दुना पराभूतं कमलं लज्जया जलाशये मुखसौरभस्य चौरं कमलं जले सशृङ्खलं निगृह्णाति । निमज्जति; अर्थादिन्दुदर्शनेन विकखरं कमलाऽऽकुञ्चति तत्स्थितश्च [90] 5 अत्र "तपसा सत्पदावाप्तिः" [प्र. 4 स्त. 5 भ्रमर आकन्दं करोति । अत्र लज्जाऽऽकन्दादिभावाः यथोचिताः zlo0 149] इति काव्यकल्पलतोक्तेः यत्कमलेनाऽऽकण्ठजले काव्यकल्पलताकृते: कथनानुसारेण योजिताः । यथा जलाऽऽहारेण तपस्तप्तं तेन प्रभुमुखसमानता लब्धेत्याशयः । "ljaakoptponaashsevaa''kndaa''sykRssnntaaH| | 6 "दोषाकररोचिः" चन्द्रकिरणम् । रागात् पाण्डुरता शस्त्रीविषझम्पादियोजने ॥ 146 ॥ [प्र.4 sta0 5]" [91] 7 अत्र "तदाऽप्तौ दुष्कृतं विघ्नः" इति कल्पलता[85] 2 "सदनं विदाम्" विदुषां गृहम् । 8 "विदांवरैः" वृत्त्युक्तेः [प्र. 4 sta0 5 zlo0 150] यदि चन्द्रमा क्षयशीलो shresstthpnndditH| न स्यात् तदा भगवद्वदनस्य साम्यं स्यात् , तेजसो ज्ञानाद्वा चन्द्र18614 अत्र "समानवस्तुनः शोभाचौर्यान्नाशोऽथ निग्रहः" वदनयोर्वक्षेऽनुक्रमात् जगत्प्रकाशनात् , सुखरूपप्रकाशादुपदेशाद् इति काव्यकल्पलतावृत्तौ [प्र. 4 स्त* 5] उक्तवात् , ब्रह्मा । वा, सुधावर्षाद् दुःखनाशाद् वा, लभेत । Page #115 -------------------------------------------------------------------------- ________________ महोपाध्यायमेघविजयगणिकृतं [अष्टमः सर्ग: 10 विदुषामुपमा सुदुर्लभा प्रभुवक्त्रस्य सदा म्ह्खिन्ः। तदनन्यगतेर्विमर्शने ननु दिगमात्रमयं सुधाक्र्ः॥93 ॥ अमृतद्युतिरहंदीशितुर्मुखसाम्यं समवाप्य किश्चन । न जडोद्भवमध्यसङ्गतिं मधुपापीततयेव सेवते ॥ 94 ॥ शशिनः शिरसि न्यधात् कलां गिरिशस्तं सकलं हरिईशि । विभवानुभवोऽयमर्हतः सुलभोऽस्याऽऽस्यवरस्य daasytH॥15॥ naline मलिनालिनो न चेन्न सुधाधान्नि क्ल्न्ग्क्स्न्ग्क्र्ः। सततप्रतिबुद्धवुद्धराणमुखसाम्यस्य कथा तथाऽपि न ॥ 96 ॥ कमले क्रमपानविच्युतिः शशिनि स्यात् सकला क्लाक्स्स्तिः। भगवद्वदनेन साम्यताकरणादेष विधेरयं विधिः॥ 97 ॥ उपमानमदर्शि भूचरैः कमलं शीतरुचिश्च खेच्रैः। प्रतिवादधिया न तात्त्विकी भगवद्वक्त्रकलाऽनयोर्मनाक् ॥ 18 ॥ सकलांशुकधारणं विधोरधनस्येव न पर्वणः परम् । जलजस्य विबोधनं दिने मुखसादृश्यनयोऽनयोऽनयोः ॥ 99 ॥ भगवद्वदनोपमाविधेरधिकारो द्वितये विवर्त्तते । निशि चन्द्रमसि प्रभाकरेऽभ्युदिते तत्क्षणतः सरोरुहे ॥ 10 ॥ विभुतो हि सदैवदैवतो भवति न्यूनतमेऽधिकारिता । अत एव मुखोपमापदं हिमगुर्वा जलजं न सर्वथा ॥ 101 ॥ विजितं प्रभयेन्दुमण्डलं कमलं सौरभपूरसंभवात् । भगवद्वदनं ततोऽभवद् भुवने निस्तुलवस्तुपुष्कलम् ॥ 102 ॥ यदि सौम्यरुचिर्दिवाकरेऽप्यथवा राजनि निस्स्क्ल्न्ग्क्ता। जलजन्मनि भासुराती रमतां तत्र शुभाऽऽननोपमा ॥ 103 ॥ बहुलक्षणभाखरं प्रभोर्मुखमीहर ननु राजमण्डलम् । अभिनन्दितराजदर्शनं प्रतिबोधेन न चेद् दृगमम्बुजम् ॥ 104 ॥ सकलैः स्वगुणैर्मुखोपमाऽद्भुतभावे यदि दृश्यते क्वचित् । विबुधा न मुधा निशाकरे जलजेवाभिनिवेशयन्ति ताम् ॥ 105 ॥ [इति भगवद्वदनवर्णनम् । / 20 25 [10] 1 "बहुलक्षणभास्वरम्" भूरिलक्षणैर्दीप्तम् ; दर्शनं यस्य मुखमीशं न कमलम्; अभिनन्दितश्चासौ राजा बहुलस्य कृष्णपक्षस्य क्षणोऽवसरस्तत्र नदीप्रम् । 2 "अभिन- चोदितेन्दुस्तस्य दर्शनं यस्य । 3 "प्रतिबोधेन" प्रबोधेनोन्दितराजदर्शनम्" अभिनन्दिताः प्रमोदिता राजानो येनेदृशं पदेशकरणेन प्रकाशेन वा। [93] 1 "विद्वद्भिः" प्रभुमुखं चन्द्रेणोपमितं तत्त्वन्यथो- [96] 3 कमले भ्रमराश्चन्न स्युः, चन्द्रमसि कलङ्कश्चेन्ज न स्यात् पायवाद् दिशा सूचनमात्रमिति भावः । / तदा प्रतिबोधितस्य बुद्धभगवतो झटिति मुखसादृश्यस्य संकथाऽपि [94] 2 "अमृतद्युतिः" चन्द्रः । अत्र "श्रेयस्तदाप्तौ न स्यादिति भावः । दोषेऽपि" इति काव्यकल्पलतावृत्तौ [प्र. 4 sta0 5 zlo0 151] [100] 4 दिनोद्गते कमलस्य निशि च चन्द्रमस उपमाऽहलं कथनात् चन्द्रः मुखसादृश्यं समवाप्य जडोऽपि भ्रमरैः सेव्य्ते। भगवन्मुखस्य वर्तत इत्याशयः । Page #116 -------------------------------------------------------------------------- ________________ पद्य 93-117] दिग्विजयमहाकाव्यम् नयनद्युतिरीशितुर्जने जनयन्ती बहुशर्मसम्पदम् । विलसदसबोधसत्वरी भवदिन्दीवररूपजित्वरी ॥ 106 ॥ हृदयान्तरतापवारणात् सुदृशां नित्यविकासकारणात् । अमृतद्रवसम्भृते दृशौ सरसीवास्य विरेज्तुर्विभोः॥ 107 ॥ वसुधास्थलवासिदैवतैः किमिवाऽऽनीय दिवः सुधा धृता । इह सा मुनिराजलोचनोज्वलपात्रे अनुभाव्य दीव्यति ॥ 108 ॥ अजरामरतां प्रयान्त्यमी vivudhaastnnynaaNshupaantH| धवलीभवदात्मना मनागपि जाड्येन विना तदद्भुतम् ॥ 109 ॥ अमृताशनतो धुंसद्मनां विविधा वर्णगतिस्तथा म्तिः। नयनांशुसुधापरिप्लवादतिशुक्लैव नृणामिहोभयी ॥ 110 ॥ अचिराद् रुचिरा रुचिद्देशोस्तनुते पङ्कभरापसर्पणम् । सुरसिन्धुरिव प्रसारिणी स्फुरदिन्दीवरराजिशोभया ॥ 111 ॥ धवलाऽधवलाऽरुणत्विषामनुषङ्गाद् bhgvdRshordvyii| विशदीकरणाय देहिनामुदीयायेव सरित्रिवेणिका ॥ 112 ॥ अहरद् वरदीप्तिमीक्षणद्वितयी शुभ्रतया तथा ह्रेः। शितिमानमपि खतारयां चलशोणत्वविधेर्विधेर्युतिम् ॥ 113 ॥ करुणामरुणत् खमानसं भुवनस्योपरि yaamdhiishvrH। अधिपात्रयुगं समुच्चसित्यधुना साऽमललोचनश्रिया ॥ 114 ॥ बहुसौरभलोभविस्फुरद्भमरोचैरुभयी सरोजयोः । उपमां प्रभुचक्षुषोर्दधात्यसितभ्रूयुगलोपधानयोः ॥ 115 ॥ [इति नयनवर्णनम् । ] अलिकं कलिकन्दलच्छिदे भविनां संभवति स्व्भाव्त्ः। समसन्तमसं भुवोऽहरद् ytinaamiishiturudytyuteH|| 116 // स्फुटमातपवारणं श्रियो वरनाशाऽऽयतदण्डमण्डनम् । विपुलप्रभुभाललीलया प्रविरेजे रजसां निवारणम् ॥ 117 ॥ [110] 1 "उभयी" गतिर्मतिश्च ॥ [106] 1 "भवदिन्दीवररूपजिलरी" सतः कमलरूपस्य [116] 7 "अलिकम्" ललाटम् , "भाले godhylikaaliikljynshiilaa| लाटानि" इति हैमः [अभि. चिं. कां. 3 zlo0 237] / 110712 प्रभोरक्षिणी सुधासम्भारेण मनुजानां हृदयं 8 "कलिकन्दलच्छिदे" कलेर्कन्दलं नवाङ्करं छिनत्ति तस्मै निस्तापं नित्यविकस्वरं च सरसीव कुर्वाते। "कन्दलं तु नवाऽङ्करे कलध्वनौ" इति हैमः [अने. सं. कां. [110] 3 "अमृताशनतः" सुधाभोजनात् । 4 "द्युसमनाम्" | 3 श्लो. 667] / 9 "समसन्तमस्तम्" समानरूपेण सततान्धदेवानाम् । कारम् , "समवान्धात् तमसः" इत्यत् [ सिद्धहेम0 7-3-80] / [111] 5 "स्फुरदिन्दीवरराजिशोभया" विकखरकमलपशिदीया ॥ [117] 10 "आतपवारणम्" छत्रम् "छत्रमातपवारणम्" 11216 "सरितत्रिवेणिका" सरितां गङ्गा-यमुना-सर- इति हैमः [ अभि. चिं. कां. 3 श्लो. 381] / 11 "वरवतीनां त्रिवेन्निका। | नाश." वरनाशः vRttinaashH। Page #117 -------------------------------------------------------------------------- ________________ 78 10 महोपाध्यायमेघविजयगणिकृतं [अष्टमः सर्ग: अलिकं फलकं धनुर्धवौ स्मरतः स्ण्ह्र्तेऽसिनाऽमुना। जगतीजनमोहनक्रिया विहिता कार्मणकर्मणेव किम् ॥ 118 ॥ धनुषोऽद्रिभिदोऽन्तरस्थितं नभसः खण्डमखण्डशोभया । अलिकस्य करोत्यनुक्रियां यदि तत् पाटलवादलाऽऽवृतम् ॥ 119 ॥ उदयाचलचूलयाऽऽवृतं यदि बिम्बस्य दलं विव्स्व्त्ः। उदितेन दलेन तुल्यता धियते नाम तदाऽलिकश्रियः ॥ 120 ॥ घुसणारुणरोचिषालिके प्रतिभाति स्म विभातजा विभा। नवकेवलतीव्ररोचिषोऽभ्युदयं निर्दिशतीशितुर्भुवम् ॥ 121 ॥ भविता भुवनकभास्करस्तमसा naashyitaa'ymiishvrH| इति दारदवर्णवर्णजोऽरुणिमाऽलीकपटे पटुर्वभौ ॥ 122 ॥ धनकार्मणकाननं दहन विमलध्यानमहानलः किल । हृदयेऽभ्युदियाय शाश्वतः प्रभुभाले तत एव रक्तिमा ॥ 123 ॥ [इति ललाटपट्टवर्णनम् । ] भुजगाधिपतेः स्वतेजसां प्रसृताः किं नु गणाः फणामिषात् । प्रभुमूर्ध्नि बभुः सदोलता ननु युक्तैव हि भक्तिकारिणः ॥ 124 ॥ भगवानिह सप्तविष्टपीश्वरतालक्षणमेव स्प्त्धा। विपुलाऽऽतपवारणश्रियं निदधे तुङ्गफणागणाऽऽश्रयाम् ॥ 125 ॥ भयसप्तकगन्धसिन्धुरद्रुतवश्यंकरणं फ्न्नाधिया। प्रगुणीकृतवान् निरङ्कुशान्महसाऽयं विभुरङ्कुशानिव । / 126 ॥ जिनपृष्ठत एव जन्मिनामभिदित्सुः स्तवपाठवाग्मिनाम् । शिवशर्मबलात् फणाच्छलात् सहसाऽऽक्रष्टुमिवोद्यता द्युतिः ॥ 127 ॥ 15 20 तेजसा । [122] 1 "दारद." दरदं हिङ्गुलः । [126] 2 "निरङ्कुशान्" निरर्गलान् । 3 "महसा" [1181 1 "फलकम्" आवरणम् "अनं फलकं चर्म किरणेन । "नवकेवलतीबरोचिषा" नवीनकेवलज्ञानस्वरूपखेटकाऽऽवरणस्फुराः" इति हैमः [अभि. चिं. कां. 3 श्लो. सर्यस्य । 44.1 "ललाटस्याष्टमीविधुः फलकं च" [काव्य. प्र. 4 स्त. [123 ] 5 "घनकार्मणकाननम्" निचितकर्मसमृद्दवनम् । 1 श्लो. 2.1 इति ललाटस्यात्र फलकेनोपमानं दत्तम् , तथैवात्रविमलध्यानमहानल:" कध्यानम्ना भ्रवोः धनुषा "भ्रुवोः खड्गधनुष्टिरेखा" [काव्य. प्र. 4 स्त. [125] 7 "सप्तविष्टपीश्वरता." सप्तावनीश्वरत्वम् । 1 zlo0 21] / [126] 8 "भयसप्तकगन्धसिन्धुरद्रुतवश्यंकरणम्" सप्त भया[120] 2 "विवस्वतः" सूर्यस्य । / एव गन्धसिन्धुरा: मदोन्मत्तस्तिनस्तान् द्रुतं शीघ्रं वश्यंकरणमा112113 "धुमृणारुणरोचिषा" लोहितचन्दनरूपसूर्य-धीनकरणम् । Page #118 -------------------------------------------------------------------------- ________________ द्य 118-139] दिग्विजयमहाकाव्यम् अयि ! पल्लवितं सुरदुमं जलधिं वोत्तरलं प्रिस्तुम्ः। अभिधारयते फणान्वितप्रतिबिम्बस्य जिंनस्य यः स्मृतिम् ॥ 128 ॥ भगवद्वदनामृतातेः किरणानामिव चारुमण्डलम् । परितः प्रसरत्फणामिषान्नभसः कार्यपाचिकीर्षति ॥ 129 ॥ ललितोदयमाप्य वेलया विशदध्यानमहोदधौ दधौ । अमृतद्रव एष पिण्डतां सुदृशां मोदयिता फणातनुः ॥ 130 ॥ नवशारदवादलैः समं कृतसौहार्दमिवोदयियासति । स्फुटकैतवतः स्फुटं प्रभोरभिषेकोचितगाङ्गशम्बरम् ॥ 131 ॥ भगवयशसां नु डम्बरं हृदि विद्मः क्षितियोषिदम्बरम् । परिभावयितुं दिगम्बरं समुदीतं विलसत्फणोपधेः ॥ 132 ॥ वरदुग्धपयोनिधेर्लसल्लहरी कीहगिति भ्रमं नृणाम् । अपनेतुमिवोत्थिताऽङ्गजा फटका पटपटुर्विभोर्विभा ॥ 133 ॥ भगवद्वचनामृतं द्रुतं फणिराडुन्नमयन् पिपासति । समुपेत्य सभासु भासुरद्युतिरुत्सृष्टविषोऽनुपृष्ठतः ॥ 134 ॥ "दिविषन्निवहं वहंस्तुलां भगवत्सेवनयोत्फणीभवन् । प्रभया किमधश्चिकीर्षति मणिरोचिःखचितः फैणीशिता ॥ 135 ॥ भगवच्छिरसि स्फटावलेः पटुलालित्यमुपेत्य राज्ते। धवलः खलु तेजसा तनोः स तमस्कायभरो लघूभवन् ॥ 133 ॥ सुभगं भगवन्तमन्तरं जगतः पूरयितुं प्र्भाभ्रैः। भृशमुद्यतमङ्गसङ्गतैर्भजते को न सुरासुराधिप्ः॥ 137 ॥ सुमनोमणिरामणीयकं घुमणेर्वा किरणाङ्गणं वपुः । रुचिरागरुचिः सुरेशितोऽतिशयं नो लभते जिनद्युतेः ॥ 138 ॥ तिल्कान्ग्ग्द्मौलिमौक्तिकाऽऽव्लिक्न्न्त्थाभ्र्न्नादिभूस्स्न्नैः। भगवत्तनुतेजसोऽञ्जसा पुनरुक्तिः क्रियतेऽपदूषणैः ॥ 139 ॥ [136] 1 "तमस्कायभरः" तमस्काय एव भरः स्मूह्ः॥ [138] 2 "सुमनोमणि." चिन्तारनम् । [128 ] 1 "सुर द्वमम्" पारिजातम् । 2 "जिनस्य" पार्श्व- [134] 8 "उत्सृष्टविषः" त्य्क्त्विस्स्ः। नाथस्य । [135]9 "दिविषन्निवहम्" देवसमूहम् । 10 "अधश्चिकी[129 ] 3 "भगवद्वदनामृतद्युतेः" भगवतो मुखचन्द्रमसः । पति" तिरस्करोति । 11 "मणिरोचिःखचितः" मणिदीप्ति. 4 "अपाचिकीर्षति" अपाकर्तुमिच्छतीति दुरीकरोति । | युक्तः । 12 "फणीशिता" भुज्ञ्ग्गाधिप्तिः। [131] 5 "नवशारदवादलैः" नवीनशरदर्तुसम्भवमेघैः । 6 "स्फटकैतवतः" फणाव्याजात् । 7 "शम्बरम्" वारि, [137 ] 13 "अन्तरम्" हृदयम् । "नीरक्षीराम्बु शम्बरम्" इत्यमरः [अमर* kAM0 1 shlo0238]|| [138] 14 "धुमणिः" सूर्य्ः। Page #119 -------------------------------------------------------------------------- ________________ 80 महोपाध्यायमेघविजयगणिकृतं [अष्टमः सर्गः भुवनैकरविः कविद्विपैर्वसुधायां बहुधा सुधाशनैः । महसा ह्यभिभूयतेऽन्वहं वितथा नैव तथाऽप्यदःकथाः ॥ 140 ॥ कतिचिद्गुणभावनाऽप्यसौ तनुते भागवतीह पाव्ना। स्मरणाऽऽदरणार्थधारणैर्भविनामीहितवस्तु वस्तुतः ॥ 141 ॥ श्रीशङ्केश्वरपार्श्वशाश्वतरवेः सर्वाङ्गशोभाभरः praannntridshendrsaandrmukuttjyotirbhirbhyrhitH| दृष्टः स्पष्टतयाऽनुरक्तमनसा ध्यातः प्रभातप्रियां ध्येयादू ध्येयमहोदयश्रियमहो ! श्रीजैन भक्तिस्पृशाम् ॥ 142 ॥ इति श्रीदिगविजयनाम्नि महाकाव्ये महोपाध्यायश्रीमेघविजयगणिविरचिते श्रीशिवपुरीस्थितश्रीशङ्केश्वरपार्श्ववर्णनो नामाष्टमः सर्गः । 10 --* - - [14.1 "वितथा नैव" सत्या एव । 2"अदःकथाः" भमुष्य वार्ता। [142] 3"ध्येयमहोदयश्रियम्" ध्येयो यो महोदयो मोक्षः पक्षे ध्येयः स्वाभीष्टम्तस्य महोदयस्य प्राप्तिः सैव संपत् । Page #120 -------------------------------------------------------------------------- ________________ पद्य 140 - 7 ] दिग्विजय महाकाव्यम् नवमः सर्गः । अथोपदेशादनुदेशजाग्रन् महामहानन्दमयं गणेन्दुः । लेभेऽत्र लाभात् सुकृतस्य सत्यं सत्याकृतिः सा शिवपूर्व्वसत्याः ॥ 1 ॥ परेञ्जनो यत्र वसन् प्रचेताः सौधर्मभतुः प्रणयर्क्युपास्तिम् । रजत्यजस्रं न मनः प्रतीच्यामस्यां मुनीन्द्रस्य कथं विहस्य ॥ 2 ॥ चित्रं प्रतीच्यामपि सौरभासां महोदय श्रीर्विजयिन्यसक्तम् । न किं द्वितीयादिवसे सुधांशोः कलांबलात् स्यादुदयप्रभाऽस्याम् ॥ 3 ॥ सौरप्रभाऽस्यामपि सर्वदिक्षु प्रबोधबीजं सुतरां तथापि । सुदूरभावादिव पूर्वभागे वैवर्ण्यमाविर्भवति स्म किञ्चित् ॥ 4 ॥ दोषाकरस्यै द्विजनायकस्य मैन्दस्य भसा बहुलक्षणेषु । क्रमेण च्या कएण्मनो मनोऽथ व्यामोहजन्मा सुदृशा रुरोध ॥ 5 ॥ जनार्दनस्य प्रियताऽनृतानां वृत्त्या विताने पिशिताऽशिता च । लोकस्य "रौद्रं प्रणिधानमासीन्मोहेन साऽब्रह्मनिषेवणाऽपि ॥ 6 ॥ श्री पार्श्वभावानुदियाय यस्यामाभाति या देवपुरीवयस्या । शुद्धाऽपि केंद्रा शतमन्युबुद्धया सा "तीर्थपृथ्वीषु पुरीधुरीणा ॥ 7 ॥ [1] 1 " महामहानन्दमयम्" महानन्दप्राप्तिरेव 2 "स त्याकृतिः" सत्याऽऽकृतिः सत्यङ्कारो वा निर्णयः; सतीवाऽऽकृतिः " आकृतिस्तु जातौ रूपे वपुष्यपि" इति हैमः [ ane0 saM0 kAM0 2 zlo0 262] / 3 "सा" इयं शिवपुरी एव । 4 " शिवपूर्व्वत्याः " शिवपुरिनिवासस्य । | [2] 5 " परञ्जनः" वरुणः: "जलकान्तारः स्यात् परञ्जनः " इति हैमः [ अभि0 caM0 kAM0 2 zlo0 102] 6 " प्रचेताः " | पण्डितोऽपि । 7 सौधर्मभर्तुः " सुधर्मणो भावः सौधर्मं तद्धारकस्य सौधर्मेन्द्रस्य । 8 " उपास्तिम्" सेवाम् । [3] 9 " कला बलात्" "कला स्यात् काल-शिल्पयोः" / [ 4 ] 10 " वैवर्ण्यम्" कालिकाः विरुद्धवर्णता ब्राह्मणादिव्यवस्थाहानि मांसाशनादिना । [5] 11 " दोषाकरस्य" रागद्वेषमोहानामाकरस्य रात्रि पतेर्वा । 12 " मन्दस्य" जडस्य पक्षे क्षीणस्य । 13 "भासा" कान्त्या दीया वा । 14 बहुलक्षणेषु बहुषु लक्षणेषु लक्षणशास्त्रेषु व्याकरणादिषु पक्षेऽसितपक्षसमयेषु । 15 "हच्या" इच्छया दीध्या वा । 16 "कमनः " ब्रह्मा स्मरश्व 1 17 " व्यामोहजन्मा" अज्ञानजन्यः । 18" सुशाम्" सम्यक्ववतां स्त्रीणां वा । [6] 19 " जनार्दनस्य" जनपीडनस्य हिंसायाः कृष्णस्य वा । 20 "अनृतानामू" कर्षणानामलीकानां वा "अनृतं । zlo0 219-20] // [ 1 ] 1 "गणेन्दुः" गणेष्विन्दुरिव श्रीविजयप्रभसूरिः । 2 " सुकृतस्य" पुण्यस्य । di0 ma0 11 कर्षणेऽलीके" इति हैमः [ भने0 saM0 kAM0 3 zlo0 250 ] 21 "विताने" यज्ञे जनानां विस्तारे वा "वितानं कदके यज्ञे विस्तारे क्रतुकर्मणि, तुच्छे मन्दे वृत्तशून्ये शून्यावसथयोरपि " ॥ इति हैमः [ ane0 saM0 kAM0 3 zlo0 442-43 ] / 22 " पिशिताशिता" मांसभक्षणम्, "पिशितं मांसवाचकं पिशिता मांसिका" इति हैमः [ ane0 saM0 kAM0 3 zlo0 298-99 ] / 23 " रौद्रम्" प्राणातिपातादि रुद्रसम्बन्धि वा । 24 "मोहेन" अज्ञानेन । 25 " अब्रह्मनिषेवणा" अब्रह्म मैथुनं तत्सेवा 'ब्रह्मसेवा' इति पदविभागे ब्रह्मणः सेवा वा । [7] 26 "श्रीपार्श्वभास्वान्" श्रीः पार्श्वे यस्य स सूर्यः । 27 " देवपुरीत्रयस्या" देवपुर्या वयस्या सखी इन्द्रवासात् । 28 "शुद्ध" निर्मला । 29 " रुद्रा शतमन्युबुद्धया" शतमन्योरिन्द्रस्य बुद्ध्या रुद्धाऽपि मदीयेयमिति धिया चन्द्रः Shi स्थास्यतीति, शतमुपलक्षणात् सहस्रं वा तत्प्रमाणा ये मन्यवो यज्ञास्ते मनीषया रुद्वा । 30 "सा" बहिरेव ग्राह्यमाशा दिकू पक्षे सा वाराणसी । 31 "तीर्थपृथ्वीषु पुरीधुरीणा" तीर्थभूमिषु पुरीधुरीणा पुरीभिर्नगरीभिर्धुरीणा मुख्या, मुख्या पुरीत्यर्थः । "तीर्थं शास्त्रे गुरौ यज्ञे पुण्यक्षेत्रावतारयोः । ऋषिजुष्टे जले सत्रियुपाये स्त्रीरजस्यपि ॥ | 81 योनौ पात्रे दर्शनेषु" इति हैमः [ ane0 saM0 kAM0 2 [3] 2 " सौरभासाम् " सूर्य दीप्तीनाम् । For Private Personal Use Only 5 10 15 Page #121 -------------------------------------------------------------------------- ________________ [नवमः सर्गः महोपाध्यायमेघविजयगणिकृतं पराणि तीर्थानि पर शतानि प्राच्या प्रदेशे जलधेः sdeshe। सरित्प्रवेशे पुरसन्निवेशे तादात्म्यमीयुर्द्विजराजरुच्या ॥ 8 ॥ अर्ह द्विहाराश्रयजा विहाराः सुरासुरेन्द्रैर्विहितोफाराः। विनिन्यिरेऽद्देश्यदृशां द्विजेशप्रवेशजाग्रन्महसाऽत्र सद्यः ॥ 9 ॥ महानुभावा मुनयः स्वभावात् सिद्धाः प्रसिद्धाः खलु यत्र deshe। रौद्रस्वरूपं विनिधाय भौंत्या वृत्त्यातिदौगत्यमधायि तत्र ॥ 10 ॥ पुमान् पुराणोऽपि गृहानुरागाद विश्वं च्काराऽऽह्त्काम्चार्ः। स्वयं महाभोगधरं सुरादेरादेशतो ब्रह्मनियोजनेन ॥ 11 ॥ स सोमसिन्धुः सुधयैव पूर्णा दिवं भुवं वा विदधत् समन्तात् । तैमोविनाशेन जगज्जनानां जज्ञे कलाकेलिसमुद्भवाय ॥ 12 ॥ सुदर्शनेऽस्यैव महोपयोगः सद्यः प्रसादः सुदृशां यतः स्यात् । पयोधिजाया अपि नर्मकर्म प्रत्येयमस्मिन् समयं विभाव्य ॥ 13 ॥ 4pedire brahma pare प्रेपश्चं मायामयं तत्पुरतो निवेद्य्। कादम्बरीवृत्तिमुपादधाना वीमानुवृत्त्याऽऽत्मसुखाप्तिमन्ये ॥ 14 ॥ रसानुभावात् प्रियबुद्धवाचि साचिव्यमापुर्न रराज योऽन्याः। अनित्यतां तत्समयेऽधिगत्य व्यवायलीलासु निरन्तरायम् ॥ 15 ॥ 10 15 [0] 1"द्विजराजरुच्या" चन्द्रकान्त्या; एकीकृतानि धव- 12 "सुधयैव पूर्णा दिवं भुवं वा विदधत्" अमृतेन देवान् लितानि पक्षे ब्राह्मणानां मान्यानि तीर्थाणीतीच्छया जगन्नाथवत् मनुष्यानपि संप्रीणयन् । 13 "तम" तमस्तिमिरं राहुर्वा । सन्न हि श्रीऋषभमूर्तिरपि संप्रति द्विजराजैरधिष्ठितं तीर्थम् ॥ 14 "कलाकेलिसमुद्भवाय" कलानां क्रीडाया उत्पत्यकलाभैर्वा [9]2"अदृश्यदृशाम्" अदृश्यं कापि न जैनतीर्थदर्शनं क्रीडाकारणं पक्षे स्मरोद्भवाय तजनकत्वात् ॥ पक्षे धवलत्वेन न लक्ष्याणि ॥ [13] 15 "सुदर्शनेऽस्यैव महोपयोगः" अस्य चन्द्रस्य [10]3 "रौद्रस्वरूपम्" शिवलिङ्गम् । 4 "भौत्या सुदर्शने सम्यक्तया दर्शने महोपयोगो महत् कार्य यतो दृष्टीनां वृत्या" तद्गुणरूपभूतानामियं भौती वृत्तिस्तया पक्षे रात्रेः निर्मलता स्यात् पक्षे सुदर्शनं चक्रम् । 16 "सुदृशाम्" प्र्वृत्या। 5दौर्गत्यम्" दुर्गते वो दौर्गत्यं पक्षे दुर्दुःखेन । सुबुद्धीनाम् । / गतं गमनं यत्र तदुर्गतं तद्भावो दौर्गत्यम् ॥ [14] 17 "प्रपेदिरे" प्र्प्न्नाः। 18 "ब्रह्म" अब्रह्म [11] 6 "पुराणोऽपि" वृद्धोऽपि । 7 "गृहानुरागात् ! इत्यकारप्रश्लेषे मैथुनं पक्षे ब्रह्म ब्रह्माद्वैतवादम् । 19 "प्रपञ्चं मास्खीजनेऽनुरागात् । 8 "आरतकामचारः" भारतः स्वीकृतः यामयम्" मायामयं ममानुरागस्त्वयि त्वां विना मरिष्यामीति कामचारो संभोगो येन सः पक्षे कृष्णः स्वेच्छः । 9 "महा- प्रपञ्चम् । 20 "तत्पुरतः" तस्याः पुरतः । 21 "कादम्बरीभोगधरम्" अत्यन्तं भोगधरं विश्वं भुवनं चकार पक्षे विस्तार- वृत्तिम्" कादम्बर्या मदिराया वृत्तिम् ; "अम्बरं व्योमवस्त्रयोः" धरम् । अयमपि तथा मथुनवांस्तत्र काऽस्माकं यूनां वार्ता । इति हैमः [ane0 saM0 कां. 3 zlo0 550 ] कुत्सिताम्बरं 10 "सुरादेरादेशतो ब्रह्मनियोजनेन" अकारप्रश्लेषेण, अब्रह्म- शतखण्डकन्थादि । 22 "वामानुवृश्या" स्त्रियानुवृत्याः वामनियोजनेन सुरादेर्मचादेराज्ञया पक्षे सुरादेर्देवादेरादेशतः मार्गेण देव्याराधनेन । जीर्णवस्त्रादिधारकत्वेन दरिद्वा अपि विकल्पान्तरात् ; ब्रह्मनियोजनेन ब्रह्मणो विधेर्योजनेन प्रेरणेन; वाममार्गेण सुखमाज इति ॥ केचित् कृष्णः स्वयं विश्व कृतवानित्याहुः, केचिद्धातारं समादि- [15] 23 "प्रियबुद्धवाचि" प्रिया या बुद्धस्य देवविशेषस्य श्येति विकल्पद्वयम् ॥ वाक् तस्यां पक्षे प्रियो यो भर्ता तस्य बुद्धवाक् या स्त्री त्स्याम्। [12] 11 "सोमसिन्धुः" चन्द्ररूपः समुद्रः पक्षे कृस्स्न्न्ः। 24 "व्यवाय." विशिष्टो योऽवायो निश्चयज्ञानं मैथुनं वा। [18] 1 "पयोधिजायाः" लक्ष्म्याः । 2 "नर्मकर्म" | क्रीडाकार्यम् । * Pdegdshaam। Page #122 -------------------------------------------------------------------------- ________________ padya 8-23] दिग्विजयमहाकाव्यम् प्रभासु जायेस्पि महातपोऽभूद् वियोग भाजः प्रकृतेर्विकारात् । विधो विधातत्विषि कापिलीया प्रवृत्तिरासीत् कुमुदां विबोधे । / 16 / / महेश्वरस्यापि दिगम्बरत्वं "विधोस्तदाऽधो भवनात् कलायाः । शिवाऽऽश्रितस्याति पशुक्रियाभिः प्रौकाशि कशिस्थजने न वन्द्यम् ॥ 17 ॥ टेष्टबाधान् मतयो यगाधाः प्राधान्यतो मोहमहीश्वरस्य । 'सोमागमादेव महो वितेनुर्भवस्य वश्या जनताः समस्ताः ॥ 18 ॥ निशम्य सूरिश्वरितं सचारैराचारचारुश्चरणप्रचारे । नियोगसेनान्यमुपादिदेश तद्देशतीर्थेश निदेशसिद्ध्यै ॥ 19 ॥ सेनान्यमाश्रित्य समुन्नतश्रीर्वर्षन् परं गी मधुराः सुसीमाः । दागमोल्लासविधासु मेघः सज्जत्वमाधात् समुमुक्षुसङ्घः ॥ 20 ॥ मिश्रस्तिमिस्राशनशासनेन जनार्नेधः पातयतो विजेतुम् । श्री वीरचर्याधिक धैर्य भाजः " शिष्यान् विशिष्यानुदिदेश सूरिः ॥ 21 ॥ नियोगराजः श्रमणाधिराजः प्रसादमत्यादरतः प्रपद्य । अहो महोत्साह इव प्रशस्तः समस्तमामंस्त शुभं शुभंयुः ॥ 22 ॥ सेनान्ययं धैर्यधनेषु धुर्यः कचिन्न वैधुर्यधियं दधानः । प्रधानलोकं प्रतिभानिधानं स्वसंनिधानं विनयान्निनाय ॥ 23 ॥ [16] 1 " जाब्येऽपि" कपिलमते बुद्धिर्जडरूपा । | काशिस्थजने न पाण्डित्यव्यञ्जनमेतत् 2 " महातपः " धूम्रपानादि । 3 "वियोगभाजः" विशेषेण योगवतः । 4 "विधौ" आचारे निर्मलेऽपि । 5 "विधौ तत्विषि" विधिर्ब्रह्मविधानयोः, "विधिवाक्ये च दैवे च प्रकारे कालकल्पयो : " इति हैमः [ ane0 saM0 ka0 2 0 25253 ] / 6 " कापिलीया प्रवृत्तिः " पृथिव्यां हर्षाणां प्रकाशे कपिलस्यैव ऋषेः प्रवृत्तिः; "प्रवृत्तिवृत्तौ वार्त्तायां प्रवाहे प्रार्थिते हते । याचिते शत्रुसंरुद्धे" [ इत्यनेकार्थः ] / 7 "कुमुदां विबोधे" उत्पल विकासे परागैः कपिलत्वमासीत् । / [ 17 ] 8 " महेश्वरस्यापि " शिवस्य धनिनोऽपि वा । 9 " दिगम्बरत्वम्" नद्मत्वम् । 10 "विधोस्तदाऽधो भवनात् कलायाः" चन्द्रकलाया अधो नीचैर्भावात्; "नीचे चन्द्रे दरिद्र एव, " पक्षे भवनाद् इहकू कलाया अधोस्र्वागेव; यावचन्द्रकला ज्योत्स्नान गृहं प्राप ततः पुरोऽपि धनिनः पशुक्रियाभिर्दिगम्बरस्वं सुरतायेति शेषः " विधुश्चन्द्रेऽच्युते वीरुल्लतायां विटपेऽपि च" इति हैमः [ ane0 saM0 kAM0 2 lo0 253 ]; "कला स्यादंशशिल्पयोः कलने मूलरैवृद्धौ षोडशांशे विधोरपि" इति हैमः [ ane0 saM0 kAM0 2 zlo0 488-89 ] / 11 "शिवाऽऽश्रितस्य " शिवया भवन्यास्स्श्रितस्य; पक्षे शिवं मोक्षमर्थात् तन्मार्गमाश्रितस्य योगिनोऽपि । 12 "अतिपशुक्रियाभिः" पशुपतिस्वात् बहुलं तद्विषयक्रियाभिः । 13 "प्राकाशि" प्रकटीकृतम् । 14 " काशिस्थजने न वन्द्यम्" 83. काशिस्थजनेऽनवद्यं निष्पापं स हि मैथुने न दोषमाह "न मांसभक्षणे दोषो न मद्ये न च मैथुने । प्रवृत्तिरेषा भूतानाम्" इति स्मृतेर्वाक्यात्; वन्द्यं स्तवनीयं नमस्करणीयं वा ॥ [18] 15 " दृष्टेष्टबाधात्" दृष्टं प्रत्यक्षमिष्टमनुमानादि तद्वाधात् । 16 " सोमागमाद्" सोमागमः कापालिक मतं चन्द्रोदयो वा । 17 "भवस्य" संसारस्य रुद्रस्य वा स्वधर्मस्य वा; "भवः सत्ताप्तिजन्मसु रुद्रे श्रेयसि संसारे" इति हैमः . [ ane0 saM0 kAM0 2 zlo0 545 ] - इति चन्द्रोदयवर्णनेन नानामतवर्णनम् ॥ | [20] 18 " गाः" वचांसि जलानि वा । 19 "सुसीमा: " शीता समर्यादाः; "सुषीमः शिशिरे रम्ये" इति हैमः [ अने.. saM0 kAM0 3 zlo0 505 ] / 20 "सदागमो 0" भागमाः सिद्धान्ता वृक्षाश्व; "आगमस्वागतौ शाखे" इति हैमः [ ane0 saM0 ka0 3 zlo0 491 ] / 21 "समुमुक्षुसङ्घः " सप्रतीतो यतिमण्डलः पक्षे यतिमण्डलयुक्तः ॥ 5 For Private Personal Use Only 10 S [21] 22 "मिश्रान्" मिश्रा जातिविशिष्टास्तान्; उभयपक्षाश्रयान् वा । 23 " तमिस्राशनशासनेन" रात्रिभोजनास्स्ज्ञया । 24 " अधः " नरके नीचेर्वा । 25 " श्रीवीरचर्याऽधिकवीर्य भाजः" श्रीमहावीरचरित्रेष्वधिकपाण्डित्यवतः शूरचरित्रेषु शमनशीला वा ॥ [22] 26 "अहः " दिनम् । 27"शुभंयुः " शुभसंयुक्तः ॥ 15 Page #123 -------------------------------------------------------------------------- ________________ 5 10 15 84 महोपाध्याय मेघ विजयगणिकृतं तत्साहसिक्यं गुणवृत्तिशिक्यं सकर्णकैर्वर्णयितुमशक्यम् । व्यामोहभेदाय महोद्य मेऽपि व्यामोहमाधत्त जनस्य चित्रम् ॥ 24 ॥ स्वाध्यायनान्दीनिनदः पुरोऽस्य जगर्ज गर्जव निवद् गभीरः । प्रतिध्वनेरस्य विरस्य जग्मुल भादयः क्षोभमिवैत्य देशात् ॥ 25 ॥ नत्वाऽथ तत्त्वाध्यवसायधीरः श्रीमारुदेवाजिन- शान्तितीर्थम् । पार्श्व तमोभूरुह भेदिपार्श्व तत्रैव शङ्खश्वरनामधेयम् ॥ 26 ॥ गणाधिभर्त्तुश्चरणारविन्दं स्पृशन् स पञ्चाङ्गनतिप्रतीत्या । गौरवेण द्विगुणीकृताङ्गः पुरः प्रतिष्ठासुरभूत् तदानीम् ॥ 27 ॥ श्राद्धाङ्गनानां विरनागशब्दैरापूर्यमाणाः ककुभः प्रयाणे । मित्रेण सूर्यध्वनिनेव नुन्ना नियोगराजो विजयं शशंसुः ॥ 28 ॥ कृपाकृपाणाऽऽपणमेव पाणिं कुर्वन् जयाहं समयं विचार्य । अपाङ्गैः सुभगं सुबोधद्विपं नियोगप्रभुरारुरोह ॥ 29 ॥ द्वयं प्रोन्नयतः प्रजासु शक्तित्रयीं भावयतः खचित्ते । शुद्धैरुपायैर्नितरां चतुर्भिस्तस्यर्थसिद्धिः सकला करस्था ॥ 30 ॥ + अखेऽश्ववारे पुरुषोत्तमेऽस्य नृसिंहरूपे नरकुञ्जरे वा । थिर्हति दार्व्यमांप्तानुरागिणी दिग्विजये त्रिंसायम् ॥ 31 ॥ [ 24 ] 1 "शिक्यम्" काचः "काचः शिक्यं तदालम्बः " | रुचिः जिने दृढत्वं प्राप्ता । 8 " यथार्था" सत्या यथायोग्या इति हैमः [ अभि0 ciM0 kAM0 3 zlo0 28] 2 "व्यामोइम्" विस्मयम् ॥ वा । 9 " आसानुरागिणी" आप्तोऽत्र चारः, "अभिधेयं वस्तु यथावस्थितं यो जानीते यथाज्ञानं चाभिधत्ते स आप्तः" इति [31] 3 "अस्वे" परे । 4 "अश्ववारे" स्वकीये । 5 "पुरुषोत्तमे नृसिंहरूपे" शौर्यातिशयशालिनि । 6 "नर वादिदेवसूरिः [ प्रमाणन यत्तत्वालोके परि0 4 sU0 4] कुञ्जरे" प्रकृतिगभीरे । 7 "रुचिः " इच्छा दार्व्यमर्हति । आप्तस्तत्त्वानुरागिणी प्रणयिनी । 10 "त्रिसायम्" त्रिसन्ध्यम् । [ नवमः सर्गः [25] 1 " नान्दी निनदः " नान्दी पूर्वरङ्गाङ्गं तस्य निनदो । आचाराङ्गाद्यैः शरीरावयवैर्वा । 10 "उपातै:" औपपातिघोषः । 2 " विरस्य" शब्दं कृत्वा । कादिभिरनुत्याद्यैर्वा । 11 " सुबोधद्विपम्" ज्ञानगजम् । [26]3 " तत्त्वाध्यवसायधीरः " जीवादितत्त्वचिन्तनपरायणः । 2 " तमोभूरुह मेदि पार्श्वम्" तिमिरवृक्षोन्मूलनपर शुम् । [28] 4 " श्राद्धाङ्गनानाम् " श्राविकाणाम् । 5 " वरनाग शब्दैः" श्रेष्ठ मेघास्स्रवैः । 6 " नुन्नाः " क्षिप्ताः " नुन्ननुत्तास्तनिष्ठषूतान्या विद्धं क्षिप्तमीरितम्" इति हैमः [ अभि0 ci0 kAM0 60 118 ] | [ 29 ] 7 "कृपाकृपाणाऽऽपणम्" दयाखङ्गहट्टम् । 8 "समयम्" सिद्धान्तं कालं या "समयः शपथे भाषासम्पदोः कालसंविदोः, सिद्धान्ताऽऽचारसङ्केतनियमावसरेषु च; क्रियाकारे च निर्देशे" इति हैमः [ ane0 saM0 kAM0 3 0 541 ] / 9 "अन्नैः" * Pn। + आ 'गाग' | + P अश्वे । [30] 12 " नयद्वयम्" नयद्वितयम् " नीयते येन श्रुताऽऽख्यप्रमाणविषयीकृतस्यार्थस्यां शस्तदितरां शौदासीन्यतः, स प्रतिपत्तुरभिप्रायविशेषो नयः" इति वादिदेवसूरिः [ प्रमाणनयतत्त्वालोके परि0 7 sU0 1 ]; "ख व्याससमा साभ्यां द्विप्रकारः" [ 7-3] " व्यास तोऽनेकविकल्पः " [ 7-4 ]; " समासस्तु द्विभेदो द्रव्यार्थिकः पर्यायार्थिकश्च" [ 75 ] ॥ 13 " प्रोन्नयतः " उपदिशतः । 14 " शक्तित्रयीम्" मोक्षमार्गसाधिका सम्यग्ज्ञान-दर्शन- चारित्रात्मिकां गुणत्रितयीम्; पदार्थस्य वा उत्पाद व्यय-धौव्यात्मिकां गुणत्रयीम् । 15 " उपायैः- चतुर्भिः " धर्मार्थ-काम-मोक्षस्वरूपोपायचतुष्कैः । 16 "arthasiddhim " hetusiddhim / For Private Personal Use Only Page #124 -------------------------------------------------------------------------- ________________ 85 padya 24-38] दिग्विजयमहाकाव्यम् यात्रासु यात्राऽऽशु परत्रसिद्ध्यै संप्रार्थ्यते पत्ररथाङ्गचर्या । सर्वाङ्गयोग्या समुपस्थिता सा प्रयाणके पुण्यवशाद् वरेण्या ॥ 32 ॥ शङ्खाः प्रणेदुः पटहा जगर्जुरध्वर्युवाचोऽध्वनि दध्वनुश्च । हेषाविशेषः कृतभूषणेऽश्वे बभूव भूवल्ल भदुर्लभोऽपि ॥ 33 ॥ कन्याऽप्यलङ्कारभरेण धन्या प्रदक्षिणाऽऽशीर्षु विचक्षणाऽगात् । चाषादिभाषा फलिता सुशाखावासीत् प्रवासी हितकार्यसिद्धयै ॥ 34 ॥ पुरस्सरद्भिः कृतहस्तलोकरंभिक्रमस्तस्य प्राक्र्माह्ः। स्तुतिव्रतैस्तीव्रतया प्रशस्यः कौशल्यतः शल्यमभूदू रिपूणाम् । / 35 ॥ पुरः पुरोऽस्याः वृषभा निरीयुस्तंन्त्रस्थितेर्हन्त ! भरं vhntH। सङ्घस्य योग्याः कृतसाधुरथ्यारम्भाः परं भाविकसद्विभूत्यै ॥ 36 ॥ नदन मदच्छेदकृते परेषां गवां से दैवानुगतोऽर्जुनीनाम् । धनेन तुल्यां खयशःप्रशस्ति प्रकाशयन् भंद्रगणे व्यहार्षीत् ॥ 37 ॥ मेरुप्रियाणां पथि मौन भाजां महागयोग्यं भरमाश्रितानाम् । राजी जगामाग्रत एव देवप्रयुक्तयुक्तस्थितये जनानाम् ॥ 38 ॥ 10 [32] 1 "पत्ररथाङ्गचर्या" शकुनचेष्टा; पत्रं यानं रथः । 9 "गवाम्" वाचाम् । 10 "सः" प्र्सिद्ध्ः। 11 "दैवानुप्रसिद्धस्तयोरङ्गानां चेष्टा ॥ | गतः" देवेन युक्तः; सदैव नित्यमिति प्दाविभागे। 12 "अर्जु[35] 2 "कृतहस्त" कृतहस्तो बाणयुक्तः पण्डितो वा । नीनां धनेन" भर्जुनीनां सुरभीणां धनेन ब्रजेन "ब गोकुलं 3"स्तुतिव्रतैः" भ्त्त्त्ताय्ः॥ गोधनं धनम्" इति हैमः [अभि. चिं. कां. 4 श्लो. [36] 4 "वृषभाः" गणचिन्तका मुन्य्ः। 5"तन."339] यद्वाऽर्जुनीनां गवामनुगतः । 13 "तुल्यां स्वयशःप्रशतत्रं कटकं परिवारो वा॥ स्तिम्" धनानुसारियशोवृत्तिम् । 14 "भद्गणे" साधुगणे "तनं राष्ट्रे च सिद्धान्ते परचन्दप्रधानयोः । "भद्रं तु मङ्गले, मुस्तकश्रेष्ठयोः साधौ काञ्चने करणान्तरे; अगदे कुटुम्बकृत्ये तन्तुवाये परिच्छदे ॥ | भद्रो रामचरे हस्तिजातो मेरुकदम्बके, गवि शम्भौ" इति श्रुतिशाखान्तरे शास्त्रे करणे अर्थ्साध्के। हैमः [ane0 saM0 kAM0 2 zlo0 454-55] // इतिकर्तव्यतातन्स्वोः " इति हैमः [ane0 saM0 kAM0 [30] 15 "मरुप्रियाणाम्" मरुप्रिया उष्ट्रास्तेषाम् "मरुः 2 zlo0 435-36-37] / 6 "कृतसाधुरथ्याऽऽरम्भाः " पर्वतदेशयोः" इति हैमः [ane0 saM0 kAM0 2 श्लो. 158] कृतः साधुः श्रेष्ठो हितो वा रथ्यासु रम्भाः पथिषु कदल्यः स देशः प्रियो येषां पर्वतो वा योगप्राधान्यात् । 16 "महानकृतः साधुमार्गाऽऽरम्भो वा । 7 "भाविकसद्विभूत्यै" योग्यम्" महाङ्ग उष्ट्रस्तद्विशेषः, महान्ति यान्यङ्गान्याचाराङ्गा. भाविनी कसन्ती विभूतिक्ष्मीस्तदर्थ मङ्गलस्य सती विभूति-दीनि तद्योग्यम् । 17"देवप्रयुक्त" देवेन राज्ञा "देवस्तु स्तस्यै वा॥ नृपती तोयदे सुरे" इति हैमः [भने. सं. कां. 2 श्लो. [30] 8 "परेषाम्" मतान्तरीयाणां शत्रूणां वा । 530] ॥ [32] 1 "परत्रसिधै" परलोकसाधनायै । 2 "वरेण्या" | अश्वानां शब्दविशेषः, "हेषा हेषा तुरङ्गाणाम्" इति हैमः उत्कृस्स्त्ता। [अभि. चिं. कां. 6 श्लो. 41] / [33]3"पटहाः" दुन्दुभयः "मेरी दुन्दुभिरानकः पटहः" इति हैमः [अभि. चिं. कां. 2 श्लो. 200] / 4 "अध्वर्यः [35]6 "अभिक्रमः" "अभिकमो रणे यानमभीतस्य रिपून वाचः" अध्वर्युर्य जुर्वित् तस्य वाचः व्च्नानि। 5 "हेषाविशेषः" | प्रति" इति हैमः [अभि.वि.कां. 3 shlo.455]| Page #125 -------------------------------------------------------------------------- ________________ महोपाध्यायमेघविजयगणिकृतं [नवमः सर्गः श्रेणीमयानां हि यथाप्रवृत्ताऽनिवृत्तिरूपां सुगतिं गतानाम् । पुरोहितानां चतुरोहितानां बलात् कलाकौशलमांसलाऽऽभात् ॥ 39 ॥ अवेक्ष्य तत्रावसरे सरेखश्रियाऽऽख्यत्राणि जनप्रियाणि । मुंखाम्बुजे बोधकला न कस्य प्रादुर्बभूव ध्रुर्व्धैर्य्भाज्ः॥40॥ मनोरथानां गतिरांचकर्ष महात्मनः शुद्धपथं निवेद्य्॥ निष्कण्टके भूवलये विहृत्योऽसौ धर्मशोभानुभवेऽतिलोभात् ॥ 41 ॥ उच्चैरथाङ्गाध्ययनेन मार्गवैषम्यमाच्छिद्य जगाम स्द्य्ः। नियोगराजो ह्यनुयायितन्त्रं मनं विनिश्चित्य हृदि स्वतन्त्रम् ॥ 42 ॥ सेनान्यधीशानुगमागमानां वेत्ता विधाता समितिक्रियाणाम् । माता बहुन्यायविदां मुनीनां सङ्घोऽनतीचारतया चचार ॥ 43 ॥ पश्चाङ्गिआकायामतिसारणेन वश्यो बभूवास्य कुशासनोऽपि । मार्गे मिलवांडववर्ग एष नियोगराजस्तपसां समाजः ॥ 44 ॥ स वारणानां घटनाभिरैच्छत् कुमार्गमुन्मथ्य पथः पटुत्वम् । गन्धर्ववृन्दैरनुगम्यमानश्चक्रीव सम्यग नयचक्रगत्या ॥ 45 ॥ शिक्षासु दक्षो बहुधा रणानां से हास्तिकानां विभवेन सेव्यः । चलन्नियोगाधिपतिर्विरेजेऽनेकान्तकान्ताऽऽतपवारणेन ॥ 46 ॥ 10 15 [39] 1 "श्रेणीमयानाम्" मयानां श्रेणीति प्द्विभागे। [43] 14 "भनुगमागमानाम्" अनुगमोऽनुसारः, मयानामुष्ट्रविशेषाणां श्रेणी पशिः, पदाविभागे श्रेणीमयानां । सूत्रार्थानुगमो वाऽनुयोगद्वारम् । 15 "समितिक्रियाणाम्" कारुसंहतिप्राधान्यवताम् । 2 "चतुरोहितानाम्" उष्ट्राकर्ष- ईयर्यादिक्रियाणाम् "समितियुधि सजन्मे, साम्ये सभायामीर्यादौ" काणाम् । 3 "कलाकौशलमांसला" कला विज्ञानमुपकरण- इति हैमः [ane0 saM0 कां. 3 zlo0 332-333] // पटूकरणे चातुर्यपुष्टाऽभात् ॥ [4] 16 "पञ्चाङ्गिकायाम्" पश्चाङ्गान्यवयवा यस्याः [40]4"पाणि" यानानि शिबिका सुखासनादीनि; पञ्चाङ्गी खलीनं तस्याम् "कवी खलीनं कविका कवियं मुखपत्राणि पुस्तकरूपाण्यवेक्ष्य वा । 5 "मुखाम्बुजे बोधकला" यन्त्रणं पञ्चाङ्गी" इति हैमः [अभि. चिं. कां. 4 श्लो. मुखप्रसन्नता; मुखे ज्ञानकला वा । 6 धैर्यभाजः" धैर्य 316-17] अतिसारणेन; पञ्चाङ्गिकायाः सूत्र-नियुक्ति-भाष्यशौर्य पाण्डित्यं वा ॥ चूर्णि-वृत्तिरूपायामतिसारणेन वा । 17 "कुशासनः" [4]7 "मनोरथानां गतिः" मनोरथा यत्र चलन्ति तेषां मार्गः "गतिर्वहणे ज्ञाने योत्रोपायदशाध्वसु" इति हैमः कुशानामशनं यस्य कुत्सितशासनो वा। 18 "वाडववर्ग:" [अने. सं. कां. 2 श्लो. 168] पक्षे रथानां गतिर्महात्मनो ब्राह्मणसमूहोऽश्वसमूहो वा ॥ मन आचकर्ष । 8 "आचकर्ष" वशीचकार । 9 "महात्मनः" / [15] 19 "वारणानाम्" हस्तिनाम् , स्मारणा-वारणानां उदारलोकान् । 10 "विहृत्या" विहारेण शोभानुभवे । स्वमार्गपरमार्गविधिनिषेधानाम् । 20 "गन्धर्ववृन्दैः" गायन11 "असौ" सेनानीः ॥ लोकैरश्ववृन्दै ॥ [42] 12 "उच्चैरथाङ्गाध्ययनेन" उच्चैः अथ अङ्गाध्ययनेन [46] 21 "बहुधारणानाम्" बहुधा रणानामिति पदैति पदविभागे अङ्गाध्ययनेनाऽऽचारादीनां पठनेन; उच्चैः रथानाध्ययनेन इति पदविभागे रथानाध्ययनेन रथाङ्गं रथ विभागे बहुधा युद्धानाम् ; बहुधारणानामिति पदाविभागे पादोऽस्याध्ययनेन भुग्म्नेन्। 13 "मन्त्रम्" गुप्तवादम् धीगुणविशेषाणां वा। 22 "सहास्तिकानाम्" सः hAstikA"matro देवादिसाधने, वेदांशे गुप्तवादे च" इति हैमः [ane0 नामिति पदविभागे 'सः' प्रतीतः, हास्तिकानां हस्तिसमूहानाम् । saM0 kAM0 2 zlo0 457] // | सह आस्तिकानामिति पदविभागे सह युगपद् आस्तिकानाम् । Page #126 -------------------------------------------------------------------------- ________________ 87 पद्य 39-56] दिग्विजयमहाकाव्यम् सनिश्चयोऽयं व्यवहार्यमेवमनेन वालव्यजनद्वयेन । उन्नीयमानप्रभुताद्भुतश्रीरादेशभूभृजयसम्पदाऽऽगात् ॥ 47 ॥ आचारयोगादधिगत्य लोके भावं खकीयं यदि वान्यदीयम् । विमर्शयन् द्रव्यगुणोपपत्तिं रराज नियाजतया स राजा ॥ 48 ॥ यथास्थलं भावनया नयानां संभावयशुद्धशा भृशार्थम् । सार्थ पटूकृत्य महोदयार्थमादेशदेशाधिपतिः प्रतस्थे ॥ 49 ॥ आप्तोपहारानभिमन्यमानः सुखानुयोगप्रतिदानवृत्त्या । स्थिरीचकार वजनान् जिनानां नानाङ्गवाचा चिवर्द्धनेन ॥ 50 ॥ अनेकपानां बहुदानवृत्तिं प्रोद्भावयन् बोधितरौ नियम्य । साधोरणस्मारणमुक्तियुक्त्या ररज चेतांसि महात्मनां स्ः॥51॥ 10 तन्त्रेऽस्य कोदण्डगुंणाधिरोपलक्षेषु दक्षो न रैसे nyaay'H। सर्वो जनः क्षेत्रविभागवेदी नेदीयसी सिद्धिमिवान्वमस्त ॥ 52 ॥ मुक्तेष्वमुक्तेषु यथार्थसंज्ञां प्रज्ञापयन् शुद्धदृशा नियोज्ये । कृत्वाऽपराद्धेषु जुगुप्सनानि स संजनानां पटुतां व्यधत्त ॥ 53 ॥ मत्वा मैंचक्रं विषयेषु वैकं शक्रं पराकर्तुमिवात्तचक्रम् । आधाय वाचंयमरूपमेष गुरोः पुरोऽस्या बहिराजगाम ॥ 54 ॥ स निष्कुटान्तः पटचारुकुव्यां स्थित्वा गुरूद्दिष्टविधौ पटिष्टः । आलोचयन्मश्रममात्रधैर्यै रात्रिं व्यतीयाय महोत्सवेन ॥ 55 ॥ * श्रेणी विरेजे नैवकेणिकानां वेणीव लोलोमि स्रिद्व्रायाः। प्रमोदयन्ती नवराजहंसान संचक्रवालस्थितिकौशलेन ॥ 56 ॥ 20 1. "भाचारयोगादु" चाराणां गूढपुरुषाणां प्रत्यञ्चा जीवा। 13 'लक्षेषु दक्षः न' लक्षं संख्याविशेषस्तेष न सम्बम्धात् । 2 "द्रव्यगुणोपपत्तिः" द्रव्यस्य गुणानां दक्षः, लक्ष्य वेध्यं वा । अस्य तन्ने दण्डो व्यूहादिः गुणवृद्धिः । उपपत्तिः प्राप्तिः ॥ लक्ष कपटं तेषु को न दक्षः । "लक्षं व्याजशरव्ययोः संख्याया[5.3 "मातोपहारान्" आप्तः प्राप्त उपहारो येभ्यस्तान् मपि c"| 14 'रसे' वीर्ये ऽरसः स्वादे जले वीर्य झारादी विषे द्रवे । बोले रागे देहे धातौ तिक्तादौ पारदेऽपि च ॥ जिनानां पूजा येषां ते तान् वा । 4 "सुखानुयोगप्रतिदान 15 'नयार्थ्य:' नीत्या पूज्यः, न स्वकीयोऽयमिति बुद्या ॥ वृस्या" sukhprshnnikssepprtidaanvidhinaa| 5 "नानाऽङ्गवाचा" | भजानां राज्याङ्गानां स्वाम्यादीनां वाचा, भाचाराङ्गाद्युक्त्या वा । / [53] 16 'मुक्तेष्वमुक्तेषु' सिद्धेषु असिद्धेषु मुक्तममुक् 6 "हचिवर्द्धनेन" रुचेर्भटेच्छाया वर्द्धनेन, निसर्गरुच्यादेर्वा । / शस्त्रभेदस्तेषु । 17 'अपराद्धेषु अपराधो विराधकः च्युतेपुर्वा । 18 'सज्जनानाम् सजनं तूपरक्षणं तेषाम् । 19 'पटुताम्' 51] 7 "अनेकपानाम्" भनेकान् पान्तीत्यनेकपा । पाण्डित्य पाट वा। महात्मानो हस्तिनो वा तेषाम् । 8 "बोधितरौ" पिप्पले, | [5] 20 'प्रचक्रम्' चलितं बलम् । 21 'विषयेषु' सम्यक्त्वरूपे वा। 9"नियम्य" नियछ्य नियम कारयित्वा मोह्ज्ञ्येस्सु। 22 'वक्रम् प्रतिकूलम् । 23 'भाधाय वाच्ण्य्वा। 10 "साधोरणस्मारणमुक्तियुक्त्या" सा आधोरणस्मारण- मरूपमेष गुरोः' गुरोः वाचंयमरूपमाधाय यद्वाऽयमरूपं प्रचक्र मुक्तियुक्त्येति पदविभागे, आधोरणा हस्तिपालास्तेषां स्मारणेन । मत्वा गुरोर्वाचमाधाय ॥ युक्ता या मुक्तिबन्धनान्मोक्षस्तद्योजनेन, साधोः अणस्सारण- [56] 24 केणिकानाम्' केणिका पटकुटी तासाम् । मुक्तियुक्तयेति पदविभागे साधोः सज्जनस्याणे सूत्रादिशब्दे |25 'नवराजहंसान्' नृपमुख्यान् । 26 'सचक्रवालस्थितिकीमारणं तन्मुक्तिमौनं तयोर्यों गिने वा॥ शलेन' सतां चक्रवालं समुदायस्तस्य, सन् यः चक्रस्य [52] 11 'कोदण्ड' कोदण्डं ध्नुः। 12 'गुण' गुणः चक्रवाकस्य बालः ॥ * षट्पञ्चाशत्तमश्लोकादेकनवतितमश्लोकपर्यन्तस्यैकं पत्रं आ प्रतो विनष्टमतोऽत्र P प्रवेरुक्तम् । तेषु । 17 अपसमुक्त' सिद्धेषु न्वीत्यनेकपा 18 Page #127 -------------------------------------------------------------------------- ________________ 88 5 10 15 20 25 30 महोपाध्यायमेघविजयगणिकृतं अहर्निशाभ्रभ्रमखेदभाजां विश्रामभूमीव शरद्धनानाम् । वाटी प्रपाटीपयसः किंलाटी वाऽऽटीकते स्माद्भुतया तयाऽसौ ॥ 57 ॥ पुर्या महेभ्यालय शुभ्र भासा वनद्युतिर्न्य क्रियते स्म नीला । तद्वैरभावादिव केणिकाभिः सा निर्जितात्यूर्जितया तयापि ॥ 58 ॥ तत्रानुयाताऽऽर्हत संघमध्ये भृशं प्रवृत्तेर्हय हेषितानाम् । विमिश्रितानां गजबृंहितेन न्यवेदि मेघाभ्युदयस्तदानीम् ॥ 59 ॥ अथ प्रभाते प्रसृतेऽवदाते प्रसन्नवाते विकचाम्बुजाते । वियत्तरौ जीर्णतयेव जाते नक्षत्रपत्रव्रजसंनिपाते ॥ 60 ॥ सहस्ररश्मेरुदयाय धाता सर्वाधिकं धाम निधित्सुरस्मिन् । नक्षत्रलोकादिव संजहार तेजः समग्रं युगपत् प्रभाते ॥ 61 ॥ भानोर्विभाऽस्तंगमने विकीर्णा नक्षत्रमूर्त्या शुशुभे 'न्तरिक्षे । महोदये वे पुनरुग्रधाम्ना ततः समाकृष्य कृताऽऽत्मसात् सा ॥ 62 ॥ वियवनान्तर्विविशुर्नु पत्युर्वियोगदुःखाद् रुचयोऽभ्रदम्भात् । तहूर देशादधिपेऽभ्युपेते समं ययुस्ता इव संप्रयोगम् ॥ 63 ॥ विभा विभान्ति स्म नभोविभागे नक्षत्रलोके ननु तावदेव । अहर्पतिः क्षत्रतया प्रतीतः साम्राज्यभारं न बभार यावत् ॥ 64 ॥ द्वीपेऽवनीपादिजनैः प्रदीपाः प्रकाशिताः खे त्रिदशैश्च ताराः । वैयर्थ्य मर्कादुभयस्य तस्मात् प्रभातवातादिव तद्विघातः ॥ 65 ॥ साक्षात् कटाक्षा इव दिग्वधूनां द्विजाधिपे वैभवसंनियुक्ते । नक्षत्रलक्षाद् दिवसेऽथ सर्वे किं संहतास्तत् क्षयवीक्षणेन ॥ 66 ॥ रात्रौ नभः श्रीविवृताङ्गरीत्या तस्थौ तदीयाऽऽभरणान्युडूनि । शोणांशुकेन पितेव शूरे रागात् प्रगे तानि पुनोऽप्यधत्त ॥ 67 ॥ दिशां बलिं यद् विदधे द्विजेशः स्वस्याधिपत्यार्थमुडप्रसूनैः । सहस्ररश्मिस्तु करैः स्वकीयै रोषादिवामूनि पराचकार ॥ 68 ॥ चित्रीयता द्यौस्तमसेव लित्वा ताराखरूपान्निशयेशभक्त्यै । साम्राज्यमासेदुषि पद्मिनीशे शापात् तदुन्मृष्टमिवाम्बुजिन्या ॥ 69 ॥ वर्द्धापनादिगवनिताभिरिन्दोरकारि नक्षत्रधियाक्षतोयैः । तद्वारुणी संगमनादिवैतान् वाताद् विनिन्ये विधिरेव दूरे ॥ 70 ॥ पत्युः प्रसादान्निशयाऽप्यलम्भि तारावताराबहुरूप्यऋद्धिः । निस्सार्य लोकादिव तां सनाथां सैवापजहेऽम्बुजिनीवरेण ॥ 71 ॥ प्रकाशभावः कमलाकराणामाच्छिद्य रात्र्या भगणे न्यवेशि । तद्वैपरीत्यं दिवसश्रियाऽपि न विस्मयः स्यात् समयस्मयेऽस्मिन् ॥ 72 ॥ काले कराले तमसान्तराले लोकस्य तेजो भगणांशुमात्रम् । तेजोनिधेरभ्युदये तमोऽपि दोषाकराङ्गे शितिमावशेषम् ॥ 73 ॥ [ 57 ] 1 'किकाटी' दुग्धपिण्डविशेषः । For Private Personal Use Only [ नवमः सर्गः Page #128 -------------------------------------------------------------------------- ________________ पद्य 57-87] दिग्विजयमहाकाव्यम् निशीव पत्युविरहान्नभाश्रीहदि स्फुटं छिद्रवतीव धिष्ण्यैः । रविप्रदत्तद्युतिशोणवासाः प्रसव सद्यः प्रगुणेव जज्ञे ॥ 74 ॥ द्विजेशराज्ये ग्रहसंग्रहेण वराटिकानां गणनैव संपत् । सहस्रधाना वसुधा सुवर्णमया च बालाऽऽतपतः प्रचके ॥ 75 ॥ जग्ध्वा मृगाङ्क क्रमतः प्रतीच्याः पत्या जिघत्सातिशयोपपत्त्या । नक्षत्ररूपाखिलशालिपुनः पलादवृत्त्या बुभुजे क्षणेन ॥ 76 ॥ भुक्त्वा तमासूपयुतोडुशालिपिण्डान् सचण्डद्युतिरुद्यतोऽपि । ताम्बलरागं वदने न्यधत्त कायेऽरुणस्तेन परं प्रमत्तः ॥ 77 ॥ यत्प्राणनाथेन मदङ्गनानां हृतेन्दुना श्रीरिह पद्मिनीनाम् । तस्या हि रात्रेरुडुमौक्तिकस्रक छिन्नेऽतिरोषाद्रविणेव मत्वा ॥ 78 / / पत्युस्तदास्तंगमने हिमांशोस्तारास्त्रियस्तद्विरहेण दूनाः। प्रभातसन्ध्यारुणिमाऽनलान्तः सत्यो हि सत्यं vivishurvishuddhaaH|| 79 // कुमुदतीभिर्मधुपा विलेसुस्तारारुची रागधरे graiheshe। न्यवीविशद् दुःखभरादितीव द्विजाधिपः श्यामरुचिः पयोधौ ॥ 8 ॥ वृषाज-मीनाद्युपभोगदोषो दोषाकरस्याभ्युचितो dvijeshH। मा भून्ममेतीव विमृज्य ताराः सहस्रधामाऽभ्युदियाय शुद्धः ॥ 81 ॥ प्रियाः प्रियाश्चन्द्रमसो हि ताराः स्पर्शो न तासाम्क्ल्न्ग्किनोह्ः। एताः परामृज्य पुरः प्रभाभिः शूरः सुवृत्तः समुदेति तेन ॥ 82 ॥ सहस्रभानावुदिते नभाश्रीस्तारासुमैन्युञ्छनकानि कृत्वा॥ निदर्शयन्ती नवरागमाधादामोदमालीष्विव पद्मिनीषु ॥ 83 ॥ तपोधनानां बहुबोधनानां योगानियोगाधिपतिर्धरित्रीम् । तदा पवित्रीकुरुते स्म लोके वृत्तिं यथासूत्रतया प्रयोज्य ॥ 84 ॥ तैः सावधानः प्रतिभानिधानैर्वशीकृता वाडवजातिरग्रे । चित्राणि धृत्वा मुखयन्त्रकाणि चचार मार्गे कृतरश्मियोगा ॥ 85 ॥ चिन्वन् यशोनिर्जितपुष्पधन्वा तमोविभेदे नवशार्ङ्गधन्वा । / धुन्वन् मनःसंशयमङ्गभाजां नियोगराड् धन्वनि स व्यहार्षीत् ॥ 86 ॥ स प्राप सौवर्णगिरि गरीयः शृङ्गैरभङ्गैर्दिवमालिहन्तम् । जिनेन्द्रचैत्योज्वलमौलिलक्ष्म्या शैलाधिपत्य श्रियमुद्वहन्तम् ॥ 87 ॥ [76] 1 'मृगाकः' चन्द्रो भेपजविशेषो वा यथासूत्रं वृत्तिं टीकामनुयोगे प्रयोज्य । [80] 2 'तारारुचिः' ताराणां रुचिरिच्छा । 3 'महेशे' [85] 5 'तैः' त्पोध्नैः। 6 'मुखयत्रकाणि' खलीनानि सूर्येऽभूदिति shessH। यद्वा मुख भूमिसमासाद्धेत्यादि सिद्ध्य्न्कान्नि। 7 'कृतरश्मि[84] 4 'वृत्तिं यथासूत्रतया प्रयोज्य' वृत्तिमाजीविका योगा' कृतः रश्मेर्वलगाया योगो यस्याः सा रश्मिदर्दीतिर्वा । प्रयोज्य, यथासूत्र व्यवस्थानतिक्रमेण "सूत्रं तन्तूव्यवस्थयोः" [86] 8 'तमः' "तमो राही गुणे पापे ध्वान्ते"| दि. म. 12 Page #129 -------------------------------------------------------------------------- ________________ 5 महोपाध्यायमेघविजयगणिकृतं [नवमः सर्गः विशालसाले कपिशीर्षराज्या राज्याश्रयं स्वर्गपतेर्जहास । गर्जन्निवाद्रिनरसिंहनादैस्संतर्जयन् वा कुलशैललक्ष्मीम् ॥ 88 ॥ कुलाचलैः सप्तभिरस्य शोभा लोलाभिरेकेऽपि मनाग् न धार्या । यस्याभिधारूप विधानिधानं मित्रं पवित्रं सुरशैल एव ॥ 89 ॥ द्वीपस्य जम्बूपपदस्य राज्यं लघोरपि द्वीपकुले यदस्मात् । सुवर्णशैलादू भरतेऽपि तत्त्वं प्रतीयतां वर्षकुलेऽपि किं नो ॥ 90 ॥ परः शतैरुन्नतशृङ्गभागैर्न भोविभागस्य कृताव्ल्म्ब्ः। शिलोचयः स्वामभिधां यथार्थी समर्थयामास सुवर्णधान्ना ॥ 91 / / शूरा द्विजेशाः कवयो बुधा वा यत्संनिधाने निवसन्त्यनेके । तन्मङ्गलाऽऽठ्या खलु रत्नसार्नु किं नातिशेतामिदमीयलक्ष्मीः ॥ 92 ॥ लघुर्गुरुर्वेति न चिन्तनीयं शंसन्ति सन्तो गुरुतां गुणेन । द्विधा सुवर्णाश्रयणान्महीयानयं विदेहे तु गिरिलंघीयान् ॥ 93 ॥ विद्याधराणां रमणीभिरद्रिर्धत्ते नितान्तं रमणीयभावम् । मणीभिरुद्भासितदिगविभागे यत्कन्दरे sundrmndirshriiH|| 94 // चैत्यादिवैतं नितमां तमांसि स्पृशन्ति नादि बहिरन्तरे वा। दिवा दिवाकृत्करसंनियुक्तं कान्त्यौषधीनां निशि चानुरक्तम् ॥ 95 ॥ व्यालः शृगालं न युवाऽपि बालं प्रहर्तुमीष्टेऽत्र कदापि रुस्स्त्त्ः। जिनेन्द्रबिम्बातिशयाच्छयालु पार्थेऽप्यजं नैव म्त्न्ग्ग्जारिः॥96 ॥ राशिर्मणीनामिव तोयराशेराकृष्य तुष्यद्भिरकारि देवैः। क्रीडापदं संपदमाश्रितानां समुन्नयन्नेष गिरिगरीयान् ॥ 97 ॥ पुरी सुरीणामिव विस्मयेत् का रसाऽऽतुरीभावमिवोनयन्ती । रेजे तदुत्सङ्गापदेऽङ्गनेव जालन्धराऽऽख्यातिधरा धरायाम् ॥ 98 ॥ यस्यां विहारा विविधोपहारा हारावलीभिर्मणिमौक्तिकानाम् । दिव्याङ्गनानां नवगानशब्दैर्वितेनिरेऽमानविमानलक्ष्मीम् ॥ 99 ॥ पाश्चालिकानामथ बालिकानां चैत्यस्थचित्रेक्षणविस्मितानाम् । नेत्राम्बुजानामनिमेषवृत्त्या कः श्रद्धधाति स्म न देवलोकम् ॥ 10 ॥ चैत्येषु नित्याऽऽहतपूजनासु हल्लीसकर्या जनरञ्जनाऽऽसीत् । तया दिदृक्षाऽऽगतदेवतानां व्यधायि तादात्म्य्निदान्हेतुः॥101॥ देवीषु रूपातिशयो न पुण्यं लावण्यमङ्गे कमितुः सुखाय । तवैपरीत्यं भुजगाङ्गनासु वधूजनेऽस्यामुभयी प्रसिद्धिः ॥ 102 ॥ कुलाङ्गनानां सकला कलाऽपि वैफल्यमाधास्यत चेजिनानाम् । / पुरः स्फुरन्नत्तनगानवृत्तौ नैवाभविष्यत् सुरलोकमोहः ॥ 103 ॥ सौभाग्यशोभाविभवेन यस्यां वधूः सुरीणामवधूतगर्वा । अस्मत्प्रियाणां प्रियताऽत्र माऽभूदितीव नैवाक्षिनिमेषभाजाम् ॥ 104 ॥ 25 30 Page #130 -------------------------------------------------------------------------- ________________ पद्य 88-121 ] दिग्विजयमहाकाव्यम् यासां सदास्स्सां प्रबभूव धीरः कामः समग्रावयवेषु देहे । हरक्रियाशुद्धिमिवाचिकीर्षुस्तासां मुखं किं जडजेन जेयम् ॥ 105 ॥ अनक्षरेणाम्बुरुहाननानां न साक्षराणामुपमाप्रमाणम् । अस्मिन्नये सा श्रुतिरेव साक्षात् साक्षीवभूवाक्षयसंनिधानात् ॥ 106 ॥ सुधाधरेऽधारि यथार्हवृत्त्या धीरेण धात्राम्बुजलोचनानाम् । तदात्मकत्वेन सुधा सुधांशुः प्रांशुर्न तासां वदनोपमाप्तौ ॥ 107 ॥ गोपात् प्रकोपारुणतः खवृत्त्यै यश्चाऽददे वासव भैक्षमिन्दुः । महेभ्यकान्तावदनप्रभाभिः सनाभिरुचैर्भविता कथं सः ॥ 108 ॥ स्मरस्य सख्यस्मरणान्निकामकामान्धलोकैरुपमा व्यलोकि । छायाभृति स्त्रीवदनस्य तस्याः प्रामाण्यसाक्षी न हि साक्षरः स्यात् ॥ 109 ॥ वधूजनानां शयने द्विजेशे प्रकाशतां वासवरूपलक्ष्मीः । प्रातस्तदास्यद्युतिवैभवस्य दास्येऽपि नास्यास्स्स्य विपाण्डुरस्य ॥ 110 ॥ लघुभवन्निन्दुरलीकविन्दुश्रियाऽश्रयत् स्त्रीजनवक्त्रमेव । स्पर्द्धाऽपि वर्द्धापनहेतवेऽस्य प्राप्तस्य दुःप्रापमुखप्रसङ्गम् ॥ 111 ॥ मतिभ्रमाद् विभ्रमभूमिकान्तामुखे विधेया शशिनोऽपि शङ्का । प्रकाशमात्रादवकाशमाप्य क्षणादनङ्के क्षणतः समाप्या ॥ 112 ॥ तुलाकृतैकत्रवधूमुखेन गुणैः प्रसिद्धेन जगद्विधात्रा । परत्र चन्द्रेण विनाङ्गभारमन्त्ये स्फुटं लाघवमुद्गमेन ॥ 113 ॥ माधुर्यमासां वचनेषु धुर्यं वैधुर्यविच्छेदिसुधाशनादेः । सुधाकरेणेव मुखप्रसत्त्यै सुधानिधानादुपदाऽप्यदायि ॥ 114 ॥ वचो विपची कणितेषु तासां माधुर्यमाधात् स्वभृतेषु किञ्चित् । ततुल्यता चेत् परपुष्टवाचः काचः समः किं न मणेर्गणे यः ॥ 115 ॥ निनंसया तीर्थकृतां नितान्तमुपेयुषीभिर्विबुधाङ्गनाभिः । मिथः परावृत्तिविधिर्वधूनां भवत्यलङ्कारपरम्परायाः ॥ 116 ॥ ध्रुवं सुवर्णाचलसंनिधानाद् धनेश्वरानश्वरतां वदद्भिः । ध्वजैरजेयत्वगुणः पुरोऽस्या व्रजैर्बुधानां मनसाऽभिधार्यः ॥ 117 ॥ प्रविश्य तस्यां पुरि पौरलोकैः प्रस्तूयमानः स नियोगराजः । समाजमानन्दयदार्हतानां गवां विलासेन जयश्रियास्स्व्यः ॥ 118 ॥ जेता स्मरादेश्वरणप्रवृत्त्या धर्मं दृढीकृत्य पुरश्चचाल । अयं प्रसादाद् गणनायकस्यास्खलद्गतिस्तत्सिमितिप्रतिष्ठः ॥ 119 ॥ उद्भेदिनी खर्णपयोजराजी निवेदिनी सौरमहोदयस्य । पुष्णाति यस्यां कमलाविलासं तां मेदिनीपूर्वपुरीं ययौ सः ॥ 120 ॥ हंसावतंसा विबुधप्रशंसास्थानानि यत्राप्सरसां प्रदेशाः । उदीरयन्ते सुरसार्थलीलां सौधर्मलोकाभिगमप्रतीत्या ॥ 121 ॥ For Private Personal Use Only 91 5 10 15 20 25 30 Page #131 -------------------------------------------------------------------------- ________________ 10 महोपाध्यायमेघविजयगणिकृतं [नवमः सर्गः जनः सहस्राक्ष इवातिदक्षः शुद्धार्थवृत्त्या शेतकोटिधारी । रुच्यो विराजर्जयवाहिनीनां सुपर्वभिर्यत्र विनोदशाली ॥ 122 ॥ सहस्रशो यत्र वसन्ति शूराः कलाभृतः सौम्यदशां प्र्प्न्नाः। मनीषया गौरवमावहन्तः काव्यानुभाव्य्क्रिय्याऽनुस्स्क्ताः॥123 ॥ यद्वाटिकानां परिपाटिकाभिरामोदसारेण वशीकृतानि । सदा रमन्ते मिथुनानि दिव्यान्यामुच्य कल्पद्रुमसौरभाशाम् ॥ 124 ॥ रम्भागृहाण्यद्भुतसंप्रयोगारम्भाद् विर्म्भाधिक्रूप्स्ण्प्त्। कान्तानुरागात् समुपेत्य कान्ता याथार्थ्यमेषां कुरुते द्विधाऽपि ॥ 125 ॥ जातिः परेषां वपुषाविशेषादामोदमुत्पादयतीति युक्तम् । सुखाय नृणां कचच्छदोऽपि तस्याः प्रसङ्गादिव वाटिकायाम् ॥ 126 ॥ फुल्लन्महामल्लिविसन्धगन्धाऽऽकृष्टा निकृष्टा अपि भृग्राज्य्ः। उद्भावयन्ते करवाललीलां स्मरस्य नश्यद्विरहातहत्यै ॥ 127 ॥ गन्धैरनूनैः करुणप्रसूनैराकीर्यमाणोऽनुदिशं प्राग्ः। नरस्य वश्यंकरणं स्मरस्य दीक्षापरीक्षाविधये बभूव ॥ 128 / / __15 उन्निद्रपुष्पेक्षणवीक्षणेन व्यामोहयन्तीव ल्तास्मितास्याः। परिस्फुरत्पल्लवसंज्ञयैवाऽऽजुहोति विश्रान्तिकृते वनान्तः ॥ 129 ॥ वन्दारुचारुद्युतिदम्पतीनां हासैः परं पावित्पुस्स्प्भासा। तद्वक्त्रसौरभ्यभरस्य चौरैर्वातैर्विवृत्ताऽपि लता वृतैव ॥ 130 ॥ जिनार्चनार्थं कुसुमोद्दिधीर्षा हर्षाद् वधूक्षिप्तकरैरजस्रम् । लतानिकुञ्जे मृदुलप्रवालश्रीः शाश्वतीवास्य वनस्य जज्ञे ॥ 131 ॥ आरुह्य पुस्स्पाव्च्येऽन्ग्ग्व्र्न्न्स्व्र्न्न्ताऽऽलिन्ग्गित्च्म्प्कान्त्ः। गुप्ताऽपि कान्ताऽऽभरणप्रभाभी रराज काचिद् वनदेवतेव ॥ 132 ॥ पुष्पाण्यवाकीर्य तरोः शिरस्था बाला khshaalaantrmaarurukssuH| मूलस्थितालीस्मितहेतुरासीत् सौभाग्यशोभाऽनुभवस्य लोभात् ॥ 133 ॥ स्रजामजस्रं रचनेन काचित् साचिव्यमाप वजने वनेऽस्मिन् । प्रियैः प्रियैस्तैर्वचसां प्रयोगैरामोद्यमाना रमणीसमाना ॥ 134 ॥ हासप्रकाशप्रसरन्महोभिः पुष्पानवाप्तावपि तद्भमेण । व्यापार्यमाणा करमम्बुजाक्षी सखीं परं स्मेरमुखी चकार ॥ 135 ॥ जिनार्चनाशेषमशेषमन्या प्रसूनवृन्दं निजशेखरेषु । निवेशयन्ती हृदयेश्वराणां विवाहवेलास्मृतिरन्वकार्षीत् ॥ 136 ॥ [122] 1 'शुद्धार्थवृत्त्या' शुद्धाऽनुद्धारतया यथार्थस्य । [123] 6 'काव्यानुभाव्यक्रियया' काव्यैरनुभाव्या या द्रव्यस्य वृत्तिस्तया । 2 'शतकोटिधारी' शतानां कोटिं क्रिया तया युक्ताः । नु वितर्के । काव्याः शुक्राः । धरति, शतकोटिर्वजं वा। 3 'रुच्यः' स्वामी अभिलषणीयो [126] 7'कचच्छदः' "ककचः करपत्रे स्याद् प्र्न्थिलावा। 4 'जयवाहिनी' जयोपलक्षिता वाहिनी सेना वा । ख्यतरावपि" / "च्छदः पये पतत्रे अस्थिपर्णतमालयोः" / 5 'सुपर्वभिः' देवैः शोभनोत्सवैः । क्रकच एव च्छदः पक्षोऽस्येति वर्द्धकिः सूत्रधारः । 25 30 Page #132 -------------------------------------------------------------------------- ________________ पद्य 122 - 151 ] दिग्विजयमहाकाव्यम् अर्चानुशिष्टा दयितैर्विसृष्टाः कृष्टाः सखीभिः कुसुमस्रजोऽन्याः । स्वं सौमनस्यं सह सौरभेण न्यधुर्मधुत्र्याप्ततया वधूषु ॥ 137 ॥ तस्मिन् वनेऽर्हद्भवनेन रम्ये श्री आश्वसेनिर्भगवान् चकास्ति । यन्नामवर्णामृतपानमुच्चैः करोति लोकेष्वजरामरत्वम् ॥ 138 ॥ वन्येभ-सिंहाग्नि-भुजङ्गजन्येऽजन्येऽरिराजन्य कृतेऽप्यजन्ये । जन्येत चेतः स्खलना न भीत्या यन्नाममन्त्रस्मरणप्रतीत्या ॥ 139 ॥ नाम्नाऽस्य साम्ना नृपतिः खधाम्ना समानमानन्दयती हितार्थैः । नरं जयन्तं युधि रञ्जयन्तं sainyAnadainyA~starasA रसाऽऽढ्यम् ॥ 140 ॥ कलाकलापः सकलातिशायी स्फुरत्यमुष्य त्रिजगत्सु मुख्यः । सभाजनानां रसभाजनानां सभाजनं नाम जयेज्जनो यः ॥ 141 ॥ तत्रैः खतत्रैरपि नैव मत्रैर्मित्रैः पवित्रैरपि यद्विचित्रैः । साध्यं प्रसाध्यं तदिहार्धपात्रैराराध्य मुद्भावयतेऽस्य नाम ॥ 142 ॥ न नाम कामः समुपाजगाम कः सिद्धिमुहुद्धिभृतोऽस्य नाम्नि । चिन्तामणी सत्यपि सत्यचिन्ता फलेग्रहिः स्यान्नहि का विकाशात् ॥ 143 ॥ नाम्नाऽऽस्यदाम्ना च हृदो विभूषा यस्यास्ति वश्या मरुतो वयस्याः । विश्वे यशः सौरभमेतदीयं तन्वन्ति रुद्वैव महोऽन्यदीयम् ॥ 144 ॥ नाम्ना महास्स्नायविदां जिनस्य विनश्यदापत्परितापवृत्त्या । नृत्यानि नित्यं कमलाविलासात् पुरः सुरस्त्रीनिवहस्तनोति ॥ 145 ॥ नाम्नाऽस्य धाम्नां निधिनेव देवैरसह्यतेजः प्रसरीसरीति । सिद्ध्यङ्गनाऽप्यङ्ग ! वरीवरीति कीर्तिस्त्रिलोकीं प्रबरीभरीति ॥ 146 ॥ नानि स्फुरद्वानि जिनेश्वरस्य जागर्त्ति कोऽपि प्रबलः प्रभावः । समुन्नयन् वैभवमङ्गभाजां लघुकरोति स्म भवानुभावम् ॥ 147 ॥ ध्येयं परं तत्सुदृशां विधेयं देवाभिधेयं कमलाद्युपेयम् । प्रसाधयन्ती सुरसार्थगेयं पटूकरोत्येव यशोऽधिपेयम् ॥ 148 ॥ अवश्यमेतस्य पदौ नमस्यन्नस्यन् विमोहस्य बलं विहस्य । तस्मिन् पुरेऽसौ कतिचिद् दिनानि निन्ये नियोगाधिपतिर्जयेन ॥ 149 ॥ ग्रामादनुग्रामविहारतोऽयं त्यजन्नजस्रं निगमप्रदेशम् । मोहस्य तत्तद्विषयेऽतिचारं कुर्वन् न्यषेत्सीद् विषयेऽतिचारम् ॥ 150 ॥ स नासीरं धीरस्तपगणसुनासीरतपसा निरस्यन् मोहस्यावनिजनितजैनप्रभुतया । नयस्थिया लोके कृतकरणचातुर्यविजयो नियोगेशः श्रीमानुदयमदधाद् धार्मिक विधेः ॥ 15110 इति श्रीदिग्विजयनाम्नि महाकाव्ये महोपाध्यायश्री मेघ विजयगणिविरचिते प्रस्थान वर्णनो नाम नवमः सर्गः ॥ [ 139 ] 1 'अजन्ये' अजन्ये उत्पाते युद्धे च । [ 148 ] 2 'विधेयम्' कार्यम् । 3 'देवाभिधेयम्' इयं देवाभिधा सुशां सम्यक्त्ववतां ध्येयम् । 93 वणिजां स्थानम् । "निगमाः पूर्व दिग्भेदनिश्चयाध्ववणिक्पथाः" / [ 151] 5 'नासीरम्' अग्रयानं मोहस्य । 6 'कृतकरणचातुर्य विजयः' कृतः करणानां चातुर्येण विजयो येन सः । [50 ] 4 'निगमप्रदेशम्' निगमो मार्गः, निगमानां 'अकृतक" इति पदविभागे अकृत्रिममरणे चातुर्येण vijayo yasya ॥ For Private Personal Use Only 5 10 15 20 25 Page #133 -------------------------------------------------------------------------- ________________ 94 10 महोपाध्यायमेघविजयगणिकृतं [ दशमः सर्गः दशमः srgH। abjavandhuratha बन्धुररथ्यान् नोदयन् पथि यथेच्छमनन्ते । तत्पिपासुरिव वार्द्धियियासुः पश्चिमां भृशमुपास्पृशदाशाम् ॥ 1 ॥ वारुणीमधिगतं द्विजराजं वीक्ष्य दुर्णयपदं विनिनीषुः । शेषकोष इव शोषकृतेऽके प्राप पश्चिमदिगम्बरदेशम् ॥ 2 ॥ पूर्वगोत्रविशदीकरणेन प्राप्त्दिग्व्र्व्धूप्रिभोग्ः। ध्वस्तदुस्तमतमोभरपापक्षालनाय रविरब्धिमियाय ॥ 3 ॥ हंस एष गगनामरसिन्धौ संतरन्निव kraa''ytpaashaiH| पाशिना ध्रुवमनीयत तीरं वाङ्गनागतिकलाऽध्ययनाय ॥ 4 ॥ प्रोल्लसत्सितपटैगंगनान्धौ यानपात्रमिव मित्रचरित्रम् । / तेजसा nibhRtamaNevasadmAbhyAnayannayarucinijapAca'm // 5 // फेनपिण्ड इव मण्डलमेतचण्डगोर्नु विधिना वियदब्धौ । प्रस्फुरन् वरुणलोकशिशूनां नर्मणेऽभिचकृषे सतृषेव ॥ 6 ॥ प्रागधृतस्त्रिदशराजवधूभिरात्मदर्श इह bhaanuvimrshH। तत्प्रतीपवरुणाम्बुजग्भिः स्पर्द्धया निजगृहे जगृहेऽसौ ॥ 7 ॥ प्रावृतः सितपटैः किमु पूर्वाधीशितू रविमिषेण shtaanggH। आसदद् वरुणराज्यजिघृक्षोर्माययाऽपरदिशोऽपि सदेशम् ॥ 8 ॥ यजलानि महसा खलु शुष्यत्येष शेषसमयात् सविशेषम् । तत्पतिर्वरुणराडरुणस्य सिन्धुपातबहुपातकमाधात् ॥ 9 ॥ उद्यतस्य गगनाम्बुधितारारत्नराशिहरणादरुणस्य । पश्यतोहरकलार्णवरत्नान्यात्तुमस्तगिरिगुप्तिमधत्त ॥ 10 ॥ वैरिणीभिरवदातविधीनां वैरिणीभिरिव वारुन्न्लोके। चुम्बनेऽस्य विहितेऽधररागाच्छोणतामवृणुतारुणबिम्बम् ॥ 11 ॥ अस्तभूधरशिलासु विभिन्नः शातकुम्भनवकुम्भ इवाः। तत्कणैर्ग्रहगणैरिव कीर्ण व्योम सोममहसा सहसाऽऽप्यम् ॥ 12 ॥ भानुरस्तगिरिगैरिकयोगाद् योगवानिव क्स्सायित्वासाः। दूरतो निजपरिग्रहमौज्झदू रूप्यका ग्रहगणास्त इमे खे ॥ 13 ॥ प्राविवेश जलधौ जलधौतं खं विधातुम्रुन्नाम्र्ह्स्ती। उच्छलद्भिरिव तस्य कपोलाद् व्यानशे नु तिमिरैर्भमरैः खम् ॥ 14 ॥ दूरदेशमभिजग्मुषि पत्यो पद्मिनीभिरचिराद् विरहाआ । विश्लथा विदधिरेऽलिकबर्यस्तत्कचैरिव तमोभिरुदीये ॥ 15 ॥ शूरदूरगमनान्मदपूराद् यन्निशाचरगणेन दिदीपे। माऽस्तु दर्शनमशुद्धममीषां पद्मिनीभिरिति मङ्गु निदद्रे ॥ 16 ॥ 20 25 35 Page #134 -------------------------------------------------------------------------- ________________ पद्य 1-33] दिग्विजयमहाकाव्यम् स्त्रीजनैर्निदधिरे मणिमुक्ता दिग्भिरुन्मुखतया निशि ताराः। स्पर्द्धया वसुधया विषमेषोर्मार्गणा इव ल्स्द्रुचिदीपाः॥17॥ लेहमुचशिखगेहमणीषु गेहिनी निदधती गुणवृत्त्या । कामिनां मनसि चापलतेवाऽकुञ्चिता मनसिजस्य बभासे ॥ 18 ॥ भूषणैर्वपुषि vessvishessrvibhrmairbhinvairvintH| मोहनेन मनसः खलु पुम्भिः काप्यपूर्ववनितेव निषेवे ॥ 19 ॥ लम्भितः स्फुटरमा चरमाद्रिनि खण्डतनुचण्डरुचोचैः । दाववह्निजनितामिदमीयैर्व्यापिभूननु तमस्तनुधूमैः ॥ 20 ॥ साक्षिणारुणकृशानुभरेण संव्यवाह्य तनुना vijyshriiH। तता ग्रहगणाक्षतवर्गविस्तृता नभसि कुङ्कुमकान्तिः ॥ 21 ॥ निश्चिते भुविजये विजयेऽस्मिन् मूर्तधर्म इव ध्र्य्मुह्र्ते। श्रीनिदेशनृपतिर्विशति स्म पातिसाहिपुरमुधुरधामा ॥ 22 ॥ यत्र चित्ररमणीजनभोग्या वाटिका वलयिताः प्रित्स्त्रिः। शाटिका इव लसत्सुमनोभिर्व्यक्तभक्तिनिभृताः पुरवध्वाः ॥ 23 ॥ पाटिका इव मनोभवराजः शासनस्य सुम्नोऽक्स्स्र्ल्क्स्स्याः। वाटिकाः सुमनसामभिगम्या sphaattikaashmghttitaalighttaabhiH|| 24 // आकुला द्विजकुलैबहुधाऽऽर्यबालकैः सुमधुरा मधुमत्तैः । शुद्धजातिसुमन:कमनीया राजधान्य इव ताः स्म रराज ॥ 25 ॥ झिल्लिकार्न्न्र्न्न्त्कृतिवेल्ल्द्व्ल्लिप्ल्ल्व्निकुन्य्ज्प्दैस्ताः। प्रोल्लसत्कुसुमतारकरूपाजज्ञिरे निवसतिर्वसतीनाम् ॥ 26 ॥ मल्लिकासुमनसां कलिकाभिर्वेश्म विस्म्य्द्क्न्द्लिकाभिः। दम्पतीसुरतकर्मणि तासामानुकूल्यमिव शाश्वतमासीत् ॥ 27 ॥ शाखिनां घनतयाऽनलताऽऽसु पस्पृशे दिनकृता करयोगात् । पल्लवैः प्रकटितेऽपि च रागेऽस्याः विमृश्य रजसः समयं नु ॥ 28 ॥ चुम्बितां मधुकरैर्विटपेनाऽऽश्लेषमेष सविशेषमिवैश्य । वल्लिमुल्लसितपल्लवहस्तामालिलिङ्ग दिनकृन्न करेण ॥ 29 ॥ उच्छलत्परिमलस्थलगुच्छः स्वच्छतीव्रकरमण्डललीलाम् । उत्परागपरभागपिशङ्गीभूतभूतलतयाऽप्यनुजह ॥ 30 ॥ निर्गलन्मधुभरैर्घनवृष्टिः कापि नीर्ज्र्जोभिर्दोऽन्त्ः। दीर्घिकाचपलवीचिसमीरैः क्वापि शीतमविनीतममूषु ॥ 31 ॥ उच्छसत कुसुमगन्धभरेणाप्यास भामर श्रीः । सौहृदादिव दिवस्पतिजेतुर्विस्मयो न रमणे स्मरराजः ॥ 32 ॥ योगिनां निवसतां वनदेशे लीनमात्मनि परे हृदयं स्वम् । आचकर्ष सुमनःशरधारावर्षणान्मनसिजो विजयाय ॥ 33 ॥ * P स । Page #135 -------------------------------------------------------------------------- ________________ 98 [दशमः सर्गः 10 महोपाध्यायमेघविजयगणिकृतं एत्य यत्सुरजनी रजनीषु मण्डपे सुमनसां सुम्नोभिः। खीचकार सुरतं शुकवाचाऽमूषु तन्नृमिथुनान्यधिजग्मुः ॥ 34 ॥ तालिकावलिचलाचलपत्रमूर्च्छिता झुपवनात् प्व्नाऽऽली। पद्मिनी प्रणुदिताऽऽसु वधूनां द्राक् चकार रतखेदविभेदम् ॥ 35 ॥ [इति वाटिकावर्णनम् ] उन्नमद्भिरभितस्तरुराज्या वाटिका सुवित्त्पैर्विलोक्या। सा विशालतरसालवरेण पर्यवेष्ट्यत पुरी गिरिणेव ॥ 36 ॥ तत्पुरीशकृतभूतलभूयोवैरिराजधृतदुर्गविभङ्गात् । तुङ्गतां स नु गतः कपिशीरभ्रदुग्गकवलीकृतिमैच्छत् ॥ 37 ॥ द्वेषिबुद्धिविषयाऽऽवरणेन भूतलाभरणवद् वरणोऽयम् । शीतगोः परिधिना कृतसख्यं शेषकुण्डलिकलाग्रहणाय ॥ 38 ॥ शेष एष खलु शीर्षसहस्रं भूमिभारधरणाय बभार । तदिवोभरसहे वरणेऽस्याः शीर्षकोटिरपि साम्प्रतमेव ॥ 39 ॥ कुण्डलीकरणकौशलवृत्त्या नागराज इह युक्तमधःस्थः । देवराजमपि किं नु विधित्सुस्तद्वदुच्चतरतां स जगाम ॥ 40 ॥ खातिकाऽऽकृतिबलाजलजन्यं पौरुषाऽऽवलिमिषान्ननु वन्यम् । सालमुच्चयधिया स्थलवयं किं त्रिधा भजति दुर्गमिहैवम् ॥ 41 ॥ वप्रविप्रमतिलुब्धतयैव सर्वतोऽवति दिगम्बरभागान् । तं जिघक्षमरुणद वरुणः किं खातिकापदभृताम्बुधिनेव ॥ 42 ॥ आलवालजलमप्यनिरुद्धं सालमेधयति किं न विशालम् । खातिकाजलनिरर्गलसेकाद् वप्रवृद्धिरुचिरताम्बरसीमा ॥ 43 ॥ जन्मनैव हि निरावरणोऽयमम्बराय किमु धावति व्प्र्ः। इत्यवेत्य विधिना ह्यनुकूलं निर्ममेऽस्य परिखाङ्कदुकूलम् ॥ 44 ॥ पातिसाहिमहसा सहसाऽयं निर्गलन्निव जलैः परिखायाम् । भेजिवान् महिमवान् हिमवान् किं संनिधाय वरणाचरणेन ॥ 45 ॥ प्रस्फुरद्भिरभितः कपिशीर्वद्धमौलिरिव साल्नृपाल्ः। वह्निशस्त्रजनितध्वनिसारैर्वारयन्नरिजनानिव रेजे ॥ 46 ॥ [इति प्राकारवर्णनम् ] राजवम विरराज नगर्याः सर्वदिक्ष विप्न्निस्थ्ल्ल्क्स्स्ः। खेलनाय किल मण्डललक्ष्म्याऽधायि शारिफलमस्य मिषेण ॥ 47 / / सर्वतो मुखमिदं सविशेषं विस्तृतं कनकरत्नगणाऽऽख्यम् । विश्वमण्डलसमापतदुद्यसिन्धुजाभिगमजातरुचीव ॥ 48 ॥ तोरणीभवदुडुप्रतिबिम्बा धोरणीह शुशुभे विपणीनाम् । पङ्क्तियुक्तिधृतमानविमानस्वर्जयाय विहितोन्नतमौलिः ॥ 49 / / 20 30 Page #136 -------------------------------------------------------------------------- ________________ पद्य 34-65] दिग्विजयमहाकाव्यम् वाससां वचन शुक्लतमानां तेजसा सुरधुनीव पुनीते । दर्शनोत्सुकनृणां नयनानि सोल्लसत्तुरगतुङ्गतरङ्गा ॥ 50 ॥ व्यक्तरक्तवसनास्तरणेन शोणतामधिगता कचनेयम् । वाहिनीं नु विधिना जनितां सा जेतुमुद्यततया ध्वनिमाधात् ॥ 51 ॥ आपतद् गजघटाऽऽकुलभावाद राशिभिर्मंगमदस्य त्थोचैः। कापि सूर्यदुहितुद्युतिगर्व सङ्कुलः सकलमप्यपजहे ॥ 52 ॥ साधयन्तु चतुरः पुरुषार्थानत्र citrrucyshcturebhaaH| सर्वतोमुखतया विपणीनां श्रेणयो बभुरितीव च्त्स्र्ः॥53॥ दूरतः प्रययुरापणराज्या आकृतिद्युतिभरैरनया द्राक् । निर्जिता इव हरिनृपतीनां लज्जया कचन राजनगर्यः ॥ 54 ॥ आभिमख्यजनितप्रतिविम्बाद रत्नभूमिषु पदार्थगणस्य । क्रायको भ्रमवशादितरस्मिन्नापणेऽत्र गमनेऽपि फ्लाव्य्ः॥55॥ खर्णरूप्यमयपुञ्जितमुद्राव्याजतः किमिह राज्स्वित्रोः। रश्मयः सततविस्मयवृत्त्या सुस्थिता रुरुचिरे चिरमस्याम् ॥ 56 ॥ सङ्कुलेऽतिविपुलेऽपि जनौघात् सङ्कुले किल मिथः परिमर्दात् । भूषणात् प्रपतयालुमणीनां वृष्टिरेव निकरैर्निरधारि ॥ 57 ॥ भूभुजामपि भुजार्जितवित्तैर्विस्मयाय वणिजो विप्न्निस्थाः। रेजिरे पुरि वरीतुमिवाप्तास्ते स्वयंवररमाः परमार्थात् ॥ 58 ॥ श्रेणयः किमु परस्परशोभादर्शवन्मणिमया विपणीनाम् । तुल्यरूपविभवाद् भ्रमहेतुग्राम्यविभ्रमवतीषु ब्भूवुः॥ 59 ॥ विस्तृता इव भुजाः पुरलक्ष्म्याः सर्वतोमुखतया जनरथ्याः । यत्र तत्र निदिशन्ति विमध्यं नागरं विविधवास्तववृत्त्या ॥ 6 ॥ दक्षिणादिशि दशास्यपुरीयं सुप्रभाऽपि ngrottrdeshe। पूर्वतः स्फुरति पर्वतभेत्तुर्वारुणं पुरमिहापरभागे ॥ 61 ॥ वर्णितं न कविना भविना वा केन नाश्रितमिदं पुररत्नम् । एवमाह सकलास्वपि दिक्षु विस्तरनिह च्तुस्स्प्थ्घोस्स्ः॥ 62 ॥ - [इति श्रीजिहांनावादनगरचतुष्पथवर्णनम् ] यत्र चित्र्कृत्चित्र्प्वित्र्राज्सौध्ध्व्ल्द्युतिवृन्दैः। निर्मलीकृतपयास्तनयार्कस्योन्मुखीभवति नाम्र्सिन्धोः॥ 63 ॥ राजसौधशिखरैर्ननु हैमैस्तर्जितः सुरगिरिर्नु निन्न्ग्क्ः। शूरराजधिषणप्रमुखैः किं रुध्यतेऽस्य परितो भ्रमभङ्गया ॥ 64 ॥ रत्नराशिरचितैपसौधैः प्रेक्षको हृतमना इव स्र्व्ः। रोहणाचलरुचिं विमुमोच शोचते न लघुमभ्यधिकाप्तौ ॥ 65 ॥ दि. ma0 13 Page #137 -------------------------------------------------------------------------- ________________ महोपाध्यायमेघविजयगणिकृतं [ दशमः सर्गः 5 15 उच्चतां नरपतेनिलयास्ते शूरराजवसुसंपदमभ्रे । संग्रहीतुमिव केतुकरैः स्वैर्भेजिरेऽजिरमणीरमणीयाः ॥ 66 ॥ पातिसाहिसदनेष्वनुरूपं रूपमद्भुततयाऽप्रतिरूपम् । किं विमृश्य रविजातिगभीरा वीक्षते शफरिकापरिवत्तैः ॥ 67 ॥ raajraajdhRtraajtpttttveshmvismykrdyutipuraiH|| तर्जितो हिमगिरिगलतीव पूज्यतामुपगतोऽपि पुरारेः ॥ 68 ॥ भूपसद्मनिवहः खसुरूपं न न्यरूपयदयं भुवनेऽपि । तद्दिदृक्षुरिव मस कलिन्दकन्यकापयसि बिम्बमधत्त ॥ 69 ॥ सार्वभौमरविमुख्यगृहस्य छत्रतां क्ल्य्तेऽम्बुज्व्न्धुः। पूर्णिमा हिमकरद्युतिसाधुमाधुरी भजति चामरवृत्तिम् ॥ 70 ॥ पूर्वयोदयगिरिः pryaa''stbhuubhRduttrdishaahimshailH| आदधे मलय एवमपाच्या राजसौधमिति मध्यभुवाऽपि ॥ 71 ॥ आगमेऽभ्युदयभूधरशृङ्गे ज्योतिषामहिमगुप्रभृतीनाम् । मङ्गलं भवति दर्पणरूपे पातिसाहिसदने खविलोकात् ॥ 72 ॥ विस्तृतत्रिभुवनक्षितिभर्तुर्यद् यशः सुरतरुगरिमादयः । तस्य मूलमनुकूलतयैतद् भासतां सदनमप्यलघीयः ॥ 73 ॥ [इति श्रीपातिसाहिगृहवर्णनम् ] श्रेष्टिनां सदनसंततिरस्यां भूपसौधपरिवारतयैव । रामणीयकमधादू बहुधा तु धातुमुख्य्म्न्निज्ञ्म्म्यूखैः॥ 74 ॥ अस्ति यत्र विबुधः सकलोऽपि दिव्यरूपवसनाभरणेन । नेह गेहरचनासु विमानशोभया भजति कश्चन चित्रम् ॥ 75 ॥ पर्वतैः किमिव पर्वतभेत्तुः सर्वतः सपदि shngkitcittaiH। स्थापितानि शिखराणि विमृश्य निर्भयस्थलमिदं गृहरूपात् ॥ 73 ॥ तुगतामधिगताः स्वविभूनां जाति-धर्म-धन-भाग्यमहत्त्वैः । उज्ज्वला इव तदध्यवसायै रेजिरेऽत्र निलयाध्यवसायैः ॥ 77 ॥ कामकेलिललितेष्वबलानां साहसाद्भुतरसेन निवासाः। स्थैर्यमभ्युपगता इव guJjanmai~ladhvanibhireva विनेदुः ॥ 78 ॥ दह्यमानबहलागरुधूपादुद्भवदलयसत्कलयेव । छत्रिणः स्फुटचलाचलकेतुचामरैर्वभुरमी नृपतुल्याः ॥ 79 ॥ चान्द्रसान्द्रजलनिर्झरणेन क्स्सीर्साग्र्त्र्न्ग्ग्निस्स्ताः। आलयाः कमलया सहयोगस्तेषु युक्ततर एव नरस्य ॥ 80 ॥ कामरागवशतः सुमनोभिः कामरा विदधुरालयलीलाम् । पामरा इव तदीक्षणलुब्धा नामरा विदधते दिवि वासम् ॥ 81 ॥ 20 25 30 Page #138 -------------------------------------------------------------------------- ________________ दिग्विजय महाकाव्यम् सद्मनां शिखरवृद्धिविशेषैरम्बरेऽम्बर मणिर्दिनमध्ये । दृष्टनष्ट इव याति वधूनां भोगभङ्गभवशापभियेव ॥ 82 ॥ आतपे प्रसृमरेऽपि गृहाणामुन्नतेर्भवति धार्मिकलोके । दीर्घिकाकमलको मलकोशोद्धनादिव दिवाकरबोधः ॥ 83 ॥ पातिसाहिमहसामिव तैक्ष्ण्याद् भीतभीत इव शीतविनोदी । भास्करो न कुरुते करपातं भूतले सदनमूर्द्धनि रुद्धः ॥ 84 ॥ सद्मनां कनकरत्नविभूतेद्रष्टृहगजनित दोषविघातः । बाललालनकपोतकपोतैन्युञ्छन भ्रमिभरेण विधेयः ॥ 85 ॥ [ इति व्यवहारिग्रहवर्णनम् ] पद्य 66-97 ] तस्थिवानिह निदेशन रेशस्तेजसाऽऽहतसुखाभिनिवेशः । कारयन् नयपथप्रथिमानं वारयन् जगति दुर्णयवृत्तिम् ॥ 86 ॥ श्रीजिनेश्वरदिनेश्वररोचिःसंचयाद् धवलिताम्बररुच्या । वर्जिता जनदिगम्बरवृत्तिः स्त्रीविमोक्षसुमतिः प्रससार ॥ 87 ॥ व्याहृतौ हि किल केवलभाजां निश्चयः प्रववृते श्रुतियोगात् । सर्वतः सुमनसां प्रतिबोधे सङ्गतैव मधुपायिनि वृत्तिः ॥ 88 ॥ नोपरागविंदेशा कमलानामाकरेषु धनवत्सु रसेन । नो जडात्मनि रुचिर्द्विजराजे नो पलादनमनः प्रतिचारः ॥ 89 ॥ तत्र रात्रिभुज कर्मविरामे प्रौढशीतलरुचेरपि रागः । साधुतोपकरणाऽऽश्रयभाजां सन्नयानयविवेकमधत्त ॥ 90 ॥ कामचार विरतिर्जनतायास्तन्निमित्ततमसां विलयेन । सङ्गमे सवयसां हि विभाषावेदिनां समभवद्धितबोधः ॥ 91 ॥ पापकर्मणि परं बहुलाभे भाविताऽऽत्मसुधियो विनिवृत्ताः । ब्रह्मणो ह्युपनयान्निजशीले दार्व्यमेव स मधुर्मधुराङ्गाः ॥ 92 ॥ सद्गुरोश्चरण भारविवोढुः पावनं विदधिरे स्ववराङ्गम् । प्रत्यहं भजन-वन्दनकृत्यैः श्रद्धयैव सुदृशोऽकृशरागाः ॥ 93 ॥ आचकर्ष समयप्रतिपत्तेरङ्गचालनपटुः परमार्थम् । गोरसान्मथनिकामतिरुच्चैस्तत्क्षणेन गुरुदर्शन चारुः ॥ 94 ॥ स्पष्टमार्गमधिगत्य धनस्य पुष्टयेऽस्यभवनेऽथ वने वा । रक्षकोऽपि निवसन्नसुभाजोऽपालयत् खलमुदस्य दयार्द्रः । / 95 / / सर्वथाऽप्यशिवबुद्धिनिषेधः स्वीयधर्मविविधव्यवसायैः । आहतः पुरजनेन दयायाः खोदयाय हृदयेऽभिनिवेशात् ॥ 96 ॥ रेजुरुन्नतकरा नगरान्तः संचरिष्णुवरदानि महेभाः । गर्जितैः प्रसृमरैरदसीयैस्तर्ज्यते जलधरोऽप्यतिधीरैः ॥ 97 ॥ * Pdeg दिशा । For Private Personal Use Only 99 5 10 15 20 25 30 Page #139 -------------------------------------------------------------------------- ________________ 10 15 महोपाध्यायमेघविजयगणिकृतं [ दशमः सर्गः आतपः प्रववृते शुभकार्यमात्मनां समुपदेष्टुमिवेष्टम् । सिद्धसाधनधियः पुरलोकास्तव्रताय प्र्मोद्य्म्मीयुः॥ 98 ॥ काललब्धिवशतः परमार्थप्राप्तिरित्यलसदेहिमतार्थम् । सजनास्तमवमत्य कृतार्थ खं व्यधुर्जपतपोव्रतयोगैः ॥ 99 ॥ देहिनां प्रतिहतं भुवि जाज्यं स्वार्थसाधनमहोद्यमयुक्त्या । व्याहृतेन किल बोधिकराणां खाप पापचरितं विनिवृत्तम् ॥ 100 ॥ सौरगौरमहसि प्रतिपन्ने गौरवं स नगरे प्रचकार । देशरूपमतिदेशसरूपः श्रीगुरोरिति निदेशनरेशः ॥ 101 ॥ [इति प्रातःकालविधेयधर्माचरणयोद्यर्थतया वर्णनम् ] तत्र सोत्सवतया चतुरोऽयं तान् व्यतीत्य चतुरोऽपि च मासान् । पूर्वदिग्विजयसाध्यनियुक्तस्तत्पुरोऽथ पुरतः प्रचचाल ॥ 102 ॥ अध्वनि ध्वनितजैनविधानः काप्थ्प्र्म्थ्न्प्र्न्निधान्ः। भव्यचेतसि महोदयदायि नन्दयन् सुकृतधाम जगाम ॥ 103 ॥ उग्रसेनपुरमुग्रमहिना तस्य दर्शनसमुत्सुकलोकम् । आगमश्रुतिरसाद् धृतरागमुल्ललास कमलाऽऽकरयुक्त्या । / 104 ॥ arglaapurmngltejonissptnbhrtnsmrhai| खगराजनगरस्मयवार्तावर्गलाकरणमेव विभाति ॥ 105 ॥ सर्वतो जनपदैनिजसारं प्रेष्यते शकटपूरणयाऽस्मिन् । प्रेष्यकानिव विशिष्य विभुषा काश्चनैश्च बरिभर्ति पुरं तान् ॥ 106 ॥ मण्डनं सकलदिग्युवतीनां वःपुरस्य दृढसौहृदपात्रम् । संगमस्थलमिदं कमलानां सर्वदेवनगरं प्रतिभाति ॥ 107 ॥ राजराजनगरं नगरन्ध्राण्यध्युवास कृतकिन्नरवासम् । शोभया जितमनेन पुरेणाऽष्टापदैः प्रतिपदं निभृतेन ॥ 108 ॥ या दशास्यनगरस्य पुराणां द्वापरे परिणते सुषमाऽऽसीत् । यादसाऽस्य नगरस्य पुराणामंशुजालजलधेः सदृशी सा ॥ 109 ॥ यन्महे सकलभादिविशेषः प्रेक्ष्यते स तु न भोगिनगर्याम् । यन्महेशकलभादिविशेषस्तन्निमित्तमधिपः स हि त्स्याः॥110॥ द्रव्यभावघनवासनयाथैः श्रावकैः परिचितं पुरमेतत् । द्रव्यभावघनवासनयाचस्तत्सतो न हृदतो विरमेत ॥ 111 ॥ आस्तिकाः सुकृतिकृत्य विविक्ताः सेविताः svsurtaashybhaavaiH| आस्तिकासुकृतिकृत्यविविक्ता सेविता वसुरताशयभावैः ॥ 112 ॥ पूर्ववर्णितपुरं हि यदीया वर्णिकेव हृदि भाति कवीनाम् । तत्पुरस्य नु चिरस्य सदस्यः कः प्रपश्यति न वृत्तविशेषम् ॥ 113 / / यत्पुरन्दरपुरं वपुरन्तः पुष्करं करकरम्बितमाधात् । तत्पुरस्त्रपितमेव पुरोऽस्याः सौष्ठवभ्रममिवावितुमेव ॥ 114 ॥ 20 25 30 35 Page #140 -------------------------------------------------------------------------- ________________ पद्य 98- 130 ] दिग्विजय महाकाव्यम् सुन्दरं यदि पुरन्दरधाम स्यादितस्तदिह शून्यपदे किम् । तत्प्रजा अपि च मन्दरभूभृत् कन्दरेषु कृतमन्दिर रागाः ॥ 115 ॥ विभ्रमादिव पुरेक्षणजन्यान्निश्चला हि सकलावयवेषु । पुत्रिकाकपटतोऽप्सरसस्तन्निर्निमेषनयना इह तस्थुः ॥ 116 ॥ राजधानि भुवनेऽपि महत्त्वं तत्त्वतः प्रभवति स्म कुतस्त्यम् । शङ्कयेऽतिविगतं नगरेऽस्मिन् वीक्षणेन नृपवासवधाम्नाम् ॥ 107 ॥ कौशिकः स खलु कौशिक एव यन्नृपस्य महसा सहसाऽऽसीत् । प्राप्य जीवति कथञ्चन भिक्षुर्दक्षिणां प्रतिदिनं यमराजः ॥ 118 ॥ तन्निवासनगरस्य मयूखारोपमर्हति कदाऽपि न पूषा । स्पर्द्धते किमु सुराशनयूषा गोपयःप्रभृतिपेय विभूषा ॥ 119 ॥ [ इति आगरानगरवर्णनम् ] दर्शयन्ति फलदा इह बीजं मार्गणानुपवने पुरबाह्याः । शिक्षिताः पुरजनादिव दानं गौरवाय सुलघोरपि वक्तुम् ॥ 120 ॥ द्महे लघुफलानि गुरुत्वे लाघवेऽपि भवतां गुरुदानम् । उन्नमय्य विनमन्ति तटस्थान् पादपा इति धिया किमु पौरान् ॥ 121 ॥ वीरुधस्तनुतरा अपि दद्युः काञ्चनाप्यतिमहान्ति फलानि । तगुणेन शिरसाऽपि रसालास्ताः परं निदधते फलभाजः ॥ 122 ॥ शिक्षिताः क्षितिरुहः पुरलोकाद् दानधर्ममिव बाह्यवनस्थाः । उच्चतां ययुरतः सुमनोभिः शोभिताः परिवृता गुरुपात्रैः ॥ 123 ॥ दानशौण्डचरिते किल पत्रालम्बनं विदधते वनतालाः । सर्वतोऽप्युपवनं क्षितिजानां तन्महोच्चशिरसो रसपूर्णाः ॥ पक्षिणामिव रुतेन वनालीरक्षिणां सबहुमानमनूद्य । दक्षिणां प्रददते फलपुष्पैः पक्षिणां कृतमुदस्तरवस्ते ॥ 125 ॥ उच्छ्रिता इव दिवस्तरुवर्गं जेतुमीहितफलार्पणशक्तया । शाखिनोऽर्थिनिवहे स्फुटरागाः पल्लवैरुपवनेषु विरेजुः । / 126 / / ते द्रुमा अपि च विद्रुमभासः पल्लवैर्धृतविपल्लवभावाः । नीरसं पदमिताः सरसत्वान्मोदमादधुरतो मधुयोगे ॥ 127 ॥ भोजनेषु सुहृदां विपिनान्तस्ते जनेषु मिलितेषु यथेच्छम् । मोदकार्पणकलामुपलभ्य शाखिनोऽपि ववृषुः फलराजिम् ॥ 128 ॥ [ इति उपवनवर्णनम् ] 124 ॥ भूरुहामुपवनेषु महत्त्वं पात्रसंगतिरसे बहुशाखाः । वीक्ष्य दानरुचिरुचतयैव स्पर्द्धयेव ववृधे धनभाजाम् ॥ 129 ॥ यत्र सौधशिखरेषु खरांशोर्वाजिनः स्खलनशङ्कितयोच्चैः । उत्प्लुतिव्यसनिनः प्रशलान्तर्लङ्घयन्ति ससुखं शुचि मासे ॥ 130 ॥ For Private Personal Use Only 101 5 10 15 20 25 30 Page #141 -------------------------------------------------------------------------- ________________ 102 10 15 महोपाध्यायमेघविजयगणिकृतं [दशमः सर्गः उल्लिलचिषुरिव स्वरथस्य ckrmekmmrodhimaaNshuH| वाजिसप्तकमुदीर्य बलेन यानमुष्य नगरस्य समीपे ॥ 131 ॥ हर्म्यमूर्ध्नि विरहातवधूभी राज्ञि राहुरुचिसंस्करणाय । उज्झितो मृगमदस्य विलेपस्तेन नीलवपुषोऽर्कतुरङ्गाः ॥ 132 ॥ यत्र तुङ्गगृहशृङ्गनिविष्टसुन्दरीक्षणभवस्मरतापात् । याति दक्षिणदिशं मलये चुरुत्तरां (2) हिमगिरिस्थितयेऽर्कः ॥ 133 ॥ यत्र वाहनमृगान् मृगनाभेराग्रहाय कृत्गीत्व्धूभ्य्ः। रक्षितुं कथमपीह तमिन्दुर्धत्तवान् द्विजप इत्यभिधां स्वाम् ॥ 134 ॥ आलया ध्वजपटोद्धटनेनामन्त्रयन्ति जलदानिव दूरात् । उद्यते बहुजने वितरीतुं यत्र दानकरणाध्ययनाय ॥ 135 ॥ दातृभिर्जलधरा इव धारायवेश्मसुकृताः सुकृताऽऽत्त्यैः। नर्मदा इव सदा जलमार्गेस्संनिपत्य विलुलन्ति पुरस्तात् ॥ 136 ॥ चान्द्ररत्नविगलजलवेण्या यत्र पौरनिलया घ्न्रूपाः। प्रस्फुरन्ति चपलाश्चपलाक्ष्यस्तेषु सांप्रतमितो घनरूपाः ॥ 137 ॥ यत्र वेश्ममणिधोरणिभासा पीनतामुपनतां परियन्ति । ज्योतिषां वसतयो भ्रमिभावस्पष्टतष्टरुचयोऽपि तथैव ॥ 138 ॥ निःसपत्नरविरत्नगणेभ्यो निस्सरद्धनधनञ्जययोगात् । जाड्यमीषदपि नात्र नराणां तेन तेजसि न sNshyleshH॥139 // [इति आगरानगरनागरभवनवर्णनम्] निर्जिता जलमुचः शुचिदानाभ्यासतः शतश एव म्हेभ्य्ः। विद्युतां गुतिभरस्य वधूनां तर्जनेऽङ्गमहसो न विक्ल्प्ः॥140॥ निश्चयः प्रतिगृहं कमलायाः सर्वतोऽपि पुरुस्सोत्त्म्लाभ्ः। चित्रमत्र मधुमित्रनिवासे नो मनागपि रतिप्रतिपत्त्या ॥ 141 ॥ उल्लसत्सुमनसामिह वृन्दैः saurbhaatishykaaryniyuktaiH| बोधशालिभिरनुस्थलवृत्त्या धर्मकामविभवः परिभाव्यः ॥ 142 ॥ मण्डलं जयति रत्नकराणां यत्र निस्तुलकलापरिपूर्णम् । मार्गसंगमधृतामृतयोगं पुष्टयेऽङ्गाजमहोदयलक्ष्म्याः ॥ 143 ॥ यत्र वैश्रमणसन्निधिभाजां शुद्धपुण्यजनमण्डलराजाम् । प्रास्तपूर्वदुरितं चरितं द्राग दिव्यमोहमुपगीतमधत्त ॥ 144 ॥ भोगिनः प्रतिपदं विलसन्त्यन्योऽन्यसौहृदजुषो विबुधास्ते । भूषणं परुषपौरुषभाजां तज्जगत्रयमयं पुरमेतत् ॥ 145 ॥ ईश्वरा वपुषि कामविकल्पैः पार्वती निदधते दृढवृत्तिम् । या पिनाकसुषमाविषमा सा तैः श्रिता प्रतिदिनं गुणयोगात् ॥ 146 ॥ लक्ष्मणा बलभृतश्च सुमित्रानन्दना विनयिनः shraamaa। सज्जना हि निवसन्ति ततोऽस्यां नो कलिः कलयते किल वृत्तिम् ॥ 147 / / 20 25 35 Page #142 -------------------------------------------------------------------------- ________________ 103 पद्य 131-151] दिग्विजयमहाकाव्यम् आस्तिकाय सुविमर्शनदक्षा आस्तिका य्तिकुल्स्य्स्प्क्स्साः। नास्तिकानपि रयाद् विजयन्ते नास्तिका नयरुचिस्तदमीषाम् ॥ 148 ॥ सौरभावनिचितैहुशाखा विस्तृतैर्विविध्पात्र्स्रागैः। आगमेषु विदितैबहुसद्भिर्यत्र भान्ति भवनानि वनानि ॥ 149 ॥ रम्भाभिः परिशीलितं मृगदृशां दम्भाचिरं भावना___ हेतुः केतुशतैः शतक्रतुपुरं जेतुं श्रियाऽभ्युद्यतम् । वीक्ष्यैतन्नगरमपातजलधौ लङ्काकलङ्काप्तवद् लीना किं नगरन्ध्रमध्यमलका माधुर्यवैधुर्य्यतः ॥ 150 ॥ सूरेः शासनपाकशासनमिह प्राप्तं विमृश्याऽऽदरात् पोरा गारवहेतवे समुदिताः स्र्व्भ्ज्ग्मुस्त्दा। तेन श्रीजयवाहिनीव समभूदुत्साहिनी भूषितैराजद्वाजिगजेन्द्रराजिविवुधस्त्रैणैः प्रसादोदयात् ॥ 151 ॥ इति श्रीदिविजयनाम्नि महाकाव्ये महोपाध्यायश्रीमेघविजयगणिविरचिते नगरवर्णनो नाम दशमः सर्गः ॥ ॥ श्रीरस्तु प्रस्तुते वस्तुतः ॥ 10 15 ories*- - , Page #143 -------------------------------------------------------------------------- ________________ 104 महोपाध्यायमेघविजयगणिकृतं [एकादशः सर्गः एकादशः srgH। atha जिनपथं तथ्यैः पथ्यैर्वचोभिरिहोन्नयन् ___ कथमपि नृणां मिथ्यामोहं विमथ्य स्म्र्थ्धीः। सपदि सुदृशां द्वेधा चक्रे महोदयसाधन मयमतिशये सौर्स्फार्प्र्भाव्विभाव्सोः॥1॥ असमतमसां नाशादाशाम्बरस्थितिरुज्झिता __ ग्रहकरगणैः पद्मिन्योऽपि प्र्बोध्सुधाम्धुः। सदसि रसिकश्चक्रे वक्रेतरः समयक्रियां रुचितमुचितं विश्वस्यान्तःसितच्छदमण्डलम् ॥ 2 ॥ भणितमभवद् व्याहारस्य प्रियं त्रिजगत्प्रभोः सहृदयजनोन्निद्रीभावः सुमागधभाषया । भवपरिणतान्नाट्यप्राकट्यतः स्वत एव सा जगति जनता वृत्तिं मत्वा विरागदशामगात् ॥ 3 ॥ ललितगतयो मुक्ता स्थाणुं घना भवनाङ्गणे प्रययुरमलां पातुं तीर्धेश्वरेरितगोसुधाम् । प्रकटितमहाकर्षात् तर्षाद् युता वरसौर भै स्तपसि महिषीरूपा नार्यः प्र्पीन्प्योध्राः॥4॥ ध्रवमुपनते श्रित्वा मार्ग कलाधरमण्डले दिशमवसरज्ञानां मुख्ये परं जनवल्लभाम् । अनियततमां मत्वा तत्त्वाद् वसुप्रभुतां जना इह सुमनसः सर्वे दानोद्यता द्यतिमूहिरे ॥ 5 ॥ उदयिनि गवां भारे स्फारे प्रभाकरसूचिते भुवनवलये मार्गामार्गप्रकाशमुपेयुषि । सुकृतपटुतां सभ्या लभ्यां गुरोः परिचर्यया समयनिपुणाः कारंकारं गुणाऽऽश्रयतां ययुः ॥ 6 ॥ मनसिजरसं सर्व मत्याऽधमत्य दृढव्रता मनसिजरसं भव्या विश्वेऽनुभाव्य सदाऽनुगाम् । कमलसदृशां चेतोवृत्तिं विधाय विबोधिनीम् कमलसदृशां सङ्गं मुक्त्वा न धर्ममशिश्रियन् ॥ 7 ॥ धरणिवलये सौरज्योतिर्भरैदृढरागता भृशमुदयिनी जज्ञे प्राज्ञे ततो जिनपूजने । विषममगमच्छोषं दोषाकरस्य विजृम्भितं निबिडजडताहेतुर्मारिप्रचारनिवारणात् ॥ 8 ॥ 25 30 Page #144 -------------------------------------------------------------------------- ________________ दिग्विजयमहाकाव्यम् कतिपयदिनस्थित्याऽऽदेशप्रभुः सुमनःप्रियः क्षणकरणतः सर्वानीतिं व्युदस्य सदस्यतः । जिनमतमतः शिक्षाकल्पादिनाद्भुतमुन्नयन् विनयिनयनाऽऽनन्दी बन्दीडितः शुशुभेतमाम् ॥ 9 ॥ [ इति आगरानगर विजयवर्णनम् ] मधु मधुरिमप्रागल्भ्येन भ्रमद्भिरलिव्रजइ विजयसमय प्रज्ञप्त्येवाभिनीतजयाऽऽरवैः । स विभुरचलन्नुन्नः पुर्या जयश्रियमुद्वहन् विविधनिनदद्वाद्यैः सद्यः समं कृतमङ्गलः ॥ 10 ॥ अवसरवशात् प्राप्तं सौरं महः समहामह महमहमिकावेशादेशादिवैक्ष्य रवेः सुता । चपलकलिकाहस्तैः शीर्षे विवोदुमिवोल्लसद् वहनमुचितं तस्यादेशप्रभोः पुरतो ददौ ॥ 11 ॥ पुरजनवधूनानैः पानैः परोपकृतौ पटोः कथमिव गतिर्नीचैर्नूनं ममेति पुरो गुरोः । तरणितनया प्रष्टुं पादप्रसादमवाप्य किं नमनमनसा भक्तेस्तवोल्ललास विलासिनी ॥ 12 ॥ जडपरिचयाज्जाग्रत्तेजोनिधेर्दुहितुर्मम द्विजजनघनस्नानोद्भूतान्मलादिव कालिमा । भवतु सहसा पूरे दूरे क्रमाम्बुजसंगमा दिति रसभराद् वीची हस्तैर्ननर्त्त पुरोऽस्य सा ॥ 13 ॥ हरिरिह पुरा गम्यां रम्यां चिरं चकमे रसादू विषयविवशस्तद्देहस्य द्युतिः स्तुतिभाजनम् । तर बहुप्रीत्याद्यापि व्यमोचि न साऽनया तदयमुदयत्यन्तरं परं नवनीलिमा ॥ 14 ॥ मुरपुररिपू कामं कामोदयेन सरिद्वरा मभिललषतुस्ताभ्यां reme'nayAM'hiziraHsthayA / उपपतिसदृग् वेषाद् द्वेधाऽभिसारिकया ततो द्वितयमभवत् कालन्द्येकाऽपरा हरशेखरा ॥ 15 ॥ गुणपरिणता वेणी वैणीदृशो वसुधाकृते स्तपनतनया हंसोत्तंसप्रसून विदभिता । रमणविषयप्रावीण्यं किं न दीपयति स्म सा पुलिनजघनद्वैतं वेगक्रमात् स्पृशती सती ॥ 16 ॥ padya 1-16 ] di0 ma0 14 For Private Personal Use Only 105 5 10 15 20 25 63 Page #145 -------------------------------------------------------------------------- ________________ 5 10 15 20 106 25 30 महोपाध्यायमेघ विजयगणिकृतं उभयतयोर्हसश्रेणी गरुचलचामरै नितविभुताऽस्तोकैः कोकैरलङ्करणान्विताः । मिलदलिप योजन्मप्रेक्षाविचक्षणचक्षुषी विबुधमनसां व्यामोहायोद्दयतेव रवेः सुता ॥ 17 ॥ तटपरिसरस्नान क्रीडापराम्बुजलोचना चलनकटकास्स्वैर्वादे जिता वरटाङ्गजाः । तृणमिव बिशं भोज्यव्याजान्मुदा दधते मुखे कृतवसतयोऽमुष्यां चर्यां स्त्रिया इव शिक्षितुम् ॥ 18 ॥ मदकलललद्रामा कामाशयानुगपक्षिणां बिशकवलनैः संभोगार्थं कृतोद्वलनैः शनैः । रसपरिणतिस्तस्यां वश्यां करोति मृगीदृशं सपदि पदिकाः पार्श्व तेन त्यजन्ति न कामुकाः ॥ 19 ॥ विहगमिथुन क्रीडावीक्षावशादिव सत्वरा न्तरपरिगतान् शैलान् मुञ्चत्यगम्यधिया रयात् । जलनिधिमधिप्राप्तुं स्मेरस्मराऽऽशयनोदिता दिनकरसुता यान्ती लोकैर्व्यलोकि रसोदुरा ॥ 20 ॥ [ इति यमुनानदीवर्णनम् ] स्वयमपि तदादेशाधीशोऽध्य रुक्षदरुक्षधीवहनमचिरात् प्राप्तुं पारं जयी विजयान्वितः । ललितयुवतीगीतैः सुरेर्यशो भरदभितै र्निगदितमहा माङ्गल्यश्रीः सरिच्चरितोन्मनाः ॥ 21 ॥ सरसनयनप्रेक्षापादप्रसादतटस्थता - हृदयधरणैः संभाव्यैनां हसत्कमलाननाम् । पुरमथ पुरः प्रादक्षिण्यात् प्रविश्य यथेप्सितं विजयविधिनाऽऽदेशाध्यक्षस्तदा मुमुदेतराम् ॥ 22 ॥ परिकरयुतः प्राप्तं पारं विलोक्य तमञ्जसा गगनजलधेः पारं लेभे सहस्ररुचिः समम् । विमलमनसां नैव न्याय्या निशाचरता सता मिति धृतमतिः खस्मिंस्तस्मिन् विमृश्य सुवृत्तताम् ॥ 23 ॥ मदननृपतिः सज्जीचक्रेऽश्विनीप्रभवद्युतिं मदपरिणतेः पुन्नागानां वशाबलमग्रतः । द्विजपतिपुरस्काराद् दोषाशनैर्ध्रुववारुणी रुचिपरिचय नृणामासीत् ततः सुदृशां मतः ॥ 24 ॥ For Private Personal Use Only [ एकादशः सर्गः Page #146 -------------------------------------------------------------------------- ________________ पद्य 15-32] दिग्विजयमहाकाव्यम् गतवति रथे भानोस्तस्मिन् क्षणे विशरारुतां स्खलनकरणाद् वारुण्याशाधिपानवशाद गिरौ । समचितमतो लोके जज्ञे रथाङ्गविघट्टनं कलकलरवस्तद्दुःखेनाऽऽकुले नु वयःकुले ॥ 25 ॥ सपदि विरहभ्रान्त्या स्त्रीभिः समं तरुमाश्रिते द्विजवरगणे तत्स्पर्शोत्थाद् रसान्मिलितेक्षणे । द्विजपतिरपि छायान् पायान्मदारुणदीधितिः स्मरपरवशो दिगनारीषु ध्रुवं करमक्षिपत् ॥ 26 ॥ स्मरविलसितं राजन्येवं विमृश्य रसादिव समयचतुराः कामिन्योऽपि प्रियाऽऽल्य्माय्युः। प्रकटितरसाऽऽश्लेषं वेषं विधाय मनोभुवो भुवनवलये राज्यस्यैकातपत्रबलोदयात् ॥ 27 ॥ उपहितमिव द्वन्द्वाधानं विचिन्त्य मनस्विना ध्रियत हृदये प्रोत्साहश्रीस्तदा सुरताशये । करसरसिजप्राप्तां रम्भामिवाम्बुजलोचनां समुदितरसोल्लासात् सद्योऽनुकूलयितुं धिया ॥ 28 ॥ मतिमनुनयन्नूनं प्राणप्रिया च्र्न्नाग्र्हे। सरसवचनोद्गारं धीरः पिबन्नधरामृतम् । हृदयनिहितं मानं चूर्णीचकार स कञ्चके दृढतरकरक्षेपाद भूमीपरिग्रहमण्डले ॥ 29 ॥ ललितवपुषैकान्ते कान्ते खकाननचुम्बिनि pulkklikonmessaa''shlessaadivaikymupeyussii| स्मरशरभरोद्भेदान्मूर्छाश्लथावयवा निशि चतुररमणी कस्यावश्यं न वश्यमधान्मनः? ॥ 30 ॥ चिरविरहजं दुःखं प्रत्यादिदेश निदेशकृद् विविधवचनन्यासैहासर्विलासकरः प्रिय्ः। सपदि हृदये तन्वावेष्टुं वधूरवधूतभी स्तत इव लघुर्लग्ना कण्ठे चिरं बुभुजेऽमुना ॥ 31 ॥ कुसुमशयनादुचैर्नीत्वा धृता भुजयोयुगे मुदमुदवहद् भार्या vishvaamiyrvlaalitaa| प्रणयविवशा भूषामाल्यादिके विगलत्यपि __ न हि गणयति त्यागी रागी कदापि vasuvyayam ॥ 32 // 1 P"* rt"| Page #147 -------------------------------------------------------------------------- ________________ 5 108 10 15 29 25 30 35 महोपाध्याय मेघविजयगणिकृतं दृढतरगुणग्राहेऽन्योऽन्यं जने विषमेषु भूसमरसहिते विद्धे सिद्धे ततस्त्रिजगज्जये । प्रतिगृहमधुपाद् दीपाधिपोत्सव संभवतिलकललितं तारास्ताराक्षनाचरणं दिवि ॥ 33 ॥ जगति स गुणग्रामा रामा प्रसाधितकुन्तला _सजलजलरुपमालाधाना समाश्रितकौशला । रुचितविषया मध्ये क्षामा लसन्मधुराधरा सहृदयजनद्वन्द्वक्रीडारसइ रुरुचे तदा ॥ 34 ॥ रहसि हसितां सद्यो ब्राह्मीं प्रपद्य तया सह प्रणयनिपुणः स्मारं स्मारं प्रयाणमनारतम् । विविधकरणाभोगाल्लभ्यं सभासुरताश्रमः समयविधिनाऽऽदेशखामी भजन् बुबुधे सुखम् ॥ 35 ॥ प्रवचनमहामातृस्थानानुजीविनि वल्लभा नवरतसुखैर्दिग्यात्रायै जने विहिताऽऽदरः । कतिपयदिनान्यस्मिन् नीत्वा पुरे स पुरोऽचलद् बलमविरलं पुष्णन् मोहप्रहारविहारधीः ॥ 36 ॥ [ इति संप्रयोगमात्रवर्णनम् ] परिणतगजः साक्षादुच्चैः सुमेरुरहर्निशमतिबलवतां नैवोल्लङ्घयः समाहितलक्षणः । गणपतिमनोऽभीष्टस्तस्य प्रयाणपुरस्सरः समभवदलं गर्जन् मेघानुगामिरुचिस्ततः ॥ 37 ॥ भुवि निहितदृग् जीवाघाताद् दिगम्बरमण्डले ध्वनिजनितभी दुर्वादानामयं युवराजधीः । रविवि पुरः पूर्वाचारप्रवृत्तिधरो भ बलभरसहः संख्योऽसंख्योपदेशविधौ पटुः ॥ 38 ॥ कचन विषमस्थानं मत्वाऽत्यजद् बहुधा वनं कचन समतारागं नॄणां विचार्य बहुस्थितिः । कचन वचनादेशाद् देशाधिपानपि मोदयन् विदितसमयो धैर्यान्मेरुर्जगाम पुरःस्फुरन् ॥ 39 ॥ करपरिगता सौरीयस्य प्रभा विशदस्थिते रुपनतगणोत्पत्ति भूयः कलाविकलाऽऽशयः । स दिनविषयां शुद्धिं राज्ञो गमागमसंमतां मनसि विमृशन् स्पष्टीचक्रे समाननसाधनम् ॥ 40 ॥ चरणपटुतायोगाद् देशांस्तदेवमनेकशो विषयविजयी न्यस्यंस्तत्रं वशीकुरुते स्म सः । For Private Personal Use Only [ एकादशः सर्गः Page #148 -------------------------------------------------------------------------- ________________ पद्य 33-49] दिग्विजयमहाकाव्यम् 109 मथितकुपथः सर्वां पूर्वाऽवनीमवनीपति प्रतिममहसा पुण्यां मार्गोदयादभिनन्दयन् ॥ 41 ॥ पुरमथ पुरः पौरैर्गौरैर्यशोभिरलोभिभिः परिसरसरद्गङ्गासंगादिवाऽऽश्रितमध्वनि । सुभगमगमन्नाम्ना धाम्ना प्रयागमनुत्तरं मुदितमनसाऽऽदेशाधीशः प्रभोः प्र्भ्याऽभ्य्ः॥42॥ त्रिदशसरितोदीच्यां चञ्चत्तरङ्गपटाश्चलैः प्रणयकलया संभोगान्ते श्रमापगमे कृते । पुरि निवसतां यूनां नृत्यात् तरङ्गकरैर्मुदे भवति तरणेः पुत्री भ्रातुः प्रियां दिशमास्थिता ॥ 43 ॥ उभयभुजयोः स्थाने यस्याः पुरः सरितौ लस द्वलयकलया वीचीलक्षैः प्रपश्चितकौशले । शिरसि वहते प्राकारोऽपि स्फुरन्मुकुटश्रियं ननु तनुभृतस्तस्या वश्यात्मनो कुरुते न किम् ? ॥ 44 ॥ अलघुसदनैर्यत्रेभ्यानां कृताम्बरलम्बनै रुपगतरवेस्तापान्नैव क्षणं जनतासुखम् । इति कृतमतिर्वेधा द्वेधा सरिचलितोच्छ्रल द्विमलसलिलैः शैत्यं तस्यां विधापयति स्वयम् ॥ 45 ॥ दिवि सुरपुरं यन्माधुर्याद् विचार्य पराजितं __ भुवि नरवपुर्देवैः स्थानं कृतं रुचिराजितम् । प्रणयवशतस्तेषामेषाऽन्वगादिव निम्नगा तदिह तरवः क्रीडोद्याने बभुमरुतामगाः ॥ 46 / / सकलहरितां मध्यं मेध्यक्रियाऽध्यवसायत: समजनि पुरी तीर्थ व्यर्थीकृताखिलपातका । ऋषभचरणप्रत्यासत्त्या विवेकपरात्मनां तुलयति न तद्दिश्या लङ्काऽलकाऽप्यनया नयात् ॥ 47 ॥ नगरपटले धाम्नां सीना पुरं नृपुरन्दर प्रतिममभितो लङ्कातङ्काऽलकादिनिषेवितम् । तदिह यमुना-गङ्गे सङ्गे प्रकीर्णकवैभवं समनुभवतश्च्छत्रे साले विचालमुपस्थिते ॥ 48 ॥ जिनदिनकरश्रेयस्तेजः प्रसृत्वरमद्भुतं पुरि सुमनसां हृत्पद्मानां विबोधनतः श्रुतैः । परिणमयताऽऽदेशेशेन क्रमात् तटमीयुषा सुरसरिदपि स्पृष्ट्या दिष्ट्याऽचिरादुपतुष्टुवे ॥ 49 ॥ Page #149 -------------------------------------------------------------------------- ________________ 5 10 15 20 25 30 35 110 महोपाध्यायमेघविजयगणिकृतं ॥ अथ गङ्गाऽष्टकं यथादीक्षायाः समयेऽभ्यषेचि विबुधाधीशैर्जिनेष्वादिमो नाभेयो भगवान् पयोभिरमलैर्दुग्धाम्बुधेरुद्धृतैः । तद्वारा मधुराऽधरातलमलञ्चक्रेऽथ शक्रेडिता सा गङ्गा जगतां मलापहृतये विभ्राजतेऽद्याप्यसौ ॥ 50 ॥ ईशानेन्द्रः शिरसि वहते तत्प्रवाहं जिनेन्दोभक्त्या ब्रह्माधिपतिरपि च खात्मपावित्र्यहेतुम् । हस्ते नीरास्स्चमन विलसद्भाजने संनिधत्ते देवाः सेवारसपरवशा एवमस्याः प्रशस्याः ॥ 51 ॥ येनास्याः पयसोऽधिपानवशतो राजाऽधिराजो बलाजेता बाहुबली बभूव भरतं भूवल्लभो वा न कः ? / सर्वज्ञेन परं व्रतं निदधता श्रीशम्भुनोचैर्धृता सौभाग्येन सुमङ्गलाप्रणयिना गङ्गा सुनन्दा ततः ॥ 52 ॥ सिद्धास्त्वज्जलपानतः कति यतिखाभाव्य भव्याऽऽशयाः नो विद्यामनवद्यपद्यललितां प्रापुर्न बुद्ध्याः कति ? | गङ्गे ! शुभ्रतरङ्गसङ्गसुभगे ! श्रीपार्श्वविश्वेशितु बल्ये स्नानविधानपावनवने नैर्मल्यमापादय ॥ 53 ॥ उद्भूताधिकुशस्थलक्षितिभृतः प्राप्ता वरीतुं स्वयं काशीशाङ्गभुवं रसैः शुचितरैर्नाम्ना प्रभावर्द्धिभा । गाङ्गेयैकविभूषणा सुचरितैर्नाना पुनाना जग नैर्मल्याय सरखतीप्रियपदं ब्रह्मक्रियाणामियम् ॥ 54 ॥ गाङ्गं साङ्गं हरतु दुरितस्तम्भमम्भः समस्तं न्यस्तं खाङ्गे सुभगभगवद्भक्तिभाजां परं नः । विद्यानद्याश्रयमतिरयात् पूरयत्वन्तराय च्छेदादू वेदादिव दिवसकृत् तुल्यकैवल्यसिद्ध्यै ॥ 55 ॥ गङ्गासंगाद् विमलपयसा खात्मशुद्धिं विधत्तां धीरे तीरेऽश्रमरमणतो यातु मे ध्यातुरंहः । स्पष्टश्वेतच्छ्दपदमदस्तल्लहर्या महार्य [ एकादशः सर्गः ब्रह्मस्थानैर्भवतु कमलै राजहंसोचितायाम् ॥ 56 ॥ त्वत्तीरे वसतस्त्वदम्बु पिबतस्त्वद्ध्यानमाध्यायतः शुभ्रत्वं तव पश्यतः सुरधुनि ! श्वभ्रात् समुद्धारकम् । पङ्कं दर्शनतोऽचिराद् विनयतः स्नात्रेण गात्रेऽर्हतः संतापं हरतः प्रयान्ति दिवसाः पुण्यात्मनां भाखतः ॥ 57 ॥ देवानामभिषिश्चने तव जलं खर्गे सुरैर्नीयते सारस्यं च मुदेऽभ्युदेति वचसां पानाद् बुधानामपि । For Private Personal Use Only Page #150 -------------------------------------------------------------------------- ________________ patha 50-69] दिग्विजयमहाकाव्यम् सिद्धानां तटिनि ! स्फुटं विघटयस्यहोघटामुत्कटाम् विश्वायां खयमव्ययं सुमनसां दातुं प्रवाहस्त्वयम् ॥ 58 ॥ राजद्राजमरालपतिवलयैस्त्वद्वीचिहस्तैः सदाऽस्__ श्लेषो मे सरसोऽस्तु वक्त्रकमला लोके न जाग्रन् मुद्ः। नित्यानन्दनसंपदः प्रतिपदं भूयासुराश्वन्मदैः कोकानां निनदैः पदैश्च विशदैगङ्गेऽनुषङ्गे हितैः ॥ 59 ॥ दर्शनात् स्पर्शनान्नांहो हरसे हर ! सेचति । विमलैः कमलैः कस्य गङ्गे ! त्वं गेय्वीचिभिः॥60॥ [इति गङ्गाऽष्टकम्] गङ्गा महाभोगरसप्रसङ्गात् स्निग्धान्तरङ्गा धृतकान्तरङ्गा । सादेशमा चलवीचिहस्ताभिनन्दितैवं भुवि वन्दमाना ॥ 61 ॥ पत्रालिलालित्यमियं पयोजैः प्रकाशयन्ती नवविद्रुमाऽऽख्या । सरस्वती सूर्यसुतां सखी खां रयान्मिलन्ती ददृशेऽमुनाऽपि ॥ 62 ॥ [अथ त्रिवेण्या अष्टकम् ] श्रीमन्नाभितनूजवार्षिकतपःपूतों परं पारणा __ श्रेयांसेन रसालनिर्मलरसैर्धारा बलात् कारिता। सिन्धुः सैव सरखती त्रिपथगा दिव्यामृता सारतः __ श्रद्धालुप्रमदाश्रुकज्जलजलैस्तत्रार्कजाऽप्यापतत् ॥ 63 ॥ सेयं त्रिवेणी प्रससार सारं सारवतं shaashvtruuptejH| त्रिवर्णसंसृष्टिनिसृष्टभावं प्रोद्भावयन्ती भुवने दिदीपे ॥ 64 ॥ समवसरणयोगे नाभिभूभर्तृसूनोरसुरसुरन्नाथैरागतैरागतैड्यात् । कृतमकृतकभक्त्या पूजनं तत्र नानास्थलजलजलवाहात् प्रादुरासीत् त्रिवेणी ॥ 65 ॥ प्रकटतरजटाभिर्विस्मितस्येव लक्ष्म्या jinanikaTavaTadroda'gdhavarSeNa गङ्गा । इह घुमृणरसेन ब्रह्मजाऽमोदमाद्यद्भमरयुवतिराजी सूर्यजासंनियोगः ॥ 66 ॥ काली कालन्दिकाऽऽख्या सलिलवलयितैर्दिव्यगङ्गाप्रसंगा नर्मल्यं सानुरागं जगति विदधती mishrsaarsvtaambhaa| पुष्पकसंनियोगाद धवलिमकलिता रक्तसूत्रानुषक्ता वेणी वैणीदृशोऽसौ प्रभवतु सुरतानन्दहेतुस्त्रिवेणी ॥ 67 ॥ कृष्णा कृष्णावताराऽऽश्रमरमणवशाद् देहभासापुत्री sUtrAcchaktiya'nakti त्रिभुवनभविनां भावनां वैष्णवीयम् । ब्राह्मी शक्तिः सरस्वत्यमलजलभरे शोणभावं दधाना शैवी शक्तिः सुराणां सरिदरिकरिभीहारिणी वा विवेश ॥ 68 ॥ सुधा श्रवन्ती वसुधातलेऽसौ सुधाभुजां सिन्धुरिति प्र्तीम्ः। रागादिवागाद् भुजगीव पातुं तां नागलोकाद् यमुनाभ्रमेण । / 69 / / , Page #151 -------------------------------------------------------------------------- ________________ महोपाध्यायमेघविजयगणिकृतं [एकादशः सर्गः विषं तदीयं किमिवापहत्तुं सरस्वतीयं विधिना नियुक्ता। जज्ञे त्रिवेणी त्रितयाऽऽश्रयेण श्रिया जयन्ती सुरवैजयन्तीः ॥ 7 ॥ उत्पत्ति-व्यय संस्थितित्रयमयी tiirtheshiturvaangmyii| ___ भूता गौर्जगतां त्रयीं रसवशादामोदयन्ती ध्रुवम् । द्वेधा तापमपाकरोतु भविनां भास्वत्रिवेणीपदाद वेदानां त्रितयीव बोधनधवं सा व्यञ्जयन्ती नृणाम् ॥ 71 ॥ [इति त्रिवेणीवर्णनम् ] भद्रिका विषयदुर्गममार्ग मार्गयन्नथ निस्र्ग्म्हौजाः। प्राचलत् स गुणरोपबलेन दूरतोऽपहृतकण्टकवर्गः ॥ 72 ॥ शुद्धतश्रमधिवास्य समनं संपदा प्रतिपदं चतुरङ्गम् । श्रीनियोगपतिः प्रचचाल कौशले कृतमुखः समितीनाम् ॥ 73 / / अध्वनि ध्वनितदिगविजयश्रीः प्रध्वरेऽध्वरकृतां स कृतान्त्ः। ईश्वरः स्वरसतः परशक्त्या जग्मिवान् निहतमारविकारः ॥ 74 / / त्रासयन्नसहनान् गहनान्तः कापि चापगुणकर्षणधैर्यात् । स क्षणेन विषमाऽऽगमवन्धं भेदयन् नयनसौष्ठवमाधात् ॥ 75 ॥ पूर्वमार्गविशदीकरणेन दुर्न्न्य्व्य्य्कृताऽऽच्र्न्नेन्। उन्नयन् खसमयं नयवृत्त्याऽऽदेशराट् सुमनास्स ररञ्ज ॥ 76 ॥ श्रेणिबद्धमणिराशिभासितां चित्रगन्धिशतपत्रवासिताम् । चान्द्रनिर्झरणवारिणा सितां स क्रमाच्छिवपुरीमवापताम् ॥ 77 ॥ अहमहमिकयाऽयं गौरवैः पौरवगैरजनि जनितपूजस्तत्र सुत्राम्धामा। पुरि दुरितविनाशात् पार्श्वसर्वज्ञभाखजननजननतायामुद्यतः स्तोतुमेवम् । / 78 ॥ [अथ श्रीपार्श्वजन्मस्थानवाराणसीतीर्थवर्णनम् ] पुरी सुरीणामपि माधुरीणामेषा विशेषाद् धुरि व्र्न्न्नीया। वाणारसी यत्र रसी वशी च जनो निवासी सुदृशां विलासी । / 79 ॥ श्रीपार्श्वभावानुदियाय यस्यां प्राच्यामिवान्तस्तमसां विभेदी। तचित्तमद्यापि कविबुधश्च कलाधरोऽप्यभ्युदयी समग्रः । / 80 ॥ द्विजाधिराजः सकलः कलङ्क बिभर्ति मेषोक्षझषालिभोगात् । निमन्जनोन्मजनतस्तदस्य गङ्गाप्रसङ्गादपि वृद्धिहानी ॥ 81 ॥ नूनं निवासोऽपि सुरेश्वरस्य धुलोकगर्व हरतेऽत्र सर्वम् । तल्लेखशाला सविशेषबाला प्रतिस्थलं संप्रति दृश्यतेऽस्याम् ॥ 82 ॥ महोदयोऽस्यां निवसज्जनस्य प्रतीयते साक्षरसंगतिश्च । शिवानुरागोऽर्हति पार्श्वरूपे पुरी तदेषा शिवसन्निधाना ॥ 83 ॥ गाङ्गं पयः सन्निहितं यदस्यां पीयूषपूरं कुरुते विदूरम् । आद्यस्य योगाजडताविनाशः परस्य जाड्येऽग्निमुखास्सुरास्ते ॥ 84 ॥ 20 30 Page #152 -------------------------------------------------------------------------- ________________ दिग्विजयमहाकाव्यम् सुधाशनानां जडिमा न याति न लेखशालां यदमी त्यजन्ति । किमेवमामृश्य सुपर्वलोकः पुर्याममुष्यां विदधे स्वमोकः ॥ 85 ॥ श्री पार्श्वप्रभुणा खजन्मनि पुरा प्रेम्णा सुरा भावितास्ते सर्वे किमुपाययुर्भगवतो मत्वाऽवतारं पुरे । तेनाऽऽनन्दमयी पुरी समवसद् वाणारसी मङ्गलै पद्य 84-99] fficersslokavikAzikA शिवपदं नाम्नाऽप्यसौ काशिका ॥ 86 ॥ यस्यां महेभ्यनिलया दिवि वृद्धिमीयुस्सौवर्णशैलशिखरालिजिगीषयेव । पत्रावलम्बनकृतः खलु वैजयन्तीव्याजान्नवाम्बर मणीरमणीय भासः ॥ 87 ॥ सर्वे सुपर्वसुहिता विबुधा नगर्यां पर्यायमेत्य नु नृणामनृणं न्यवात्सुः । सौ श्रिया तदनुरागवशाद् विमाना मानातिगा भुवमयुर्मयुदर्शनीयाः ॥ 88 ॥ देवास्स्गमादनु ननु द्युपुरे कियन्तः शेषा विशेषरुचयो मरुतां विमानाः । आलोकितुं किमिति यत्र नृणां निवासा उच्चैर्यियासव इति प्रविभान्ति शृङ्गैः ॥ 89 ॥ दिव्यां रुचिं निदधिरे दधिरेणुगौरा मन्तर्व सज्जनतथारुचिनिश्चयेन । इभ्याऽऽलया निजशिरः स्थितकेतु हस्तैरामन्त्रयन्त इव मार्गणवर्गमस्याम् ॥ 90 ॥ यस्यां परं जनसुखं बहुधर्मराज्यं निष्कम्पसंपदपि वैश्रमणानुभावात् । ऐन्द्री स्थितिर्धनवतां द्विविधा तदत्र युक्ता दिगीशवरमन्त्रनिमन्त्रणाऽभूत् ॥ 91 ॥ यत्रास्स्पतन्ति सदनानि सुधाशनानां ज्योतिर्भमादिव दिवः परिवस्तु मैक्ष्य । शृङ्गैर्महेभ्यनिलया अधरश्रियां वो नात्रावकाश इति वक्तुमिवोद्रजन्ति ॥ 92 ॥ नैपुण्य पुण्यधनवज्जनरूपसंपद् भूदेवरूपनियताऽऽश्रयणेन यस्याः । स्पष्टाचतुष्टय सुवर्णदशाऽवसायात् तुल्याऽलका भवति किंपुरुषाऽऽश्रिता नो ॥ 93 ॥ 20 उच्चैर्धनानि मनसा सममादधानाः पात्रेषु यत्र पुरुषा विभवप्रधानाः । मन्ये तदुच्चगतिसंगतिहेतवे खं तेषां गृहाणि पुपुषुर्दिवि वर्द्धमानम् ॥ 94 ॥ पौरस्त्रियो निशितमस्त्रमिव स्मरस्य नृणां वशीकरणकर्मणि सावधानम् । यासां स्वरूपविजयेऽप्सरसां प्रियत्वं युक्तं सुरालयगतस्य सुराधिपस्य ॥ 95 ॥ जाड्यस्पृशा जलरुहा यदिवेन्दुना नो वक्त्रं सकर्णविधिना तुलयेद् वधूनाम् । वैवर्ण्यमभ्युदयते द्वितयेऽप्यमुष्मिन् येन क्षणेन सुधियां स्फुटमीक्षणेन ॥ 96 ॥ पत्रालिशालिचरितैः परितोऽपि पद्मे साम्यं विधेयमधुना मधुपायिपूर्णे । तन्नास्ति वस्तुविधया वनिताऽऽननानां यैर्निर्जिताऽधररुचाऽस्य सुपल्लवश्रीः ॥ 97 ॥ रामाभिरामवदनैर्मदनैपुणेन स्त्रीयोपमापदविलोपविधिर्व्यधायि । साधर्म्यङ्किषु ततो नवबिन्दुरिन्दुर्देवैर्न्यवेशि दिवि शून्यपदेऽरुणोऽपि ॥ 98 ॥ वर्ण्यः सुराधिपसभासु सभासुरश्रीरिन्दुर्मदक्षतिरमुष्य विशिष्य कार्या । नार्याननैरिति गृहेर्ववृधे नगर्यां द्रष्टुं परस्परकृतामिव वादचर्याम् ॥ 99 ॥ मुक्ता परव्यसनमभ्यसनं नराणां शास्त्रस्य मृष्टमशनं वसनं यथेष्टम् । di0 ma0 15 113 For Private Personal Use Only 5 10 15 25 80 Page #153 -------------------------------------------------------------------------- ________________ 5 10 15 20 25 30 114 महोपाध्यायमेघ विजयगणिकृतं पुर्यां विमृश्य निलया धनिनां विमानानुद्यन्ति शंसितुमिव प्रभया समानान् ॥ 100 ॥ उच्चत्वमेषु विषमेषु रसादिवास्यां वश्येषु दिग्युवतिवक्त्रनिरीक्षणेन । अन्योऽन्यमुच्चलितकेतुकरेणसंज्ञाप्रज्ञापकेषु भवनेषु विदूरतायाः ॥ 101 ॥ मुख्यं सुमेरुशिखरैः सममस्ति सख्यं धाम्नां पुरे कुमुदबान्धवसाधुधाम्नाम् । निर्णीयते तदिदमद्भुतदानशौण्डकल्पद्रुकल्पपुरुषोत्तमसन्निधानात् ॥ 102 ॥ नादृष्टदृष्टरुगनिष्ट गरिष्ठरिष्टदुष्टामरादिजनितः परितापलेशः । पुर्यां तदुष्णमहसा विहितोऽपि तापो मा भूदितीव ववृधे जनसौधवृन्दैः ॥ 103 ॥ सिद्धिर्द्विधाऽपि नगरेऽङ्गभृतां सुसाधा बाधा न काचन वने भवनेऽवने वा । विश्वत्रयेऽपि महती वहतीह वृद्धिं ख्यातिर्न तद्गृहमहोदयविस्मयः स्यात् ॥ 104 ॥ दधे जनैर्गिरिवरस्य चिरस्य धैर्यं लक्ष्मीः पुनर्विपणिभिर्मणिभिः प्रपूर्णैः । गोत्रास्स्श्रयश्च सचिवैरवशेष एष नूनं महेश्वरगृहैः परिवृद्धिवेषः ॥ 105 ॥ ऊर्ध्वं दिवि स्थितिभृतोऽपि सुरानुरागादागामुका भुवि पुरे सुरभासुरेऽस्मिन् । देवालयाः खलु महेभ्य निवासमूर्त्या तेषां तथापि स तथोच्चगतिखभावः ॥ 106 ॥ उल्लख्य खेचरगणान् गगनेऽभ्ययास्यन् नूनं महेश्वरगृहाणि महान्ति शृङ्गः । पादावनम्रशिरसा यदि नागलोकस्तेषां विलम्बकरणं भुवि नाग्रहीष्यत् ॥ 107 ॥ पुण्यात्मनां परिचयान्नगरी गरीयः पुण्यैर्युलोकजयिनी जयनीतिपात्रम् । नॄणां महोदयविधिं सहसाऽभिधत्तेऽसौ धैर्यधुर्यमणिनिर्मिततुङ्गसौधैः ॥ 108 ॥ [ इति श्रीवाणारसीनगर-नागर भवनवर्णनम् । ] [ एकादशः सर्गः तत्राभिनय जिनपार्श्व-सुपार्श्वदेवतीर्थद्वयं सविजयं नमयन्ननम्रान् । श्रीजैनशासनजयं नगरे नियोगी शक्त्योदघोषयदयं हृदयं दयायाः ॥ 109 ॥ अध्वान्तरेऽप्यसुतरां सुतरां तरङ्गैर्गङ्गां व्यतीत्य कृतमार्गबहुप्रयत्नः । गच्छन्नतुच्छमुनिगच्छविधेयवृत्त्याऽऽदेशप्रभुर्भुवि वनानि मुदाऽऽलुलोके ॥ 110 ॥ अथ उपवनवर्णनम्, यथा उपवनपवनश्रीसौरभानुष्णभावैर्मनसि मनसिजस्य प्रादुरासीद् विकारः । तमथ कथमपि खं शुद्धमार्गप्रपन्नं समयरसिकवृत्त्यास्स्वेत्य स द्रागरौत्सीत् ॥ 111 ॥ अनवधिविधिबोधान्निर्विरोधप्रबोधात् सहृदयहृदयेऽन्तर्नन्दयन् न्यायधर्मम् । अपथमथनकर्मा संकथाभिः सुधर्माऽधिपतिरुपवनान्तः श्रान्तभावेऽध्युवास ॥ 192 ॥ स्फुरति मरुति मन्दे तस्य खेदं बिभेद किशलयवलयानां चालनैः काननाली । परभृतभृतकस्तत् साधुवादं जगाद भ्रमरमुखरबन्दिस्तोत्रपाठानुसारी ॥ 113 ॥ सुरतरव इवामी रेजुरुचैर्विशाला बहुदलफलभारैर्नम्रसर्वाङ्गशालाः । उपवनसहकाराः स्पष्टपुष्पप्रकाराः परिणतसुरसार्थाऽऽमोदितक्ष्मापसार्थाः ॥ 114 ॥ कनकघटित मौलिर्मञ्जरीभिर्बभासे प्रसृमरबहुवर्णभ्रामरै रत्नपूर्णः । सकलतरुकुलेषु प्राज्य साम्राज्यशंसी रुचिररुचिनिसर्गस्यूतचूताकरस्य ॥ 115 ॥ For Private Personal Use Only Page #154 -------------------------------------------------------------------------- ________________ padya 100-125 ] digvijaya महाकाव्यम् 5 घनतरतरुशाखाच्छादनात् काननेषु न तरणिकिरणानां कापि संक्लेशलेशः । घन इव वनभूमौ संनिविष्टस्तदीयप्रकटकपटवृत्त्या विश्वविभ्रान्तिखिन्नः ॥ 116 ॥ प्रमदवन विशोकाशोकवृक्षेष्वधस्तान्मधुरमधुप देन्नोद्भिन्नकन्दर्पसेना । जगति विजयलब्ध्या गीयमानाऽलिवृन्दैर्युवतिजनमनःस्थं मानभारं जहार ॥ 117 ॥ भवति परसूर्यपश्यता राजदारेष्विति चतुरवचोभिः पूर्वभूचञ्चलाक्षी । गुरुतरतरुराज्या संवृणोतीव सर्वां तनुमनुपदगङ्गासङ्गमादेव साध्वी ॥ 118 ॥ त्रिकरणदृढशक्त्या मातुरापन्निवार्या तनयविनयवृत्तिः सद्भिरेवं प्रधार्या । व्यपहृत इति भूमेर्भूमिजैः पूर्वगोत्राचरणचणमनोभिः सूर्यजन्योऽभितापः ॥ 119 ॥ वनमिह बहुरम्भास्स्रम्भसम्भावनीयं द्विजनिवह परीताशोक लोकार्चनीयम् । भवनमपि च तादृक् पूर्वदेशे निवेशे भवति विभवसाम्ये प्रायशः संनियोगः ॥ 120 ॥ बहुसुमनसां स्मेरीभावः पुरेषु यथोत्सवे प्रभवति वयोयोग्यस्तालाकरः सुधियां मुदे । भजति सरसामालीं प्राप्याङ्गनारमणाऽऽदरं पथि विचरता तेनोद्याने तथा ददृशे स्थितिः ॥ 121 ॥ ललितमसकृत् क्रीडास्स्रामे कपेर्न वृषाकपेः कचिदपि न वै तालस्तालः परं धृतगौरवः । शुकपरिचयः पाठे नॄणां नवांशुकसंचयः प्रमुदिततयाऽऽदेशेशेन व्यलोकि महौजसा ॥ 122 ॥ सुरतरुचिता वाटीपाटी स्त्रियाः कचपद्धतेः सुरतरुचिताऽऽदेशे तस्याद्भुतं समजीजनत् । नवकुलरुचिप्रीत्येभ्यानां मिथो जनभोजनं नवकुलरुचिप्रौढोद्याने पुनर्न महोत्सवम् ॥ 123 ॥ पुरि भजनः सर्वो गर्वोद्धुरो धृतकशुक स्तत इव वधूवर्गः पौरः पराकृतकञ्चुकः । उपवनगतौ तेनापायि स्फुरत् कलिका लता कचिदुपनता देवान्नैवावनेः कलिकालता ॥ 124 ॥ (दृढतरकुचप्रौढत्वेनावरीतुमशक्यतां प्रथयितुमिव स्पष्टीकुर्वन्न तद्गुणसंगतिम् ॥ 124 ॥ ) [ इति वा उत्तरार्द्धपाठः । ] स वनविषयं स्थाने स्थित्या यया वसुपायिनां सवनविषयं स्थाने गृह्णन् मनो वसुपायिनाम् । प्रसवकलिकालास्स्स्यं पश्यन् कचिद् भ्रमरोचितं पथि न कलिकालाऽऽस्यं कञ्चिन्नरं bhramarocitam ॥ 125 // For Private Personal Use Only 115 10 115 20 25 30 35 Page #155 -------------------------------------------------------------------------- ________________ 116 महोपाध्यायमेघविजयगणिकृतं [एकादशः सर्गः श्रीफलैरविरलैर्भुवनानि नित्यमुत्सवहितानि वनानि । तानि वीक्ष्य कृतसंवननानि तुष्टुवे स जनुभृजननानि ॥ 126 ॥ पूर्व श्रीजिनवीरधीरचरितं दुर्गोपसर्गादिकं ध्यायं ध्यायमुपायतः स्थिर्त्मास्त्द्विस्म्याऽऽस्वाद्त्ः। खं पुष्पौघमवाकिरन्ति तरवस्तेऽद्यापि तीर्थस्थले स्मारं स्मारममी समीरकपटात् किं घूर्णयन्तः shirH॥127 ॥ कचनवननिकुञ्ज प्रत्ययी प्राप्तरूपैः __ स्वयमिह समुपेत्याऽऽशिश्रिये deshbhuupaiH। अविकृतकृतहस्तैर्नीयमानः पुरस्तात् समितिसहितवाचाऽऽदेशराजः प्रगल्भः ॥ 128 ॥ [इति पूर्वदेशमार्गवनवर्णनम् । / सुवर्णसावर्ण्यरुचिः सरोभुवां गलत्परागैररुणांशुपांशुभिः । तेनोल्ललोऽथ सुवर्णवालुका सरिगरिष्टैः करिभिः परिस्तुता ॥ 129 ॥ देवदूष्यशकलं पुराऽर्हतः स्कन्धतः शतमखेन धारितम् । संपपात जनपातकच्छिदे तद् दधार जलधारयेव सा ॥ 130 ॥ तमसि तरणिकल्पः कल्पविनिर्विकल्पः कृतसुकृतविनोदः प्राप्ततीर्थप्रमोदः । मनसि निहितवीरस्तीरमस्याः प्रपेदे पटुवहनबलेनोत्तीर्य वेणी सवीर्यः ॥ 131 ॥ कचनवचनभङ्गयाऽऽरोग्ययोग्यप्रयत्नः करणकरनियुक्तान् बोधयन् योधलोकान् । विदितविषयशद्धिस्तेजसाऽऽदेशराजः प्रमुदितनृपचक्रः शक्रलक्ष्म्या रराज ॥ 132 ॥ कतिपयविषयाणां निग्रहं विग्रहेण विद्ध्द्धिक्बोधिस्सोऽधिकारेऽधिरूद्ध्ः। यतिनृपतिरवापावापजापोदयश्रीरविरिव दिवसाऽऽस्ये पत्तनं पूर्वभूम्याः ॥ 133 / / मत्वा तत्त्वविदस्तदागममिह श्रद्धाधना साधना न्यानीयोचतुरङ्गपुङ्गवगजादीनि स्वयं तैः समम् । प्रौढाऽडम्बरपूर्वमभ्ययुरतिप्रीता विनीताऽऽशयाः पूर्वापत्तनवासिनः प्रशमिनः श्रीचित्रभानूदये ॥ 134 ॥ इति श्रीदिग्विजयनाम्नि महाकाव्ये महोपाध्यायश्रीमेघविजयगणिविरचिते उदयश्रीकलिते पूर्वदिक्प्रयाणवन-भवन-नगरमार्गवर्णनो नाम एकादशः सर्गः ॥ 15 20 25 ॥ shriiH|| छः ॥ कल्याणवल्लिः पल्लववती भवतु । / Page #156 -------------------------------------------------------------------------- ________________ पद्य 126-14] दिग्विजयमहाकाव्यम् 117 द्वादशः srgH। आनन्दमेदुरतया दुरितैर्दुरन्तैर्मुक्तेन तेन गुरुणा गुरुणाऽऽदरेण । संयुज्य पूज्यविधिना सुदृशस्तदेभ्या अन्तःपुरं तमथ निन्युरमन्युमान्यम् ॥ 1 ॥ गर्जत्सु वाद्यनिवहेषु चलन समित्याऽऽदेशप्रभुः प्रभुतयाऽन्वितपार्श्वनाथम् । / चैत्ये समेत्य सह सङ्घजनेन वृत्तैस्तुष्टाव तुष्टमनसा परपुष्टभावात् ॥ 2 ॥ स्वस्तिश्रियः prnnypaatrmmaatrshktishcintaamnnirdinmnnirjinpaarshvruupH| यस्यां सदाऽभ्युदयवान् भुवनावभासी सा पूर्वदिग विजयतां जयताण्डवेन ॥ 3 ॥ फुल्लत्फणीश्वरफणामणिशोणरोचिरुचीयमानमसमानममानमाह । यस्य प्रभोः शिरसि सेवकसेव्यभूतेर्नित्यं महोदयमिह द्विविधं प्रसह्य ॥ 4 ॥ प्राच्यामिवाभ्युदयिनो जिनपार्श्वमूत्तौ भक्त्यैव वश्यमनसः shshimukhykhettaaH| 10 वक्त्रं शशीधरफणामणिकैतवेन भौमादयो दिनकरः कनकातपत्रम् ॥ 5 ॥ येन प्रबोधविभवः कमलाकराणामुत्पाद्यते द्युतिभरेण तमो विभिद्य । स्फुर्जत्फणामणिरुचाऽरुणिमाऽनुभावश्चिन्तामणिर्दिनमणिस्तदयं prtiitH॥6॥ सचवालमपि मोदयति स्वभासाऽभ्यासात् करोति भुवने जडताविनाशम् । नास्तं प्रयाति सुमनस्सु कृतावबोधस्तेनेश! एव विजयी भुवने दिनेशः ॥ 7 ॥ 15 यः पूर्वगोबविशदीकरणे पटीयान् राज्ञे हितं वसु ददाति sdaa'tishaayii। कर्ता प्रभावविभवेन जगत्प्रभाऽऽढ्यं पार्थात् ततो न हि परः परमार्थभावान् ॥ 8 ॥ ख्यातिं यतः समभजद् भुवनेऽश्वसेनाह्वानः क्स्स्माप्तिर्तिस्पृह्न्नीय्तेजाः। यद्वा मयाऽप्यधिगता सुगुणैः प्रशंसा प्राच्या स किं न सविता सविता विभूत्याः॥9॥ पूर्वाहरिजननतः सकलादितेय ध्येया बभूव न्व्भूव्र्व्र्न्न्नीया। काश्या प्रकाश्य निजरूपमतः स भावान् पाश्वाऽख्यया विजयते ज्य्तेज्साऽय्ः॥10॥ यस्य प्रभा प्रियतमाऽऽयतमानसस्य राजन्यजन्यमहिताऽवहितानुरागे । मुक्त्वा परं जनपदं सहचारचारुस्तस्मिन्निहार्हति किमर्हति नार्करूपम् ॥ 11 ॥ 25 भोगीन्द्रनिर्मितसहस्रफणामणीनां रोचिश्चयैर्धवलयन् वलयं ध्र्न्न्याः। क्षुद्रग्रहादिललितं हरते समग्रं तस्मिन् सहस्ररुचितानुचिता कथं स्यात् ॥ 12 ॥ यस्योत्तरायनमपि प्रकटं भुजङ्गच्छत्राऽऽश्रये प्रतपतस्तपसाऽऽतपेन । तद्दक्षिणायनमहो कलिकुण्डतीर्थे साम्योदधेस्तरणिसाम्यममुष्य मुख्यम् ॥ 13 ॥ सूर्यः पुपोष जनने सति मासि पौषे धान्नां सहस्रमधिकृत्य जिनस्य सेवाम् । 30 नूनं तदूनमभवन्न कदापि तस्य युक्तस्ततो भुवि सहस्ररुचिर्जिनोऽपि ॥ 14 ॥ 20 Page #157 -------------------------------------------------------------------------- ________________ 15 118 महोपाध्यायमेघविजयगणिकृतं [द्वादशः सर्गः दोषाकृतिर्विनिहता वपुषांशुपोषात् शोषाय वा प्रकटितं भुवि pngkraasheH। पद्मोदयं प्रणयता प्रणयेन येन चित्रं न तत्र वरतेजसि चित्र्भानोः॥ 15 ॥ पूर्वोदयं निदधता विधिनाधिमित्रं मित्रं विधाय ससृजे भुव्नोप्कार्ः। पार्श्वन विश्वविभुना कमठप्रतिष्ठा प्रान्तं प्रकाश्य धरणीधरसंनियोगम् ॥ 16 ॥ यः पद्मिनीहृदयमध्यगतोऽपि कान्त्या तत्याज राजमहितो न सुवृत्तभावम् । कृत्वाऽऽतपप्रकटनं घटयन्नवन्यां पादप्रसादमुदितं भरतप्रदेशम् ॥ 17 ॥ पार्श्व न मुञ्चति कदापि कविर्यदीयं प्रीत्या पुरस्सरतया jndrshniiyH। तद्ववुधोऽप्यनुगतावपि तो प्रभावात् प्राप्तोदयाविव ततः शुचिसंचयेन ॥ 18 ॥ उच्चैर्गिरः स्तुतिपदं जगदुर्न भोगा यस्याऽऽगमे भुवि स्प्क्स्स्त्याऽतिद्क्स्साः। 10 गावः पुनर्दिशि दिशि प्रमृता रसौघश्रुत्या प्रियाः सुमनसां रुचिवर्द्धनेन ॥ 19 ॥ सर्वस्य वश्यकरणे निपुणा गुणाढ्याः प्रादुर्बभूवुरिह बोधिकरस्य वाचः । उजागरः सकलनागरनागलोको यदर्शने स्फुरति साधयति खमर्थम् ॥ 20 ॥ यस्याङ्गकान्तिविभवेन विसर्पतैव दर्पोऽपि कौशिककृतः परिसर्पति स्म्। निद्राणतामनुबभूव परं कुवेलास्थानं सरोऽभिगमनीयमभूजनानाम् ॥ 21 ॥ विश्वप्रभाविह विवेश विधेर्निदेशात् सूरप्रभाऽरुणतयाऽभ्युदयप्रसक्ता । तेनाऽधरो धरति रागधुरं विशिष्य शेषः प्रभाकृति ततः सित एव वेषः ॥ 22 ॥ सौम्या रुचिर्मुखसरोरुहितीर्थभर्नुर्वप्रातपत्ररचनासु म्हेन्द्र्ल्क्स्स्मीः। मुक्तालतासु नवधिष्ण्यकलाविलासः शीर्षे फणामणिगणे तरणिप्रकाशः ॥ 23 ॥ सिंहासने समुपविश्य गवां विलासैर्विश्वं विभासयति विश्वविभौ जिनेशे । व्यर्थीभवस्तदिह निर्मलधर्मचक्रमूर्त्या पुरः स्फुरति भृत्य इवोष्णकान्तिः ॥ 24 ॥ नैकः प्रकाशनपटुस्तरणिस्त्रिलोक्या न द्वादशापि विधिनावधिनाऽवगत्य । चक्रेऽस्य मूर्ध्नि फणिसप्तकमुत्फणासु पार्श्वस्य सप्तभुवनप्रतिभासनाय ॥ 25 ॥ ज्योतिर्भरे प्रमृमरे भगवान् स सूर्यद्वीपाधिपप्रतिकृतिः कृतिनां विभाति । जातिः सहस्रमहसां मणिभित्तिविम्बश्रीचुम्बनेन कुरुते गुरुपादसेवाम् ॥ 26 ॥ रविद्वीपाधीशः प्रभुरिह विनिर्णीयत इतः शतस्तोमैः स्तुत्यः प्रतिदिनमयं नाम shtshH। जिनः पार्श्वश्चिन्तामणिरिति मनोऽभीष्टकरणाद् भुवि ख्यातः प्रातर्मम विषयतां यातु स नतेः ॥ 27 ॥ स्तुत्वेति पार्श्वतरणिं तरणिं भवाब्धेर्वाञ्छासुरद्रुकरणिं सरणिं शिवस्य । धर्माश्रये स्थितिमधाचतुरोऽपि मासानासाद्य पुण्यसमयं भगवन्नियोगी ॥ 28 ॥ उच्चैःसभामिव दिवः प्रसरत्सुधर्माऽऽख्यातां स साधुवसतेः शिखरे प्रपद्य । / तत्रैक्षताऽखिलपुरः सुषमा स्वभासाऽऽदेशप्रभुस्त्रिभुवनेऽपि निदर्शनीयाम् ॥ 29 ॥ यत्रोत्तुङ्गविहारहारिललितैर्मानाद् विमाना दिवः प्रच्युत्य प्रतिपत्तये धनवतां सौधश्रिया shishriyuH। 20 2.5 30 Page #158 -------------------------------------------------------------------------- ________________ पद्य 15-38 ] दिग्विजयमहाकाव्यम् तचिह्नं तु गवाक्षलक्षविलसदूरम्भानुरूपाङ्गनाप्रेक्षाभिः सहसाऽनिमेषनयना देवा इवामी जनाः ॥ 30 ॥ यत्रोच्चैस्तरचैत्यकेतुचलनैस्त्रस्ता इवेतस्ततो भ्राम्यन्तोऽपि मृगादयः प्रियतमा राज्ञः श्रमं नेयति । नक्षत्राण्यत एव ता ग्रहगणग्राहेण रात्रिचरा मेओक्षायतराशिभिर्दृढतरं बद्धा सुधारश्मिना ॥ 31 ॥ यस्मिन्निभ्यजनालयैर्नु विजिता देवालया व्योमनि भ्राम्यन्ति स्म सविस्मयास्तदनुगाः सूरादिखेटा अपि । स्वर्ण स्वर्णगिरेर्जिघृक्षव इवोन्नीय स्वकीयान् करान क्षीणाक्षीणतयैव राज्ञि विदितं दारिद्र्यमेषां ततः ॥ 32 ॥ सौधानां किरणैः पराजिततयाऽप्यावश्यकाभ्यागमा नक्षत्राणि समागतान्यपि समुत्तम्भ्य स्वहस्तं मदात् । न स्थातुं प्रभवन्ति तेन पुरतोऽश्विन्याः प्रचारे निशि राज्ञः सार्धमपि त्यजन्ति न मनाक् शून्यस्थलस्थान्यहो ! ॥ 33 ॥ मुख्यं सौख्यममुष्य सौधवसने मत्वा सुरैरुज्झिताः किं तेषां निलयाः परिभ्रममधुर्निस्सारयोगादिव । निःश्रीका इव नीरसायनरता नित्यं तमःसंगता नक्षत्रोपधिना कचिन्मृगशिरः स्थानेन शून्यास्ततः ॥ 34 ॥ यत्रोत्तुङ्गनिवासशृङ्गनिवहव्यासङ्गसङ्घर्षत स्ताराणां सकलाऽप्यहारि सुषमा रौद्राकृतिस्ताखतः । उद्वृत्तैव हि कृत्तिकाशतभिषकसङ्गेऽपि तल्लोहिता ङ्गस्याहर्निश विक्रियापरिणतिर्व्याहन्यते नान्यतः ॥ 35 ॥ सेवायै जिनराजराजतलसच्चैत्यव्रजस्यानिशं देवा यत्र पुरे सुरेशमहिते पौरच्छलादाययुः । तच्छेषः प्रतिभासते निशि कविः काणः कलङ्की शशी वक्रः पङ्गुरथोऽशनिः स नियतं खर्गे निवासी जनः ॥ 36 ॥ यहालिमहामहोभिरभितो विस्तारिभिस्तारका धीशः पाण्डुरितः कलङ्कविकलश्चित्राय यावद् भवेत् । तावत् तुङ्गगवाक्षसङ्गतवधूरास्योपमासंभ्रम च्छेदायेव सुखेन तं वितनुते नूनं तथैवाञ्जनात् ॥ 37 ॥ प्रातर्भानुरयं तथाद्युतिभरैरखेन विभ्राजते श्रीरत्नाकरतोऽप्युपेत्य विवसुः कोपारुणः खात्मनि । संस्थाने करचालनादिह नृणां स्पष्टान् मणीनां गणान् मन्ये प्राप्तरुचिः करोति भुवनप्रोद्भासनं सोऽचिरात् ॥ 38 ॥ For Private Personal Use Only 119 5 10 15 20 25 30 Page #159 -------------------------------------------------------------------------- ________________ 5 10 15 20 25 30 120 महोपाध्यायमेघ विजयगणिकृतं सौधादङ्कुरितैः करव्यतिकरैः खखामिनां कामिनीलोकस्यास्स सौहृदेन शशिनः कार्यं निहन्तुं रयात् । यावन्निर्मलता क्रियेत सुचिरं तावत् तदीयास्स्नना भोजप्रेक्षणलज्जयेव स पुनः स्पष्टं कलङ्की विधुः ॥ 39 ॥ उच्चैस्त्वेन महौकसां धनवतां ग्रीष्मेऽपि यत् केतनै र्वायुव्यञ्जनयास्क्रियन्त हरयस्तीक्ष्णद्युतेः सुस्थिताः । तेनामी हरितत्विषाऽत्र परितः खर्णाचलं भ्रामुका विस्मेरस्मरतोऽश्विनीमनुगता धावन्ति तत्कामुकाः ॥ 40 ॥ नक्षत्राणि कथं व्रजन्ति परमं पारं वियन्नीरधेः प्राप्यं पादसहस्रधारिहरिणा वेगेन सप्तार्वताम् । पुर्यामिभ्यमहौकसां पथि न चेदालम्बनं सुन्दरं हासाभ्यासविलासलालसवधूप्रेमाभिलाषेक्षणैः ॥ 41 ॥ प्रोच्चैर्गन्तुमिवोत्सुकैर्जनगृहैद्य जेतुकामैर्दिवो' भ्याहूतेव किमश्विनी प्रतिपदं रत्नाङ्गणे विम्बिता । भीतस्तच्चरिताद् विशिष्य सकलः खर्लोक एवापतद् ज्योतिः संक्रमणच्छलेन पदयोस्तेषां स्फुरत्तेजसाम् ॥ 42 ॥ स्वर्लोकं प्रभयाऽधरं विदधता नक्षत्रबिम्बोपधेस्तेनोदस्त इव ध्वजव्रजतनुर्हस्तः प्रशस्तः श्रिया । सौधानां निवहेन शुद्धरुचिना तत्रेन्दुसूर्यद्वयं क्रीडाकन्दुकचारुचित्रचरितं धत्तेऽप्रमत्तेङ्गितैः ॥ 43 ॥ स्फीतिं सातिशयां विमृश्य हरिणा यत्रेभ्यलोकौकसां नित्यं स्वर्गविघातिनीं प्रविदधे विघ्नाय तारास्थितिः । तेषामुच्छ्रितकेतनैः प्रचलितैः संघृष्य दूरीकृता स्ता अस्ताचलगण्डशैललुलिता गच्छन्ति विच्छायताम् ॥ 44 ॥ सौधानामभिवर्द्धनेऽन्तरगतास्तारावतारा अपि व्याधूयन्त कृतान्तरायकतया मूर्द्धन्यधन्यध्वजैः । तेनामी प्रतिभान्ति चञ्चलतया वार्द्धेस्तरङ्गा इव 1 आ "स्फार्ति" [ द्वादशः सर्गः नासूयाऽध्यवसायिनामिह भवेत् कुत्राऽपि नित्या स्थितिः ॥ 45 ॥ सौधानां निकरैर्महोन्नतिधरैर्दण्डै रिहा भ्रं कषै रुत्वातादिविषद्रुमा वितरणैः स्पर्द्धिष्णवः स्वाधिपैः । तन्मूलं स्फुटमेव दूरपतितं चित्रा विशाखा तथा पत्राणि प्रतिभान्ति कान्तिविलसत्तारावतारश्रिया ॥ 46 ॥ For Private Personal Use Only Page #160 -------------------------------------------------------------------------- ________________ दिग्विजयमहाकाव्यम् अत्युच्चैस्तरचैत्यमूर्द्धनि लसत् सिंहप्रसङ्गान्नभः सिंही सूनुमसूत राहुमसितं प्राहुस्तमन्वीक्षकाः । अन्तः संगतपुत्रिका जनमुखाम्भोजन्मलक्ष्मीभर स्पर्द्विष्णोः शशिनोऽनुवाहनशशव्यादित्सुमस्मिन् पुरे ॥ 47 ॥ अश्विन्यः प्रतिवेश्म विस्मयपदं ब्राह्मीप्रवृत्तिः परा चारोऽप्याहितमङ्गलः श्रुतिरुचिः स्पष्टा वुधैः संगतिः । सूरः पूर्णकलाधरच सकलो लोकः कवित्वाश्रयस्तज्योतिर्गणभासुरेऽत्र नगरे न्याय्या गुरोरादृतिः ॥ 48 ॥ मा द्राक्षीन्नगरीजनः परिजनं रम्भादिकं खः पतेस्तुङ्गत्वेन निजौकसामिति धृतान्तर्जालिका वेधसा । ताराणामवतारणेन सहसा तां नागरे जागरे वायुर्दष्टिसुखाद्यदृष्टविभवात् प्रातर्विदूरेऽकरोत् ॥ 49 ॥ अस्माकं सुहृदः क्षमाघरवरास्तुङ्गश्रिया तान् द्विषन् इन्द्रः कीदृगितीश्वराश्रयगणं वर्द्धिष्णुमालोकितुम् । द्यौर्मत्वाऽतिचलाचलग्रहमिषादुच्चैः श्रुतिश्चाश्वयुग पद्म 46-54 ] वृत्त्याऽस्ताद्विदरीर्वि हस्तकलया सद्यो भजत्यन्वहम् ॥ 50 ॥ अत्युच्चैः श्रुतिसंपदामृषिरुचिव्यासङ्गतः प्रस्फुटं ब्राह्मीनिर्मलताजुषां दृढतया सन्मार्गमासेदुषाम् । आदित्यद्युतिशालिनामिह भवेत् किं ज्योतिषां विभ्रमः पातो वास्तगिरौ पुरोन्नतगृहैः पादाः स्खलेयुर्न चेत् ॥ 51 ॥ ज्योतिर्हव्यभुजां कुतो दिवि भवेत् वक्रेऽतिचारेऽथवा गत्या मार्गविमुक्तिरत्र महसां राज्ञः प्रसारेऽप्यहो ! | अत्युच्चैस्तर सोधमूर्ध्नि विलसल्लोक्षणाक्षणा दस्यां चेन्नहि विभ्रमः प्रसरति द्वेधा प्रभाऽऽच्छादनात् ॥ 52 ॥ सन्मार्गेण गुरोर्महोदयदशायुक्ताऽऽलयानां जने क्षेत्रज्ञे बहुधान्यवृद्धिधरणप्रौढिः प्रसिद्धाऽऽगमे । सर्वास्स्शासु फलास्स्स्यता क्षितिभृतां सारस्यमावश्यकं नॄणां कामनयास्स्दरेण फलितं साभोग भोगश्रियाम् ॥ 53 ॥ इभ्यानां गुरुदैवतं प्रियतरं चित्ते सचेता जनः सर्वोऽप्यश्वयुगेन साऽऽभरणिता बाहुल्यमोजखिनाम् । नेत्राभीप्सितसंगतिर्द्विजपतिः प्राभाकरीं वा रुचि धत्ते तत्र पुरे न चित्रविधये ज्योतिर्महत्त्वं गुरौ ॥ 54 ॥ कान्तः शान्तविधेर्निशान्तममलखान्तः खसिद्धान्तविद् न भ्रान्तः कचिदर्थसाधनकृतौ श्रान्तो न सत्कर्मणि । di0 ma0 16 For Private Personal Use Only 191 5 10 15 20 25 80 Page #161 -------------------------------------------------------------------------- ________________ 10 15 महोपाध्यायमेघविजयगणिकृतं [द्वादशः सर्गः यस्मिन्निर्व्यसनः परं सुवसनः श्रद्धाऽतिशायी जनः सौधर्मस्थितिलक्षणं समुचितं तस्मिन्नहो ! पत्तने ॥ 55 ॥ विश्वाऽऽखण्डलमण्डलीमनुनयन् शोभाधनैः साधनै नि:सामान्यवदान्यतादिसुगुणैर्यत्राऽऽस्तिकानां ग्न्न्ः। तत्रैश्वर्यकथां सदाऽप्यवितथा गङ्गाऽऽश्रयात् कुर्वति सत्यः श्रीनगरेऽस्ति वर्णनविधिर्दिव्योऽभिनव्यश्रिया ॥ 56 ॥ तत्र व्यतीत्य चतुरश्चतुरोऽपि मासानुबोधिबोधिनि जने जिनधर्मदायम् । कुर्वन् विमोहबलमुच्छलितच्छलेन वेगाश्2इगाय मुनियोगिनियोगिनागः ॥ 57 ॥ प्रास्थापयद विदिशि हव्यभुजो भुजौजाः पादातिचारबलमस्खलितं खलैः स्ः। सम्यग मुहूर्तसमये समये प्रसिद्धं सम्मेततीर्थमथ नन्तुमना वनान्तः ॥ 58 ॥ शद्धाऽऽशयः स्वयमपि क्रमतश्चचाल वाचालयन jyrvairdshdikkdmbm| निर्वासयन् जनपदादनयप्रवृत्तिं कृत्वोपदेश-विनिवेश विधेः प्रबन्धम् ॥ 59 ॥ सैवानुरागपरभक्तिरनेन धार्या स्मार्या स्मृतिश्च मनसा गुरुगौत्मीया। शालेयसंवरपरिक्रमणेन मार्गमभ्यस्यता भुवि कृतोऽविकृतः प्रयत्नः ॥ 60 ॥ कृत्वा विशिष्य समितिं वचसा ररञ्ज स प्राकृतप्रतिपदस्थितिमादधानम् । भूपालवर्गमपवर्गनिसर्गरागाचर्यापरीषहसुहः सहसाऽध्वचारी ॥ 61 ॥ अद्विहारभवनाद विविधोपहारप्राप्तां विहारनगरी क्रमतो जगाम । सङ्ग्रामसाधुचरितैर्भुवि गीयमानैरादेशभूपतिरतिप्रतिपन्नधैर्यः ॥ 12 ॥ तत्रापि चैत्यनमनान्न मनाग विषण्णः स्तोतुं स्वतः प्रववृते जिनभावतोऽर्चाम् । प्रत्यक्षतः क्षततमस्तमपार्श्वनाम्नः सर्वार्थसाधनविधेर्जिततीव्रधाम्नः ॥ 63 ॥ स्वस्तिश्रियां निवसनस्थलमाननाब्जमजं जिगाय कलयैव सदोदयेन । यस्य प्रभोः कमठदप्पहरस्य कामं कामप्रथाभरहरस्य मनोहरस्य ॥ 64 ॥ खस्तिश्रियः सुभगसंगतशोणवासस्तुल्या स्फुरन्ति परितः खलु यस्य भास्ः। उद्यत्फणामणिभुवः किल भूर्भुवःस्वःस्वामी स कामितमुदे शिवधामगामी ॥ 65 ॥ स्वस्तिश्रियां करणमाभरणं त्रिलोक्या अर्ह जिनेन्द्रभगवत्प्रभुनामधेयः । ज्ञातार्थजातपटुबोधसदावदातस्तातः स सातविधयेऽस्तु सतां कृपातः ॥ 66 ॥ स्वस्तिश्रियां समुदयोऽभ्युदयेन यस्य प्रादुर्भ्व्त्य्खिल्दुर्भ्व्स्ण्निरोद्भुः। अखमतो विदधतः प्रकटोपदेशव्याप्त्या महेन्द्रदिशमाश्रयतः प्र्भाभिः॥ 67 ॥ यदर्शने भुवि विनश्यति चौर्यचर्या तत्त्वानि पश्यति प्रिग्र्ह्मोक्स्स्प्क्स्से। लोकः शिवाय नमति प्रतिबद्धचेताश्चिन्तामणिर्दिनमणिप्रकृतिस्स जीयात् ॥ 68 ॥ पाणेस्तलेऽस्य नियतः कमलानुषङ्गः paadopyogjnitstrijgtprkaashH|| पार्श्वस्य तस्य समताऽभिमताऽहिमांशोरत्यद्भुतं यदिह देहभृतां न तापः ॥ 69 ॥ अर्हन्महः स्वहृदयेऽभ्युदयेन रम्यं सन्मानसाऽम्बुजविबोधकरं निद्ध्म्ः। प्रोदामकामतमसां हि विरामहेतुर्वामाश्वसेननृपतिप्रतिभाऽभ्यनन्दि ॥ 70 ॥ 20 Page #162 -------------------------------------------------------------------------- ________________ पद्य 55-86] दिग्विजयमहाकाव्यम् 123 स्युः संपदः प्रतिपदं विपदं निहत्य राज्यं विराजिगजवाजिशताङ्गराजि । सत्संगतिर्गतिरपि द्युसदां महेज्या यस्य प्रभाव-विभवानुभवाजनानाम् ॥ 71 ॥ नूनं सहस्रगुसहस्रमहः प्रसह्य संपिण्ड्य शुद्धविधिना विधिना व्यधायि । तेजोभरः सकलपातकसंनिपातव्याघातहृजिनपतेः prmaashvseneH॥72|| यो वारुणी न चकमे न तथोत्तराशां तद्वन्न दण्डधरदिग्गमनं कदाचित् । सोऽपूर्वभानुरिव पूर्वदिशं प्रपन्नः पार्श्वः सदाऽभ्युदयवानिति नात्र चित्रम् ॥ 73 / / यस्य प्रभा सहचरी गिरिसानुरागा बालातपप्रकरणान्महिता mhiishaiH। दूरीचकार भुवने जडिमाऽभिमानं त्यक्त्वा पराश्रयतयाऽङ्गभृतां नितान्तम् ॥ 74 ॥ त्रयी येनोद्गीर्णा समवसरणे यस्य पुरतो'. _ हयः श्रेणीरम्या वियति दधते नृत्यललितम् । यतः पद्मोल्लासो भवति नियतस्तं धनकरं नमामः श्रीपूर्वोदयिनमथ पार्च दिनकरम् ॥ 75 ॥ स्तुत्वा जिनं प्रतिजनं विहिताऽतिभत्त्याऽऽदेशप्रभुर्नगरमैक्षत shstrdkssH। साक्षात् तदीयसुषमा सुखमानिनाय चेतस्ततः स्तुतिमिमामचिरादुवाच ॥ 76 ॥ यत्र चित्ररचना वचनानां गोचरात् pttudhiyaamtishete| वेश्मनां धनवतां सुरलोके लाघवं विदधतां विभवेन ॥ 77 ॥ मानवाऽऽश्रयभवाशिवसिद्धिर्जायते दिवमतीत्य समस्ताम् । इत्यवेत्य किमु पौरगृहाणि तुगतामधिगतानि विशिष्य ॥ 78 ॥ अत्र कायमपहाय विवस्त्री भोगभाग भवति व्स्त्र्मिवान्ग्गी। यात्वतः सहतनुर्मनुजन्मेऽतीव यत्र भवनेष्वतिवृद्धिः ॥ 79 ॥ भास्करोपलदलैजनिताग्नेस्तापतो न जडिमा शिशिरेऽपि । स्पर्द्धया शशिमणिक्षरदम्भः संभवान्नहि शुचावपि तापः ॥ 8 ॥ उद्यतद्युतिमता हिमवृत्तिआश्यते भुवनमत्र विकाश्य । सौधपतिरदसीयशरण्या जायते तपसि चान्द्रपयोभिः ॥ 81 ॥ सान्द्रचान्द्रविगलज्जलधारा धौतशडकलधौतसवर्णा । साङ्गगाङ्गपयसा ह्यभिषिक्तं पुण्यमेव कुरुते परलोकम् ॥ 82 ॥ निर्दहद्भिरगुरुद्रुमसारैर्वान्तधूमकृतमण्डलयोगात् । स राजतां प्रकटयन् नगराणाम् ॥ 83 ॥ यत्नबद्धशशिरत्नपयोभिर्जन्यते य्द्भिस्सेक्विवेक्ः। बालसूर्यमहसा सहसा स्यात् सांप्रतं बहलचन्दनचर्चा । / 84 ॥ केतनैर्धनिनिकेतनलक्ष्मीचेतनैः पुर्पुर्न्द्र्मूर्तेः॥ सा प्रकीर्णककला सकलाऽपि दयतेऽपवनभूपवनेन ॥ 85 ॥ भूभृतां भवनपङ्गिनिवेशः पेशलश्रियमधादिह मौले। तत्र रत्नभुवि विम्बिततारामालया भवति मौक्तिकमाला ॥ 86 ॥ आत w Page #163 -------------------------------------------------------------------------- ________________ 15 124 महोपाध्यायमेघविजयगणिकृतं [द्वादशः सर्ग: श्रद्धया परिणतः स्वत एव त्त्त्व्विद्व्च्न्भावित्चेताः। अक्षतामिह सदाऽऽर्हतवर्गो दक्षतां वहति तत्त्वविमर्श ॥ 87 ॥ चेतसा वहति कश्चन रत्याऽऽशाम्बरी स्थितिम्लीन्विबोध्ः। तस्य न व्यवहृतिष्वनुरागो निश्चितः शिवपदेऽपि निवास्ः॥ 88 ॥ पात्रसंगतिभृतः सुमनोभिः शोभितां दधति काञ्चन वृत्तिम् । / श्राविका इह लता इव दिव्या मोहनाय खलु वैश्रमणानाम् ॥ 89 ॥ वर्द्धमानविभुनितिधान्नः suupdeshrmnnaacshrutnaamnH| संभवन्ति वनितास्तदपापाः केऽपि सन्ति पुरुषा न च पापाः ॥ 90 ॥ प्राबोधयद् धृतविहारविहारकर्मा___'ऽदेशाधिपोऽप्यवनता जनताः स्म्स्ताः। स्थित्वा दिनानि कतिचिद् विहितोपचाराः स्फारानुरागवनिता ध्व्नितार्थ्साराः॥ 91 ॥ पुण्यपुण्यकथनैरथ नैःखं सज्जनस्य स निरस्य चिरस्य । स्पष्टतामुपगते वृषमार्गे प्रातरेव विजहार विहारात् ॥ 92 ॥ तीर्थराजमभिवन्दितुकामे प्रस्थिते दिनकरोऽभ्युदयेन । निस्तमस्त्वमुदयेन सहास्मिन्नाह साहसवतामिह मुख्ये ॥ 13 ॥ भानुमालिनि समीयुषि नृणां दृक्पयोरुहविकाशिनि पूर्वम् । पूर्वदिक्पथविलम्बिनि शैले तारका कुसुमलिप्सुतयैव ॥ 94 ॥ रत्नपतिपतयालु हि रत्नं न्यायमेवमधिगत्य ज्ग्त्याः। 20 संयुयोज सहसा दिनरत्ने तारकामणिगणः प्रणयेन ॥ 95 ॥ स्पर्द्धयाऽन्यहरितां समवेक्ष्य तार्काऽऽभ्र्न्न्भार्मिवैन्द्री। दिक्खराज्यमदजातरुषेवाऽऽताम्रसूर्यनयनं समधत्त ॥ 96 ॥ तेजसामतिशयं न सहन्ते हन्त ! केऽपि बलिनोऽन्यजनस्य । आचकर्षे तदमर्षसतर्षस्तारका करवसूनि विवखान् ॥ 97 ॥ उद्यते द्युतिभरेऽहिमरश्मेस्तारकेक्षणनिमीलनमासीत् । लजया सकलदिग युवतीनामिन्दुना सह विलासवतीनाम् ॥ 98 ॥ मन्दतामुपययौ विषमेषुश्चित्रमत्र विजयिन्यपि रागे। तारकेक्षणकटाक्षविमोक्षान्मङ्क्ष दिग् युवतिभिश्च विरेमे ॥ 99 ॥ कल्पवर्तमकरोन्ननु तारासंकरण सह चन्द्रिकयैव । बालभानुरत एव तदीयज्योतिषां न vissye'dbhutleshH||10|| व्यानशे नु तमसा निबिडेन सर्वतो भुवनमस्तविवेकम् । विष्णुचक्रमुदितं रविरूपं तद्विनाशनकृते ह्यनुरूपम् ॥ 101 ॥ विश्वतोऽवधिविधा इव तारा रेजिरे दिवि यथास्थलचारा । केवलावगमजङ्गमरूपेऽभ्युद्गते दिन्क्रेऽस्त्म्युस्ताः॥102॥ 25 Page #164 -------------------------------------------------------------------------- ________________ पद्य 87-113] दिग्विजयमहाकाव्यम् मूकतामुदवहद् यदुलूकोऽप्यत्रिदृगजरुचिराप विरामम् । मन्दतां खलु बृहस्पतिरागात् तत्सिताम्बररुचिः समुदीतः ॥ 103 ॥ त्याजिता जगति मैथुनवृत्तिर्दिव्यकर्मणि नृन्नाम्नुयोग्ः। कारितो भगवता प्रभयैवाध्वाऽप्यदर्शि भुवि नाभिभुवेव ॥ 104 ॥ लक्षदक्षजनभाजिनि वादे निर्जिते न हि दिवाऽपि निवादे । निष्करेऽपि करसङ्करपूर्णे सोऽध्युवास नगरे स्विलास्ः॥105 ॥ लौकिकस्तदितरोऽपि च मार्गः सूत्रतश्चलति सार्थबलेन । आदृतः प्रथमतो वृषभाद्यैः srvdrshiprpaargtaistaiH||106|| इत्यवेत्य हृदि चैत्यनिनंसुनिश्चयात् स वृषभप्रभुयोगम् । सार्थमुख्यमवलम्ब्य शिवाय शैलशालिनि पथि प्रचचाल ॥ 107 ॥ दुर्णयरविनयं प्रतिपन्नै म्दुर्ग्विस्स्य्प्र्तिब्द्धैः। स्खल्यमानगतिरध्वनि नीचै तिचारमतिरेष बभूव ॥ 108 ॥ वाडवेयनिवहैः सपरीतः प्रीतनिर्भयमना वनमध्ये । नैगमानुसरणेन रणेन निर्जितारिरचलद् बलशाली ॥ 109 ॥ पार्वतीं श्रियमसावुपभुञ्जन निर्ययौ गिरिशताऽऽक्रमणेन । पृष्ठतश्च पुरतः सहभद्रो दुर्गमोक्षपथलीनमनस्कः ॥ 110 ॥ केवलादुपनता उपदेशात् पार्वतीयमनुजा ननु जात्याः। तेन केचन कृताः सुकृतार्थी दर्शने विषमबाणजयेन ॥ 111 ॥ विक्रमी क्रमपरिक्रमनीत्या तीर्थराजगिरिपार्श्वमुपेत्य । तस्थिवानकपटः पटकुट्यां प्रस्फुटं सितपटः स नियोगी ॥ 112 ॥ श्रीसंकेतनिकेतनं गिरिवरः सम्मेतनामा जिनै निर्वाणेन पवित्रितः परिचितः श्रीशक्रचक्राऽऽगमैः । तं संप्राप्तमहोदयश्रियमयं प्रीत्या नियोगीशिता दर्श दर्शमिह खमेव मनसा मेने पुनस्तादृशम् ॥ 113 ॥ इति श्री दिगविजयनाम्नि महाकाव्ये महोपाध्यायश्रीमेघविजयगणिविरचिते उदयश्रीकलिते पूर्वापत्तनविहारनगर श्रीचिन्तामणिपार्श्वप्रभुस्तुतिवर्णननामा द्वादशः सर्गः ॥ 25 Page #165 -------------------------------------------------------------------------- ________________ 126 महोपाध्यायमेघविजयगणिकृतं [त्रयोदशः सर्गः त्रयोदशः srgH। 10 15 atha श्रीसम्मेताचलतीर्थराजवर्णनम् । मुक्ताचलाद् घटभुवाऽऽचरिता पवित्रीभूता हरिद् विमलशैलबलात् प्र्तीची। पुण्योत्तरा ककुबसौ स्फुटिकाचलेन सम्मेदतीर्थगिरिणा गुरुणा दिगैन्द्री ॥ 1 ॥ उच्चैर्वरारकखरैर्नखरप्रमाणे रेजे गिरिः स्खशिखरैरखरैः कचिच्च । रूप्यान् कपिद्धवलितैर्वलितैश्च तिर्यग् हेम्ना तथा कपिशताकुलितैर्द्विधाऽपि ॥ 2 ॥ आपूरयन् दशदिशोऽपवनप्रसून shrenniigltprimlairmlgiriishH| दुर्गाऽऽश्रयेण फणिनां गणिनां वरेण्यैः सेव्योऽस्य किं न महिमा स हिमाद्रिभाव्य्ः॥3॥ उत्फुल्लमल्लितरुभिः kRtshekhrshriirvennudhvnidhvnitgopvdhuuvilaasH| नृत्यत्कलापिकुलपक्षरुचा विचित्रश्चित्राय सैष पुरुषोत्तमजैश्चरित्रैः ॥ 4 ॥ उच्चामरप्रभुतयाऽद्भुतया स साधुर्माधुर्यधुर्यरसनिर्झरणैनितान्तम् । सान्द्रद्रुमावलिकृताऽऽतपवारणेन भूभृत्पदं तदुचितं रुचितं विशेषैः ॥ 5 ॥ आपूर्यमाणविवरैर्मरुता स वंशैरापाद्य वाद्यगणनादमिहाऽऽदरेण । चारुप्रकारसहकारलताः स तालं सर्वत्र नर्तयति तीर्थसमर्थतायै ॥ 6 ॥ शत्रुञ्जयस्फुटिकभूधररैवताद्रिसम्मेदकादगिरिप्रमुखैश्च दुगैः। सार्वत्रिक विजयते भरते प्रसिद्धमेकातपत्रमिहमाईतधर्मराज्यम् ॥ 7 ॥ एकस्य निर्वृतिपदं यदि तीर्थभर्तुः स्यादुजयन्त इति लोकहिताय नाम्ना । विंशाऽऽर्हता मयि महोदयलब्धिधामसम्मेदकस्तदुचितः किल वैजयन्तः । / 8 ॥ पश्चापि मेरुगिरयः किल पञ्चतीर्थाऽऽकृत्या स्थिता भरतवर्षजमध्यखण्डे । धैर्यक्रियां समुपदेष्टुमिवाधिमैत्र्या वेलाबलोच्छलितनीरनिधेर्जडस्य ॥ 9 ॥ सर्वाङ्गपुण्यभरलिप्सुतया सुरेशस्तीर्थेशजन्मसमये kRtpshcruupH। तच्छिक्षयेव कलधौतगिरिस्तथाऽस्थात् श्रीपञ्चतीर्थतनुभिर्ननु भिन्नपापः ॥ 10 ॥ अस्मिन् गिरावधिगते जिनभावनेन पुण्यस्य विंशतिविशोपवलं फलं स्यात् । आवेदितुं किमिति विंशतिशृङ्गभङ्गीमङ्गीचकार शिवकारणमेष शैलः ॥ 11 ॥ दानं फलैरविरलैः कलयन् नगानां तीव्राऽऽतपात् कृततपा इव साक्स्स्माल्ः। शैलाश्रयेण घटयन् बहुधातुदाय श्रीभूधरो धरति किं न गिरीशलीलाम् ? ॥ 12 ॥ प्रख्यापयद्भिरिव काश्चनसिद्धिवीथीमभ्युन्नतैः सशिखरैः स्म्हौस्स्धीकैः। प्रीत्या गतागतकरैरमरैर्निषेव्यः किं स्यान्न निर्वृतिपदं विविधाऽऽगमार्थैः ? ॥ 13 ॥ योगैरनेकफलदैर्विहितेष्टसिद्धिर्गम्यो न जातु करिभिहरिभिर्वलाऽऽढ्यैः । ध्यायन्निव स्थिरतया किमपि खरूपं स ब्रह्मलीनमनसां न कथं निरीक्ष्यः ? ॥ 14 ॥ Page #166 -------------------------------------------------------------------------- ________________ 10 पद्य 1-25] दिग्विजयमहाकाव्यम् 127 जन्माभिषेकपयसाऽस्मि पवित्रितो यैराजीवितं भवतु तत्सविधे स्थिति। देवाद्रिरित्यवगमात् कृतपञ्चमूर्तिः श्रीतीर्थपञ्चकमिषाद् भरतेऽध्यवात्सीत् ॥ 15 ॥ तीर्थङ्करा हि परिनिर्वृतिमीयुरस्मिन् शैत्यं ततः कनकचैत्यवति प्र्सिद्धाः। भावं विभावयति नित्यपयोदवृष्टिः सृष्टिं विनाऽभ्रपटलस्य किमद्रिमूर्ध्नि ? ॥ 16 ॥ जन्मोत्सवेऽहमभवं भगवन्निषेवी कल्याणके जिनपनिवृतिजेऽपि ताम्॥ भूयासमित्यभिनिविष्टमनास्सुमेरुः सम्मेदशैलवपुषा भरते स्मेत्ः॥17॥ प्रोत्सायन् पथि न्त्तान्व्त्तातिग्त्याऽदृस्स्त्त्प्र्पाथृत्पात्क्स्न्निपात्ः। वादिवचित्ररवसंभवपूर्वमद्रिं वीर्योटैः सहभटैरभजन्नियोगी ॥ 18 ॥ आरुह्य गुह्यकशतैः कृतसन्निधानस्तं tiirthshailmnushiilitshaalishiilH| लीलावती जननिगीतयशा ववन्दे सङ्घन चैत्यमनघेन समं समन्त्री ॥ 19 ॥ अभ्यर्च्य चन्दनसिताभ्रककुङ्कुमाद्यैर्माद्यन्मनोरथपथप्रतिपन्नसिद्ध्या । जाग्रत्प्रभावजिनभावनयाऽविलम्ब स न्यस्तबिम्बनयनः स्तुतिमाततान ॥ 20 ॥ जयति भगवाञ्श्रीनाभेयप्रभुर्जगदीश्वर स्त्रिभुवनमहासाम्राज्यश्रीवशीकरणं परम् । कनकरुचिकृत् सर्वाऽऽशासु खभासुरदीप्तिभि रभिनवरविर्ध्वान्तध्वंसश्रियां समुपाश्रयः ॥ 21 ॥ भजत रजतक्ष्माभृत्पीठे तमासन भासिनं शिवमिव जना दुर्गाकारस्फुरगिरिभूषितम् । स्फुटतरजटाभारस्फारत्विषादविजित्वरं श्रमणगणभृत्पूज्यं सिद्धं शिवालयसंगतम् ॥ 22 ॥ विजयमनिशं देयान्नाम्ना जिनोऽजितयार्चितः परमपदभाक् शर्मे वाप्तौ द्रुमैरतिविद्रुमे । विजयिविजयासूनुर्नूनं सुवर्णसवर्णभा. स्त्रिजगति परं साम्यं मूर्त्यान्तरं परिभावयन् ॥ 23 ॥ कमनदमनः सौभाग्येन ध्रुवं जनरञ्जन स्त्रिदशवनिताभावोल्लासी प्रभुननु शम्भवः । सकलकलया शुद्धः सिद्धः सम्मेतगिरौ गुरु गुरुरिव दिवः शास्ताशास्ताः प्रपूरयतां हि नः ॥ 24 ॥ अनुदिनमयं भूयाद् भूत्यै जिनो ह्यभिनन्दनः समितिमतिमान् मानी मानं jynnyishaashvtH| विबुधललनालालित्येनाप्यविक्रियमानसः शिरसि रसिकः सिद्धेः सिद्धः समेतमहीभृतः ॥ 25 ॥ उदयशिखरि श्रीमन्मौलौ यथा दिवसप्रभु र्भवति कमलाऽऽनन्दी ब्न्दीकृत्प्र्भुताऽद्भुत्ः। Page #167 -------------------------------------------------------------------------- ________________ 128 महोपाध्यायमेघविजयगणिकृतं [त्रयोदशः सर्ग: 15 sumatibhagavA~stadvacchaile समेत्य समेतके समगमदयं शैवं रूपं शिवाय स नः सना ॥ 26 ॥ दिशतु विशदां पद्मा प्रद्मप्रभः प्रभुराहती गिरिशिरसि यः सिद्धावस्थाऽवलम्बितबिम्बभाक् । दधदिव दृढं मूतं मूत्तौं विमुक्तिनितम्बिनी हृदयनिहितं रागं सद्योऽभ्युदितरविच्छविः ॥ 27 ॥ विपद्वनिजच्छेदः पार्श्वे सुपार्श्वजिनेश्वरः खतनुमहसां bhaaraistaarairjito'grdineshvrH| जगति जयताद् यस्यावश्यं स्तुतीस्त्रिदशेश्वरः प्रमुदितमना भत्तयाऽऽसक्तः करोति विकस्वरः ॥ 28 ॥ कुवलयमुदे चन्द्रश्चन्द्रप्रभः प्रभयाऽऽभयः shshdhrsudhaasaarsphaarprkaashiyshomyH| मनसि लसितं शुक्लध्यानं पहिः प्रथयन्निव शिव इव सितः शैवं दैवं प्रकाशयतां मयि ॥ 29 ॥ सुविधिरधिकं श्रेयः पुष्णात्वनुष्णरुचिप्रभः स भवनमुमाप्रज्ञादीनां विधेः सविधे स्थितेः। निरवधिसुखस्थानं दानं ददद् भुवि वार्षिकं सपदि भगवान् यो दारिद्य जहार kRpaadRshaa॥30|| मनसि वचसि खाङ्गे शैत्यं परं कथयन्नथ शिवपथरथः सेव्यो भव्यैः कृतार्थमनोरथः । दशमभगवान् गीतः प्रीतैः सुरैर्जिनशीतलः सफलयतु मे वारं वारं मनीषितमञ्जसा ॥ 31 ॥ उपशमवधूप्रेयान् श्रेयान् जिनोऽधनवर्जितः शिवनवरमाऽऽश्लेषी मौलौ स्मेत्म्हागिरेः। दनुजमनुजैः पूज्यो नाम्ना ह्यनन्तचतुष्टयी परिणतमयी भावं धेयान्मयीहितपूरणः ॥ 32 ॥ वसुपरिवृतस्त्रेधा मेधा धातु मनखिनां जिनपतिरतिप्रीत्या पूज्यः सुरैर्वसुपूज्यभूः । शिव इव जने नित्यं मृत्युं जयन् विजयप्रदः शिवपरिणतेश्चम्पाऽकम्पापरैरपुनाद यकः ॥ 33 ॥ विमलभगवान् पुष्यान्मुख्यां सुखश्रियमाश्रयः प्रशमविनयादीनां दीनागिनां क्म्लाऽऽक्र्ः। करणविजयी दाता भक्ताऽऽत्मनां नृपसंपदः पदसलिलजन्यासाच्छैलं समेतमिहोन्नयन् ॥ 34 ॥ Page #168 -------------------------------------------------------------------------- ________________ दिग्विजय महाकाव्यम् जनयतु सुखाऽऽनन्त्यं नित्यं जिनोवृजिनोऽङ्गिनां शिवपदमिति ध्यानाच्छैलं समेतमुपेयुषाम् । शिवमनुनयन् नाम्नाऽनन्तः सतां विषमेष्वपि नटनघटना कौशल्येनार्चितस्त्रिदशैरपि ॥ 35 ॥ हृदयकमले श्रद्धाभाजां जिनो रमतां मतां रतिमनुनयन् दिष्ट्वाऽभीष्टप्रधान विधानतः । उपवनघटारम्ये सम्यक् समेत गिरौ शिवं समधिगतवान् धर्मः शर्मश्रियाः समुपाश्रयः ॥ 36 ॥ अशिवनिवहे शान्तिः कान्तिर्भृशं जगतीभुवामरिपरिभवे श्रान्तिः क्षान्तिः परस्परसङ्गरे । भुवि भगवतो यस्यावश्यं बभूव जनुर्दिने दिशतु स शिवं सिद्धः शान्तिः समेतनगोत्तमे ॥ 37 ॥ अतिशयरमापात्रं गात्रं यदीयमदीप्यत शिखरिणि ययौ यो निर्वाणं समेदकसंज्ञिते । तदनुभजनासक्ते व्यक्ते दधन्मधुरश्रियं स जयतु जिनः काकुत्स्थाख्यस्तथाऽपरकुन्थुवाक् ॥ 38 ॥ शमरसपयोरा शिर्नूनं विकाशि (सि) तसन्मना अरजिनवरः कुर्याद् धुर्यां महोदय संगतिम् । विजितसमरः कर्मारीणां भरेऽपि स सङ्गरः करपरिकरव्यासाद्धासाऽऽश्रयीकृतभास्करः ॥ 39 ॥ सुकृतविलसद्वल्लीफुल्लुक्रियासु पयोधरः पच 26-42 ] करिहरि भयव्यापत्पल्लीविनाशनृपोद्धुरः । दिशतु भगवान् मल्लिमल्लीप्रसून सद्यशाः रसपरवशा मुक्तिप्राणप्रियासुरतेर्दशाः ॥ 40 ॥ यदुकुलनभोभाखान् भूयान्मुदे मुनिसुव्रतः क्षपितदुरितस्तत्रैर्भूरिव्रतैर्घन भूघनः । अमृतसमये मूर्द्धन्यद्रेः संमेतवरस्य यः स्थिरतरतनुर्वैडूर्यस्य श्रियं चिरमाश्रयत् ॥ 41 ॥ दमितविषयः खेष्टं दद्यादवद्यविभेदनः प्रशमितजगद्दोषः श्रीमान् नमिर्जिनपुङ्गवः । परमपदवीलाभे यस्याऽचलस्थलमन्वभूत् सुरसमुदये वेदीभावं समेतमहाहृयम् ॥ 42 ॥ विजयकमलां यस्यास्स्देशाल्ललौ कमलापतिः परिणयमिषाद् राजीमत्या विबोधविधायिनः । di0 ma0 17 For Private Personal Use Only 129 5 10 15 20 25 30 Page #169 -------------------------------------------------------------------------- ________________ 130 15 महोपाध्यायमेघविजयगणिकृतं [त्रयोदशः सर्गः जयतु स शिवानन्दी योगीश्वरः परभूतिमान् __ यदुकुलरविर्नेमिः सिद्धिं गतः खलु रैवते ॥ 43 / / पार्श्वः शाश्वतबोधनेन भगवान् भाखानिवाभ्युद्यतः शैलेश्या शिवमाप तापरहितः शैले समेताभिधे । तीर्थ तत् प्रथितं मुनीन्द्रकथितं जातं सुजातं नृणां पुण्यायेव महोदयाय सुदृशां योगाय भोगाय च ॥ 44 ॥ माहात्म्यं निजगाद यस्य bhagavA~stIrthasya तीर्थङ्करः सिद्धार्थक्षितिपाङ्गजः शिवपुरीसार्थस्य वै पार्थिवः । श्रीपापापुरि सिद्धि भाक् स जयताच्छैला समेतश्चिरं छत्रीभूत इव क्षमातलललल्लक्ष्म्याः प्रभासंभृतः ॥ 45 ॥ स्थित्वा दिनानि कतिचित् तदुपत्यकायां कुर्वन् मरुत्तरुरिवार्थिसमर्थभक्तिम् । निर्णीय शुद्धवृषभप्रभुमार्गनीति भीतिं विमुच्य पुनराववृते स धीमान् ॥ 46 ॥ भूभृत्प्रकम्पनरतिः कटकाधिवासैः कूटस्थितिं पथि निरस्य जने स्व्वृत्त्या। धृत्वाऽथवा नरवरान् स बलं नवादाख्यानं विशिष्टनगरं स समाप दिष्ट्या । / 47 ॥ तीर्थाभिवन्दनबलाद् भरते दधानः saamaanymnynijyorvijyorjitshriiH| सान्द्रद्रुमाद्रिनिवहाद् बहिराजगाम सूरः स सूर इव वार्दलचारवृन्दात् ॥ 48 ॥ निर्माय निर्मलयशा बहुसङ्घभक्तेरत्यादरं गतदरः स द्रीनिवासे। वीराहतोऽपि परिनिर्वृतिभूप्रदेशे पादद्वयीनमनतः प्रमदं प्रपेदे ॥ 49 ॥ सारं सुरासुरनिखातसरः प्रतीर्य पारंगतः सरभसा भुबाहुवीर्य्ः। खं तीर्णदुस्तरभवार्णवमेव मेने सेनेश्वरः svrsbhaakhrshaashvtshriiH||50|| अन्तर्वणं गणपतिः परितः परीतं vaibhaarrtnvipulodyhemshailaiH| संप्राप्य राजगृहसीनि स तीर्थभक्तस्तीर्थाधिनाथमुनिसुव्रतमाननाम ॥ 51 ॥ उल्लासिपद्मवनमण्डनकुण्डनीरैर्नित्योष्णतामनुभवन्नवनीविभागे । वीराभिवन्दनसमागतचन्द्रसूर्याख्यानां कथामवितथा सरसादमस्त ॥ 52 ॥ श्रीशालिभद्रभवनोत्तमवप्रसौधैर्योधैस्तथा गुणशिलावनजातबोधैः । अद्यापि यत्र जिनशासनराज्यमेकच्छत्रं पवित्रमनसां प्रतिभाति चित्रम् ॥ 53 ॥ व्यालोक्य राजगृहनामपुरं त्रिलोक्यां दूरस्थिता अपि जिनैः कथिताः पदार्थाः । साक्षात्कृता इव रुचिं द्रढयन्ति बाढं पुंसां भवन्ति च ततः खलु ते कृतार्थाः ॥ 54 ॥ शाखापुरं पुरत एव महत्तदीयं गत्वा नियोग्प्तिर्र्चित्वीर्मूर्तिः। नाभेयचैत्यगृहमेत्य कृतप्रणामस्तत्याज मानसमलं समलताङ्गः ॥ 55 ॥ नत्वेन्द्रभूतिपदयोः सदयोदयश्रीयुग्मं पदे विम्ल्केव्ल्बोध्सिद्धेः। श्रीगौतमोत्तमगुरुप्रतिविम्बरत्नं तुष्टाव भाववशतः शतशुद्धवृत्तः ॥ 56 ॥ राजतां गणपतिः सुरराजां वन्दनीयचरणः shubhmuurtiH॥ यत्पुरस्सरतयाऽनुगतैव शाश्वती विजयभृद्गणलक्ष्मीः ॥ 57 ॥ 20 25 30 , Page #170 -------------------------------------------------------------------------- ________________ पद्य 43-74 ] दिग्विजयमहाकाव्यम् मन्द्रगर्जितकलाऽपि यदीया देशनादिविषया गुरुरेव । मङ्गलाय भवति श्रुतिमार्गसंगता व्यसनवारणकर्मा ॥ 58 ॥ साधुसिन्धुरमुखस्य निनादश्चलिकादिपदभूर्गणभर्तुः । सागरान् विजयते स्म विशेषैरङ्गसाधनमयैः शुभवृत्त्या ॥ 59 ॥ दुर्द्धरान्तररिपोर्विजयोऽस्मानिश्चितः समितिशूरनराणाम् । पूर्वसाधुगणभृद्गजराजां बृंहितं महितमेव महीन्द्रः ॥ 6 ॥ कालिकाङ्गजमतिर्वमति स्म मानमाश्रयति संगतिरागम् । सिन्धुजा गणपतेर्ध्वनितेनाप्यूमिकाप्रणयिनीव रसेन ॥ 11 ॥ गन्धहस्तिललितान्यतिशेते यः प्रवृत्तिनिहितप्रभयैव । तेन कश्चरणगौरवरीत्या स्पर्द्धते गणभृताऽनिभृताऽऽत्मा ॥ 62 ॥ सिंहजध्वनिधरप्रतिशब्द यो जिगाय दृद्ध्धैर्य्व्चोभिः। स्र्व्तोऽभ्युदित्प्द्म्म्हागोनिल्वाय्विधिसाध्न्निस्स्त्थ्ः॥ 63 ॥ यः करेऽतिशयभृन्महिमानं मानवैरभिमतं निदधाति । विश्रुतः श्रुतिधरेषु गुरुत्वे भ्द्र्जातिक्ल्भाधिकृतान्ग्ग्ः॥ 64 ॥ आनने स्फुरति यस्य महेभाऽऽकार एव सुभगो ध्व्निसौम्य्ः। मानसे परिणताऽऽकृतियुक्तिः साहसाय निहिताऽप्यसुभाजाम् ॥ 65 ॥ पार्श्वमेव सततं धरते यस्तेजसां विहितविघ्नविनाशम् । वर्धमानवरशासनमुच्चैः स्पष्टयन् नयनमङ्गलकारी ॥ 66 ॥ सामजन्म नियतं वदनेऽस्य सौष्ठवं सकललोकहिताय । निश्चितैव समरोचितलक्ष्मीर्भासतेऽनुपदवृत्तविधाने ॥ 67 ॥ दुर्द्विजिह्ववशतः सकलोया निश्चिताऽऽदरभृता बिल्वृत्त्या। यद् विशुद्धचरणद्वयभाजा स्थीयते बहुमुखेन वृषेण ॥ 68 ॥ यो द्विमातृतनयप्रभुवीरख्यातिमत्र निदधे प्द्वृत्त्या। ब्रह्मचारिविधिबान्धवधर्मा पोषयन् जगति काञ्चनंसिद्धिम् ॥ 69 ॥ याऽङ्गजास्य रुचिराशु जिगाय शुद्धधौतकलधौतविभासम् । चित्रभानुशरणं प्रतिपन्नं प्राक्तयाऽभ्युदयने भुवि शुद्ध्यै ॥ 70 ॥ इष्टतास्य न शिवाङ्कनिवेशात् कापि वस्तुनि परे परमार्थात् । ब्रह्मणा परिचितेऽप्युचिता तच्छाम्भवी प्रतिकृतिगणनाथे ॥ 71 ॥ आनने प्रसरति स्फुटमेव दानवृत्तिरतिशायितयाऽस्य । / सेव्यते प्रतिदिनं नृपनागैः पार्श्वमुल्लसितशाश्वतवुद्ध्यै ॥ 72 ॥ सर्वदैव परमोदकभावो मानसेऽभिरमते ग्न्न्भ्र्तुः। पीनदीर्घयुगयाहुसमृद्धरादिमङ्गलमिह प्रणिधानम् ॥ 73 ॥ स्थाप्यते सुकृतकर्मसुसिद्ध्यै यः पुरः सुरवरैरपि नाम्ना । लब्धिरूपपयसां भरतोऽब्धिरेष कस्य गणभृन्न नमस्यः ॥ 74 ॥ Page #171 -------------------------------------------------------------------------- ________________ 5 10 15 20 25 30 132 महोपाध्याय मेघ विजयगणिकृतं जीयते यदमुना यमुनाभितेजसाङ्गनिहितेन हितेन । श्री सुदर्शनभृताऽप्यनुगम्ये सम्यगेव गणभृत्पदमस्मिन् ॥ 75 ॥ ब्रह्मणादिमतया प्रथितोऽपि न्यस्यतेऽन्त्यपद एव कुमारः । येन साधुचरणेन स वज्रः ख्यातिमान् असुरदुर्गजयेन ॥ 76 ॥ स्थूलभद्रवदनेन धरायां प्रापि निर्मलयशः शशलक्ष्म्या । द्राग् यथासमयमर्थविशेषसाधनेन शुचिशीलधनेन ॥ 77 ॥ वाञ्छितार्थकरणेन सुरद्रोरप्यधः स्थितिकृता गणराजा । भिक्षवो विभवभोगविलासं निन्यिरे सुमनसामभिमान्याः ॥ 78 ॥ सा विनायकमुपेत्य शिवश्रीजयते नवसुधाऽशनसौख्यम् । एतमेव घनलब्धिसमेतं निश्चयाद् गणपतिं प्रणिदध्मः ॥ 79 ॥ येस्सिन्दूरमुपादधुर्मधुरिमा नित्यं गवां यान् पुनः शिश्रायातिशयेन यैश्च सुषमा संपादिता वैभवे । येभ्यो दानमहोहितं च विहितं देवैः सदैवानुगैः येभ्यो ब्रह्मरुचिः सतां समुचिता जज्ञे व्यवायव्ययात् ॥ 80 ॥ येषामङ्गमहोदयः प्रतिपदं सिद्धिः खहस्ते परा शुद्धता मुखे परिणता येषु स्थिरा श्रीर्वरात् । सर्वाऽशापरिपूरकैर्गणधरैः प्राप्तप्रतिष्ठैरिति तैर्धार्या प्रभुभिः स्वचेतसि शिशौ भक्ते कृपा शाश्वती ॥ 81 ॥ यैर्मेन्द्रभूतिरयमित्युपलक्षितोऽपि तेषामपि त्वमिह साधयसे हृदीष्टम् । दत्त्वेन्द्रभूतिपदमुत्तमगौतमेशः मूर्खे बुधेऽपि महतां समदृष्टिरेव ॥ 82 ॥ स्तुत्वाऽऽदिमं गणधरं बहुधोपलब्ध्याऽऽदेशप्रभुः पुनरमुष्य स देशभाजम् । मूर्त्तिं सुधर्मगणभर्त्तुरुदीक्ष्य साक्षात् पूजापुरस्सरमदः स्तुतिमप्युवाच ॥ 83 ॥ यदी कीर्त्तिः प्रससार गौरी गौरीकृताऽशेषपदार्थरूपा । भूपालमौलिष्वपि माल्यवेषाऽऽश्रयेण नित्याऽऽहत सौमनस्या ॥ 84 ॥ गौमुखे वा धृतशुद्धवर्णावासस्थकान्तिस्तत एव गौरी । गौरीयशः श्रीस्तत एव देहे भासा स गौरीमय एव देवः ॥ 85 ॥ गौरीगुरोश्चापि महेश्वरस्य विमुच्य पार्श्व गुणरागवश्या । नास्य प्रभोरुज्झति सन्निधानं गौरी नु देवी सुधियां निधानम् ॥ 86 ॥ गौर्याः कुतः स्याद् भुवि गौरवासिर्न गौरवं संनिधिमेत्यसौ चेत् । स्यादू भारती नात्र कृतावतारा न भारती अध्यनया तदाप्ये ॥ 87 ॥ औदार्यमाचार्यरविं प्रपद्य खनामनामाऽलभताऽन्वितार्थम् । परोपकारादिवरेण्यपुण्यैश्चकार पुण्यं खमिहोपयुज्य ॥ 88 ॥ प्रागल्भ्यमभ्यस्यति भाग्यलभ्यं विस्तारमन्यत्र सुपात्रभावैः । निधाय मूलं गुरुपादमूले पर प्रबोधप्रतिभाऽनुकूले ॥ 89 ॥ 1 आ मदोदितम् । [ त्रयोदशः सर्गः For Private Personal Use Only Page #172 -------------------------------------------------------------------------- ________________ 133 दिग्विजयमहाकाव्यम् पद्य 75-102] माधुर्यमेषामुचितं सुवृत्तप्रवृत्तिभाजां गुरुराजराजम् । मनोवचाकायनिकाययोगात् त्रैलोक्यतः पिण्डितमेकदेशे ॥ 9 ॥ धैर्यस्थितरक्षयसेवधिर्यः स्वर्णाचलं चालयति स्म वादे । प्रदक्षिणा लक्षणतस्ततोऽमी ग्रहास्तमारुध्य दिवि भ्रमन्ति ॥ 91 ॥ शोभातिलोभादिव सद्गुणानां यः संग्रही कार्मुकवत् suvNshyH। सौरस्य जाग्रन्महसो निदानं शुद्धोपजापं तनुतेऽवदानम् ॥ 92 ॥ यदगरेगत्तरदीप्तिजालैर्जितप्रवालैरभितो vishaalaiH। कृते सुवर्णस्य रुचामवणे वह्नौ हियाऽहाय तदा विवेश ॥ 93 ॥ व्रतेन गौरी रमणखभावं दधौ dvijaadhiishklaamliike| गौरीगुरोः कान्तिमधश्चकार गणेश्वरः स्वीययशःप्रशस्त्या ॥ 94 ॥ जीयादयं श्रीगणभृत् सुधर्मा यत्कीर्तिगानेन सभा सुध्र्मा। मनोवचःकायमलं निरस्य सदस्यलोकं कुरुते खवश्यम् ॥ 15 ॥ त्वं सात्त्विकत्वेन विधिस्वरूपं प्राकाशयः श्रीपुरुषोत्तमोऽपि । मत्याऽवमत्याऽखिलमन्युभावं बिभर्षि विश्वानि शिवानुरागी ॥ 96 ॥ गणाग्रणीस्त्वं जिनवर्धमानपदृस्य भूषाकरणेन पूषा । . द्विधाऽपि पूर्वातिशये समाशाभरप्रकाशाद् वपुषाऽपि धत्से ॥ 97 ॥ त्वं पञ्चमोऽपि प्रथमः परम्परागणेशिनां विश्वपरोपकारिणाम् । दृष्टोऽद्य दृष्ट्या धवलवभावतस्तद्ध्यानतः स्वः प्रभुणा स्दान्त्ः॥ 98 ॥ एवं श्रीजिनशासनोन्नतिमधाद् यात्रापवित्राशया''__ देशेशो धुपदेशपेशलतया मोहव्यपोहं सृजन् । नुन्नः पत्तनवासिनागरजनैः श्रीवर्धमानोद्भव__ स्थानं तीर्थमथ प्रणन्तुमचिरादभ्युद्यतः संयतः ॥ 99 ॥ प्राप्ते क्षत्रियकुण्डनाम्नि नगरे कृत्वोपवासं तदा'' देशस्य प्रभुराप्तमागधमहातीर्थेशवन्द्यक्रमः । चक्री वाचलदुर्गमार्ग विषयान्तश्चारचारु: पुन: श्रीवीरप्रतिपत्तिनिश्चितमना रेजे शुभै राजितः ॥ 10 ॥ यत् सेव्यते नु मथुराख्यपुरं सुराच्य तीर्थ जिनेन्द्रजननाजननाथवर्ण्यम् । तेनाऽऽश्रितेह मधुरा मधुराज्यभेत्रा जज्ञे प्रिया समधुरा मरुतां पुरस्य ॥ 101 / / एवं देवनिषेवणं प्रणयिना सर्वाऽपि पूर्वा हरित् तीर्थानामभिवन्दनेन सुदृशा संभाविता तेन सा। संप्राप्तेन महोदयश्रियमहो पुण्यैरगण्यैस्तत श्चातुर्मास्यविधानतः पुनरपि श्रीपत्तनान्तस्थितम् ॥ 102 ॥ इति श्रीदिग्विजयनाम्नि महाकाव्ये महोपाध्यायश्रीमेघविजयगणिविरचिते उदयश्रीसंकलिते श्रीतीर्थराजगिरिश्रीगौतमस्वामिश्रीसुधर्मवामिस्तुतिवर्णनो नाम त्रयोदशः सर्गः ॥ ॥ shriirstu|| 20 25 30 35 Page #173 -------------------------------------------------------------------------- ________________ 5 परिशिष्टम् । महोपाध्यायश्रीमेघविजयगणिरचितं श्रीतपगच्छपट्टावली सूत्रवृत्त्यनुसन्धानम् । ऐं वीतरागाय नमः । अथ प्राक्तनपट्टावलीसूत्रान्तसंहितगाथात्रयव्याख्या यथाश्री विजयसेणसूरी पट्टे गुणसट्टिमे सुगुणसिट्टे । ए साहिसहाए जेण ट्ठविओ स जिणधम्मो ॥ 1 ॥ सिरित्ति - श्रीमज्जगद्गुरुविरुद्धारि-महाराजाधिराजपातिसाहिश्री अकब्बरप्रबोधकारि-श्रीहीरविजयसूरिपट्टे एकोनषष्टितमे श्रीविजयसेनसूरिर्भगवान् जज्ञे । किंविशिष्टः ? 'सुगुणसिट्टे' सुगुणैः श्रेष्ठः - गुणाः स्वभावजा 10 ज्ञानादयो विभावजा औदार्यादयस्तैरतिशयेन प्रशस्यो वर्णनीयः । येन स्वामिना वादे उपस्थिते श्रीसाहिसभायां स जगत्प्रसिद्धो जिनधर्मः प्रमाणयुक्त्या साधितोऽर्हतां शासनं च स्थापितम् । / 1 तस्य च प्रभोर्विक्रमात् 9604 वर्षे नारदपुर्यां वृद्धोपकेशशाखीयघोषागोत्रभृत् sA0 कमा तद्भार्या कोडिमा, तयोर्गृहे जन्म । saM0 1613 वर्षे मात्रा पित्रा च सह श्रीविजयदानसूरिहस्ते श्रीहीर विजयसूरिनिश्रया दीक्षा । saM0 1626 पंन्यासपदम्, saM0 1628 वर्षे फाल्गुणसितसप्तम्यां श्रीअहम्मदावादनगरे उपाध्याय15 पददानपूर्वकं आचार्यपदम् । saM0 1652 वर्षे भाद्रसितैकादश्यां तिथौ भट्टारकपदम् । ते च श्रीगुरवो भट्टारकत्वं विंशतिवर्षाणि पाल्य श्रीस्तम्भतीर्थे saM0 1671 वर्षे ज्येष्ठ शुक्लैकादश्यां स्वर्गमलचक्रुः । एतचरितं विस्तरतो विजयप्रशस्तिकाव्याद् वेद्यम् । किञ्चिल्लिख्यते 30 श्रीगुरुभिः saM0 1632 वर्षे चांपानेरदुर्गे समहोत्सवमनेकार्हस्प्रतिमाशतानां प्रतिष्ठा कृता । तथा सूरतिबन्दिरे श्रीचिन्तामणिप्रमुखानेकस भ्यभट्टसमक्षं श्रीभूषणनामा दिगम्बराचार्यो निर्जितः । तथा 'नमो दुर्वार20 रागादि' इत्यस्य श्रीयोगशास्त्राद्यश्लोकस्य सप्तशतान्यर्थाः सूक्तावल्यादिग्रन्थाश्च कृता: / राजनगरे श्रीखानखानाऽऽख्यनवाबपर्पदि जैनधर्मव्यवस्थापनेन जयश्रीरलङ्कृता । तत्रैव च श्रीविद्या विजयनाम्ना स्वपदयोग्यं शिष्यं प्रव्राज्य श्रीसाहिब देकारिता प्रतिष्ठा चक्रे । ततो गन्धारबन्दिरे sA0 इन्द्रजीकारितां प्रतिष्ठां श्रीवीरस्य कृत्वा स्तम्भतीर्थे श्रीधनाईकारितां प्रतिष्ठां विधाय श्रीसूरयस्तत्रैव चतुर्मासीं चक्रुः । अत्रान्तरे श्रीहीर विजयसूरिषु विद्यमानेष्वपि एषां श्रीसूरीणां गुणातिशयाऽऽकर्णनादुत्कण्ठाभाजः पाति25 साहिश्रीअकब्बरसम्राजः श्रीसूरीन् लाभपुरे आकार्य श्रीहीरसूरीश्वरकुशलप्रश्नपूर्वं धर्मवात पप्रच्छुः । तत्र गुरुवचश्चातुर्यरञ्जिता मुख्य शिष्यकृताष्टावधानदर्शनाच्च मत्कृताः साहिपादाः श्रीगुरूणां बहुगौरवं चक्रुः । तदा केनचिद् भट्टेन 'अमी जैना जगदीश्वरं सूर्य गङ्गां च न मन्यन्ते' इत्युक्ते श्री साहिसमक्षं पञ्चशतभट्टैः सार्द्धं श्रीगुरुभिर्विवादः प्रारेभे । यं शैवाः समुपासते शिव इति ब्रह्मेति वेदान्तिनो बौद्धा बुद्ध इति प्रमाणपटवः कर्मेति मीमांसकाः । अर्हन्नित्यथ जैनशासनरताः कर्त्तेति नैयायिकाः सोऽयं वो विदधातु वाञ्छितफलं त्रैलोक्यनाथो हरिः ॥ 1 ॥ For Private Personal Use Only Page #174 -------------------------------------------------------------------------- ________________ परिशिष्टम् । इति श्रीहनुमन्नाट कोक्तेन । तथा अधाम धाम धामेदं वयमेव स्वचेतसि । यस्याऽस्तव्यसने प्राप्ते त्यजामो भोजनोदके ॥ 2 ॥ तथा गङ्गोदकं विना नास्माकं देवप्रतिष्ठा स्यात् । इत्यादियुक्तिभिस्तदा भट्टा विजितास्तेन श्रीसाहिपादास्प्रसादाः श्रीगुरूणां कालीसरखती इति बिरुदं दत्तवन्तः । गो' वृषे- मैहिप-महिषीवैध मृतद्रव्याऽऽदानबैंन्धरोध-निषेधरूपषड्जल्पस्फुरन्मानं श्रीसाहिभिर्दत्वा लाभपुरेऽत्याग्रहेण चतुर्मासिकद्वयं श्रीगुरूणां कारितम्, 5 ततः श्रीहीरविजयसूरिभिरबाधावशाद् विजयसेनमुखान्निर्यामनामिच्छद्धिराकारिताः । श्रीसाहिपादानापृच्छय श्रीसूरयश्चतुर्मासिकमध्येऽपि चलन्तः पट्टननगरं प्रापुः । तदा saM0 1652 वर्षे भाद्रसितैकादश्यां प्रातर्जातं श्रीहीरसूरीश्वर स्वर्गमनं श्रुत्वा तत्रैव तस्थुः भट्टारकत्वेन सुमुहूर्त्ते समहोत्सवं श्रीगुरुपट्टमलञ्चकुः । ततः क्रमेण श्रीगुरुभिः स्तम्भतीर्थे राजिआ-वजिआऽऽख्यकारितां श्रीचिन्तामणिपार्श्वबिम्बप्रतिष्ठां कृत्वा saM0 1654 वर्षे अहम्मदावादे भूमध्यान्निर्गतश्रीविजयचिन्तामणिपार्श्वविम्बस्य शकन्दरपुरे स्थापना चक्रे, तथाऽहम्मदपुरे sA0 10 भोटाकारिता तथा sA0 लहुयाऽऽख्यकारिता च प्रतिष्ठा विदधे । समये च लाडोलिग्रामे सूरिमंत्रध्यानं विधाय श्रीस्तम्भतीर्थे श्रीविजयदेवसूरीणां सूरिपदं दत्त्वा पत्तननगरे तेषां गणानुज्ञां नन्दि श्रीगुरवः कृतवन्तः, तत्र च पञ्चसप्तत्याद्यङ्गुलार्हत्प्रतिमानां पदप्रतिष्ठाश्च । तदा सङ्घपतिद्देमराजसङ्घो मरुस्थलीतः श्रीशत्रुञ्जयतीर्थयात्रार्थ सप्तशताश्ववारकटकद्वादशशतशकटसंयुक्तः श्रीगुरूंस्तत्राभ्येत्य वन्दितवान्, svarNarUpamudrAbhirarcitavA~zca / तद्दर्शनाद् राजनगर वास्तव्य - sA0 सूराऽऽख्यः श्रीगुरूपदेशेन मार्गे प्रतिश्राद्धगृहं महमुदिकालभनिकां कुर्वन् 15 श्री अर्बुदाचल-श्रीराणपुरादितीर्थेषु मरुदेशेऽनेकनगरसङ्खेन समं तीर्थयात्रां विधाय निर्विघ्नं प्रत्यागत्य श्रीगुरून् ननाम । तद्वत्सरे श्राद्धैर्लक्षमहमुदिकाव्ययश्चक्रे । तदनु श्रीगुरवो राजधान्यपुरे प्रतिष्ठाद्वयम् पुनः स्तम्भतीर्थे प्रतिष्ठात्रयम्, गन्धारबन्दिरे प्रतिष्ठाद्वयं विधाय सुराष्ट्रदेशे विजहुः । तत्र चतुर्मास कत्रयं प्रतिष्ठाष्टकं श्रीसिद्धाचलश्रीगिरनारप्रमुख महातीर्थयात्रास्तत्र त्यसचेन सह कृतवन्तः । ततो हल्लारदेशे नवानगरे चतुर्मासीं विधाय तद्देशपति जामराजोऽपि धर्मोपदेशैः श्रीगुरुभिः प्रमोदितः । इत्येवं नानादेशविहारैः भूतलं पवित्रयन्तः श्रीगुर - 20 वोऽनेकजीवान् प्रत्यबुधन्, पञ्चाशज्जिनप्रतिष्ठाञ्चक्रुः । अष्टौ वाचकपदानि, सार्धशतं पण्डितपदानि ददुः । द्विसहस्रयतिपरिवृताः सवाईश्रीहीरविजयसूरय इति बिरुदं विभ्राणाः श्रीविजयसेनसूरयः प्रवचनं बहूनि वर्षाणि प्रभावयामासुः । व्रजन्, प्रान्ते च विजयदेवसूरीश्वरान् विश्वलनगरे च सङ्घाऽऽग्रहात् समनुज्ञाप्य स्वयं श्रीस्तम्भतीर्थे सर्वातिचारालोचनपूर्वं कृतानशनाः समाधिना saM0 1679 वर्षे ज्येष्ठसितैकादश्यां श्रीगुरवः स्वर्गमलञ्चक्रुः । तत्राऽद्यापि 25 बहुवित्तव्ययेन सङ्घकारितं स्तूपं जयतीति गाथार्थः ॥ 1 ॥ 135 पट्टे सूरसमोट्ठितमो विजयदेवसूरिगुरू । साहिजहांगीरेणं महातवस्सि त्ति बद्ध हो ॥ 2 ॥ तप्पट्टे इति-तत्पट्टे प्रकाशकत्वात् सूर्यसमः तपस्तेजसा षष्ठीतमः श्रीविजयदेवसूरिनाम्ना गुरुर्बभूव । किंविशिष्टः ? साहिना पातिसाहिना श्री अकब्बर भूपालजन्मना श्रीजहांगीरेण महातपा इति कृतनामा इत्यने - 90 नास्स्स्य सूरेः तपःप्राधान्यं व्यञ्जितम् । अनेकशः षष्ठाष्टमादिभिः विंशतिस्थानकाद्युत्कृष्टतपश्चरणात् यावज्जीव For Private Personal Use Only Page #175 -------------------------------------------------------------------------- ________________ महोपाध्यायमेघविजयगणिरचितम् मुपवासाऽऽचाम्ल-निर्विकृतिक-स्थानभक्तपानरूपनित्यतपःकरणात् तस्य च प्रभोर्विक्रमात् saM0 1634 वर्षे ईडरदुर्गे वृद्धोपकेश-ओछतवालगोत्रभृत् सीन्धिरा तद्भार्या रूपा, तयोर्गृहे जन्म । saM0 1643 वर्षे जनन्या सह दीक्षा । saM0 1655 वर्षे पण्डितपदम् । saM0 1656 वर्षे वैशाखशुक्लपष्ट्या उपाध्यायपदपूर्वमाचार्यपदम् । saM0 1671 वर्षे भट्टारकपदम् । saM0 1713 वर्षे श्रीऊनानगरे आषाढदेवशयनैकादश्यां प्रातःकालेऽष्टमभक्केन 5 स्वर्गप्राप्तिः । तत्र स्तूपं भणशाली-रायचन्द्रकारितं श्रीहीरगुरोर्मुख्यस्तूपपार्श्व समुद्रतीरेऽस्ति । तस्य भगवतो द्वितीयस्वर्गोत्तरदिशि देवत्वेनावतरणम् । इष्टदेवेन निजाराधकानामुक्तं श्रद्धेयमेव । यतो नाम्ना देवः सर्वत्र नरदेवमान्यः । प्रकृत्याऽपि देवपट्टादर्शादिषु देवाऽऽराधकः देवसांनिध्यवान् । अतस्तदुक्तस्य युक्तत्वात् । अत एव देवशयनैकादश्यां देववेलायां स्वर्गतिरिति । एतच्चरितं खरतरमतीय-श्रीवाचनाचार्य-श्रीवल्लभकृत-विजयदेवमाहात्म्यकाव्यात् तथा मत्कृतमाघसमस्यारूप10 देवानन्दकाव्याद् ज्ञेयम् । समासस्त्वेवम् श्रीमतामेतेषां गुरूणां सूरिपदोत्सवे स्तम्भतीर्थेऽनेकदेश-ग्राम-नगरसङ्घाऽऽह्वानेन सप्तशतीमुनिपरिवृतान् विजयसेनसूरीन् बहुधा विज्ञप्य स्ववेश्मनि द्विधाऽपि विमानश्रियं दधाने सुपर्वशोभाभासुरे प्रचण्डमण्डपाडम्बरेण विचित्रराजवादित्रनिर्घोषैर्नभसि गर्जति सति सर्वसङ्घभोजनपरिधापनादिभिः श्रीमल्लनामश्रेष्ठिना स्वभातृसोमा न्वितेन दशसहस्ररूप्यकव्ययेन महती प्रभावना चक्रे । सुमुहूर्ते श्रीगुरुभिः सूरिपदं प्रदाय श्रीविजयदेवसूरिरिति 15 नाम संदधे । तदा पुनस्तदुत्सवनिमित्तमेवाष्टसहस्ररूप्यकव्ययेन ठक्कर-कीकाऽऽख्येन प्रतिष्ठा कारिता पुनश्चैषां - saM0 1658 वर्षे परीक्षकसहस्रवीरेण पञ्चसहस्रमहमुदिकाव्ययेन कृतोत्सवपत्तने गणानुज्ञानन्दिमहो महान् जज्ञे । तथा श्रीविजयदेवसूरिभिः प्रतिष्ठाद्वयं राजनगरे, प्रतिष्टाचतुष्टयं पत्तने, प्रतिष्ठात्रयं स्तम्भतीर्थे सातिशयमहोत्सवपूर्व चक्रे । इलादुर्गे च कल्याणमल्लराजप्रबोधनात् तत्सभास्थितान् भट्टान paM0 श्रीपद्मसागरगणिनामाऽऽज्ञादानेन 20 जापयित्वा राजाऽऽग्रहात् तत्र चतुर्मासी चक्रे । तदा च तत्रत्यगिरिशिरसि प्रभूपदेशात् श्रीऋषभदेव बिम्ब नवीनचत्योद्धारपूर्वं श्राद्धर्नटीपद्रे महदाडम्बरेण प्रतिष्ठायां श्रीगुरुभ्य एव प्रतिष्ठाप्य स्थापयामास । अत्रान्तरे saM0 1673 वर्षे कतिचिदुपाध्यायैः संभूय कतिचिल्लोकान् स्वायत्तीकृत्य आग्रहबुद्ध्या स्वकीयमतं प्रादुष्कृतम् । तन्मतवासिते च स्वकीये भार्ये द्वे sA0 देवचन्द्रेण स्तम्भतीर्थवास्तव्येन मृत्वा देवीभूतेन तन्मतश्राद्धजेमनवारायां पाषाणवृत्त्या संतय' 'अहं भवत्योर्भ" देवचन्द्रः सप्तदशभिर्देवैः श्रीविजयदेवसूरीणां 25 सांनिध्यं कुर्वाणोऽस्मि, तद्भवतीभ्यामप्ययमेव पारम्पर्याऽऽगतः श्रीगुरुः सेव्यः' इत्युक्त्वा श्रीगुरुभक्ते कृते इत्यद्भतदेवसांनिध्यादनेकशो लोकाः कुमतानि परितत्यः । तथा घोघाऽऽख्यवन्दिरवास्तव्य-sA0 सोमजीनाम्ना खकुटुम्बं पूर्व धर्माद् भ्रष्टं देवीभूय प्रागुक्तवत् प्रबोध्य श्रीगुरोर्भक्तं चक्रे । तदतिशयश्रवणान्महाराज-श्रीजहांगीरपातिसाहिः श्रीसूरीन सबहुमानमाकार्य श्रीमण्डपाचले श्रीगुरुभिः समं धर्मप्रश्नादिवार्ता विदथे । तदा सुधासमानर्देशनाश्रवणेन तपस्तेजोमयमूर्तिदर्शनेन भृशं तुष्टः 30 श्रीसाहिराजोऽयं गुरुर्महातपा इति बिरुदं दत्तवान् । तदनुलब्धयशोवादाः श्रीसूरिपादाः श्रीसाहिना स्वयमनु ज्ञापितस्वकीयदक्षिणीयमहावाद्यवादनादिभिः श्रीचन्द्रपालादिसमृद्धश्राद्धैः सोत्सवं प्रतिपदं सुवर्णमुद्राणां न्युञ्छनकेषु क्रियमाणेषु भट्ट-चारणादिमार्गणानां मार्गे यादृच्छिकदानेन सहर्षमुपाश्रये पादावधारणं चक्रुः । Page #176 -------------------------------------------------------------------------- ________________ दिग्विजयमहाकाव्यम्-परिशिष्टम् । किं बहुना ! श्रीजिनप्रवचनप्रासादे कलशाऽऽरोपणमिदमद्भुतं प्रासीसरत् । ततो गूर्जरत्रां पवित्रीकृत्य सुराष्ट्रादेशे द्वीपबन्दिरे फिरङ्गीपातिसाहिप्रदत्तव्याख्यानानुज्ञापूर्व चतुर्मासकद्वयम् , हल्लारदेशे तद्देशस्वामिभक्त्यनुरोधेन कतिचि. दिनावस्थानं च कृत्वा स्तम्भतीर्थे चतुर्मासकं तस्थुः । अत्रान्तरे उपाध्यायपाक्षिकैः सागरपाक्षिकैश्च क्रियमाणं जनव्युद्गाहमवेक्ष्य श्रीसाबल्यां श्रीगुरवो ध्यानं विदधुः । मासत्रयं ध्यानेनाधिकप्रवृद्धधामानः परेषां द्रष्टुमपि दुष्प्रेक्षास्तत्रैव प्रतिष्ठाद्वयं चतुर्मासी कृत्वा इलादुर्गे प्रतिष्ठात्रयं सङ्घन समं तद्देशतीर्थयात्रां कृत्वा क्रमेण आरासणे । मूलनायकप्रतिष्ठां चक्रुः । कालान्तरे च इलादुर्गेऽभ्येत्य sA0सहजूकृतमहोत्सवेन saM0 1681 वर्षे वैशाखसितषष्ठ्यां श्रीविजयसिंहसूरीन् यौवराज्येऽस्थापयत् । तदा तद्देशभूपेन रणमल्लचोकीनामकं गिरिशृङ्गं गुरूपदेशा. अव्यचैत्यस्थापनाय सङ्घस्य प्रसादीकृतम् । ततः सीरोह्यां चतुर्मासक करणादनु जाबालकपुरे समागत्य श्रीगुरुराजाः सादडीग्रामे गीतार्थाननुज्ञाप्य लुम्पाकपाक्षिकान् श्रीउदयपुरे राणाश्रीकर्णसिंहसमक्षं सभायां वादपूर्व निरुत्तरान् कारयामासुः । ततः श्रीतपागच्छप्रौढिमहती बभूव । तत्र च योधपुराधीश्वर-श्रीगजसिंहराजस्य मुख्यमान्य- 10 श्रीजयमल्लनाम्ना जालोरदुर्गे प्रतिष्ठात्रयमन्तराऽन्तरा चतुर्मासकत्रयं श्रीगुरूणामत्याग्रहेण कारयित्वा स्वर्णगिरौ चैत्यं स्वकारितं प्रतिष्ठापयामास । saM0 1684 वर्षे सहस्रशो रूप्यकव्ययेन श्रीविजयसिंहसूरीणां गणानुज्ञानन्दिमहोत्सवः कारितः । तदनु मेडतानगरे प्रतिष्ठाद्वयं विधाय वन्ध्यनगरे चतुर्मासीस्थितान् श्रीगुरून् श्रुत्वा तन्माहात्म्यश्रवणेन तुष्टो राणाश्रीजगत्सिंहजीनामा श्रीवरकाणकपार्श्वयात्रार्थाऽऽगतानां लोकानां पोषदशम्यां शुल्कमोचनं चक्रे । पारणायां च 15 त्वरितमेव स्वप्रधानझाला-श्रीकल्याणजीकस्य सन्मुखप्रेषणेन श्रीगुरून् दर्शनोत्कण्ठया चाऽऽजुहाव । ततः श्रीगुरुपादाः खमणोरमामे प्रतिष्ठाद्वयम् , देवकुले चैकप्रतिष्ठाम्, ततो नाहीग्रामे आघाटपुरे चेति प्रतिष्ठापञ्चकं कृत्वा श्रीउदयपुरे राणाजी[ सहित ]सङ्घाग्रहाच्चतुर्मासी विदधुस्तदा गुरूपदेशाद् राणाश्रीजगत्सिंहजीनाना चतुरो जल्पाः प्रपन्नाः । तद् यथा[1] अद्यप्रभृति पीछोला-उदयसागरनामसरोद्वये मीनग्रहणजालनिषेधः । 20 [2] राज्याभिषेकदिने गुरुवारे जीवाऽमारिः कार्या । [3] जन्ममासे भाद्रपदे च जीवहिंसा न कार्या । [4] मचिन्ददुर्गे श्रीकुम्भाराणाकारितजिनचैत्योद्धारश्च कार्यः । ततोऽत्यन्तं श्रीजिनशासनोन्नतिर्जज्ञे । तदनुक्रमेण गूर्जरधरायां द्वि-त्रीणि वर्षाणि विहृत्य सुराष्ट्रादेशेन तत्सिद्धाचल-रैवतकादितीर्थयात्रां सङ्घावगमनेन कुर्वाणाः परमगुरवः प्रतिष्ठात्रयं चतुर्मासीद्वयं च कृत्वा हल्लारदेशे नवानगरे तद्देशेश्वरलाक्षाभिधान-25 जामप्रतिबोधनेन चतुर्मासी कृतवन्तः । __ अत्रान्तरे दक्षिणप्रदेशे कन्नडदेशे श्रीबीजापुरादिनगरसङ्घन श्रीपूज्यपादानामानयनविज्ञप्तये प्रेषिता महेभ्या श्राद्धी चतुरानाम्नी श्रीगुरून् ववन्दे । प्रतिष्ठा चैका महोत्सवेन कारयामास । वर्षचतुष्टयं यत्र श्रीगुरवो विहरन्ति सा तत्र तत्रान्वियाय । ततो दाक्षिणात्यसङ्घात्याग्रहात् पुनर्जरात्रायामभ्येत्य कतिचिद्वर्षाणि तत्र स्थित्वा दक्षिणदेशं विजिहीर्षवः 30 प्रभुपादाः सूरतिबन्दिरे समहोत्सवं स्माज्ग्मुः। di0 ma018 Page #177 -------------------------------------------------------------------------- ________________ महोपाध्यायमेघ विजयगणिकृतं तत्र च saM0 1687 वत्सरे समुत्पन्नसागरमतवासितैः श्राद्धैः स्वमतस्य श्रीगुरुमुखात् सत्यमिदमिति कथनाय बहुद्रव्यव्ययेन मीर मोजाऽऽख्यभूपं स्ववशीकृत्य स्वपाक्षिकगीतार्थानाहूय वादः प्रारब्धः । श्रीगुरुभिरपि सागरमतप्ररूपणा उत्सूत्रत्वान्न सत्येति प्रामाणिकपर्षदि राजसमक्षं गीतार्थाननुज्ञाप्य वादेन sAgarapAkSikA~stiraskArayAJcakrire / ततो लब्धजयवादाः श्रीगुरुपादाः सप्रसादाऽवनिनायकेन सम्मानिताः परे च 5 पराभवं प्रापिता इति । 1 138 ततो दक्षिणदेशे विहृतवन्तः, तत्र वीजापुरेऽन्तरा चतुर्मासकचतुष्टयीं चक्रुः । श्रीगुरुपादतपोमाहात्म्यप्रसरद्यशः परिमलानुभवेन तत्रत्यपातिसाहि श्रीईदलसा हिर्दर्शनोत्सुकः श्रीगुरूनाहूय सबहुमानं धर्मस्वरूपं पप्रच्छ । ततः श्रीगुरूणां वचः पीयूषमासाद्य माद्यन्मना यावद् गुरुस्थिति गोवधनिषेधं प्रपन्नवान्, जिनप्रवचनमानन्दमेदुरं स्फातिमायाति स्म । पारणायां च बीजापुराद्यनेकनगर सङ्केनान्वीयमानाः श्रीगुरवः पयोधितटनिकटस्थ - श्रीकर हेडपार्श्वनाथश्रीकलिकुण्डपार्श्वनाथादितीर्थयात्रां कुर्वाणास्तत्तद्देशराजप्रभृतीन् लोकान् धर्मे स्थापयाचकुः । ततश्चावरङ्गावादनगरे चतुर्मासकमेकं सोत्सवं विधाय खानदेशे बर्हानपुरे चतुर्मासकद्वयं सान्तरं चक्रुः । ततः प्रचलय्य सङ्खेन सह श्रीअन्तरीकपार्श्व- श्री माणिक्यस्वामितीर्थयात्रां सृजन्तस्तिलिङ्गदेशे गलकुण्डप्रत्यासन्नभाग्यनगरे पातिसाहि-श्री कुतुबसाहिना सङ्गत्य तत्सभायां तैलङ्गभटान् वादे विजित्य जैनधर्मव्यवस्थापनया 15 श्रीपातिसाहिं प्रमोदितवन्तस्तद्वशानुज्ञाञ्च तत्रात्प्रतिमानामनेकासां प्रतिष्ठां चक्रुः । एवं च विविधोत्सवैः प्रतिपदं राजप्रबोधादिना सर्वत्र दक्षिणमण्डले विहृत्य प्रतिष्ठासप्तकं चतुर्मासकसप्तकं च कृत्वा श्रीमज्जिनशासनमयं तन्मण्डलं विदधुः । 10 बीजापुरे sA0 देवचन्द्रेण प्रथमं प्रतिष्ठा कारिता । तत्र षोडशसहस्ररूप्यकव्ययश्च । द्वितीयस्यां प्रतिष्ठायामष्टसहस्रीरूप्यकव्ययश्चक्रे । तत्र paM0 श्रीवीरविजयानां saM0 1701 वर्षे पंन्यासपदं ददुः । दक्षिण20 मण्डले च सर्वाण्यशीतिपण्डितपदानि, एकमुपाध्यायपदं च प्रसादितवन्तः । ततः पुनः सङ्घाऽऽग्रहाद् गुर्जरात्रां श्रीगुरवः पवित्रीचक्रुः । इतश्च श्रीविजयसिंहसूरयोऽपि गुर्वाज्ञया मरु- मेवात मेदपाठादौ विहृत्य राणाश्री जगत्सिंहजीनामानं प्रबोध्य विशेषतो जीवद्यासु देशस्थित जैन तीर्थेषु सप्तदशभेदपूजा करणोपदेशादिभिश्च दृढीकृत्य श्रीजिनधर्म प्रभावयन्तः श्रीमरुदेशे एकां प्रतिष्ठां मेडतानगरे आगरावास्तव्यपातिशाहिरत्नव्यवहारिमुख्य- sA0 हीरानन्द भार्यया श्राविका - 25 मनीत्यभिधानवत्या कारितां निर्माय श्रीकृष्णदुर्गे राठौडवंशीय - श्रीरूपसिंह महाराजस्य महामात्य - श्रीरायचन्द्रनाम्नोऽत्याग्रहाच्चतुर्मासकं चक्रुः । तत्पारण के सहस्रशो रूप्यकव्ययेन मन्त्रिणा कारितप्रतिष्ठायां बहून जिनानां महतोत्सवेन प्रत्यतिष्ठपन् । तत्रैवाऽऽह्णणपुरादागतेन श्री महेशदास - मन्त्रि श्री सुगुणाऽऽह्वयेन बहुवित्तव्ययपूर्वं सुवर्णमुद्रार्चादिना महोत्सवेन श्रीगुरवो वन्दिताः । ततः क्रमान्माल्यपुर - बुन्दी - चत (व) लेरपार्श्वप्रमुखतीर्थयात्रां संघेन सह कुर्वन्तः 30 श्रीजयतारण नगरे चतुर्मासीं विधाय श्रीस्वर्णगिरौ यात्रां कृत्वा क्रमात् श्रीअहम्मदावादनगरे श्रीगुरून् नेमुः । तैः सहिताः श्रीपरमगुरवः saM0 1705 वर्षे इलादुर्गे पत्तनवास्तव्य - zrA0 श्रीवन्त्या कारितां प्रतिष्ठां विदधुः । तत्र चतुःषष्टिविबुधेन्द्रान् देवसूरय इव स्थापयामासुः । क्रमेण पत्तन -राजनगरादिषु चतुर्मासककरणेन लोकाननुगृह्य स्तम्भतीर्थे चतुर्मास्यां तस्थुः । For Private Personal Use Only Page #178 -------------------------------------------------------------------------- ________________ 15 दिग्विजयमहाकाव्यम् - परिशिष्टम् । 139 श्रीविजयसिंहसूरीणां saM0 1644 वर्षे जन्म, saM0 1654 व्रतम् , saM0 1672 वाचकपदम् , saM0 1681 सूरिपदम् । ते सूरयः परमक्षमापात्रं यावज्जीवं गुर्वाज्ञाराधका विवेकाधनेकगुणोदधयोऽष्टाविंशतिवर्षाणि सूरिपदं प्रपाल्य, सर्वातिचारालोचनपूर्वमनशनेन saM0 1708 वर्षे अहम्मदावादपार्श्वस्थनवीनपुरे आषाढसितद्वितीयायां श्रीविजयसिंहसूरयः स्वर्जग्मुः । तत्श्रवणाद् भृशं दुःखार्ताः परमगुरवोऽपि संसारानित्यतां विमृश्य क्रमाद् विगतशोका ब्भूवुः। 5 एषां च श्रीगुरूणां तपस्तेजसा देवकृतसांनिध्येन च निरन्तरायतया भूयांसस्तीर्थयात्रासङ्घाः साडम्बराः श्रीशत्रुञ्जयादितीर्थेषु जीर्णोद्धाराश्च जाताः । देवसांनिध्यं चैषां स्फुटमेव मण्डपाचलप्रस्थाने कमाऽऽख्यपरमारस्य भूतार्तस्य लोकानां मारणात् पित्रा निगडितस्य श्रीगुरुवासक्षेपेण सजीभवनात्, एवं राजनगरवास्तव्यवणिक्पुत्रोऽपि सप्तवर्षाणि प्रागमथिलः सोऽपि, तथा मेडतानगरे sA0धानाऽऽख्यक्षेत्रपालाधिष्ठितश्च वासक्षेपात् प्रादुर्बभूव । एवं चैते भगवन्तः स्वविहारेण गूर्जरात्रा-सुराष्ट्रा-हल्लार-मरु-मेदपाट-लाट-दक्षिणदेशेषु धर्मवीजानि 10 वपन्तः तद्देशसुभिक्षादिभवनेन स्फुटतरयुगप्रधानातिशयाः शुद्धाशयाश्चिरं भरतभुवि प्रवचनं प्रभावयामासुः । समये च निजायुःशेषं वर्षचतुष्टयं ज्ञात्वा saM0 1710 वर्षे स्वपट्टे श्रीवैशाखसितदशम्यां श्रीविजयप्रभसूरीन् स्थापयामासुः । तदुव्यतिकरस्त्वनन्तरमेव वक्ष्यते "सिरिविजयदेवपट्टे पढमं जाओ गुरू विज्य्सीहो। सग्गगए तम्मि गुरू पट्टे विजयप्पहो सूरी" ॥ 1 ॥ इति गाथार्थः । तप्पटुंबुजपहकरसरिसो हरिसेण दरिसणिजमुहो । इगसट्ठियमोऽणुवमो विजयप्पहणाम गच्छगुरू ॥ 3 ॥ व्याख्या-तप्पटुंबुज इति - तस्य श्रीविजयदेवगुरोः पट्टलक्षणेऽम्बुजे प्रकाशकत्वात् प्रभाकरः सूर्यः, तत्सदृशस्तुल्यः । एकोत्तरषष्टितमः श्रीविजयप्रभनामा गच्छगुरुभगवान् सूरिविजयवान् । किंविशिष्टः ? हरिसेण-हर्षेण दर्शनीयमुखः । इत्यनेनास्य नित्यप्रसन्नता ख्यापिता । तया चास्य भगवतो भाग्यविस्फूर्जितस्य 20 नित्योदयत्वं प्रशान्तत्वं च ध्वन्यते । कुपाक्षिकानां प्रत्यर्थिनां मनसाऽप्येतस्य गुरोरहितचिन्तकानां स्वत एव नाशात् ; घनस्याभ्युदये शरभानामिव । यद्वा हरिः कृष्णः सेनायां यस्य स हरिसेनो देवानामिन्द्र्ः। "सेनाचरीभवदिभाननदानवारिवासेन यस्य जनितासुरभी रणश्रीः" इति नैषधीयकाव्यवचनात् । एवं हरिशब्दस्य तुरग-गजाद्यर्थ हरिसेना नृपाः । अहीनामर्थे धरणेन्द्राद्या नागकुमारा ग्राह्याः । तेषामपि दर्शनीय मुखं यस्य स तथा । इत्यत्रार्थे त्रिजगद्वन्द्यत्वं भगवतो दर्शितम् । पुनः किंविशिष्टम् ? अनुपमोऽतुल्यः । 25 एतेनास्य सूरेः सर्वसूरिभ्यो धइअउदार्य-गाम्भीर्य-सौभाग्यता-निस्तन्द्रता-पाण्डित्य-क्षमादिगुणानामधिकता ज्ञाप्यते । अस्य च प्रभोः saM0 1677 वर्षे माघसित-एकादश्यां श्रीकच्छदेशे श्रीमनोहरपुरे वृद्धोपकेशवंश-घोषा. गोत्रभृत् sA0 सिवगण-भार्याभानुमतीगृहे जन्म । saM0 1686 वर्षे दीक्षा । saM0 1701 वर्षे पंन्यासपदम् । saM0 1710 वर्षे आचार्यपदम् । saM0 1713 वर्षे भट्टारकपदम् । ते चामी श्रीगुरुपादाः साम्प्रतमपि प्रत्यक्षलक्ष्यलक्षप्रभावा नितरां ज्ञानाभ्यास-पुस्तकशोधन-अनेकभव्यजनविबोधनविविधक्रियामग्नमनसो दुस्तपतपन-39 निजीर्यमाणतमसो गच्छस्य स्मारण-वारणादि विधाभिरधिकश्रियं पुष्णन्तः सत्यसन्धाः कल्पान्तेऽप्यविचलवाचः स्वप्रतिपन्नगच्छगीतार्थसङ्घाभ्युदयदायिनो विजयन्ते । एतेषां महिमाऽतिमहान् , न कायेन वर्णयितुं शक्यः । तथाऽपि किञ्चिदुच्यते Page #179 -------------------------------------------------------------------------- ________________ 140 महोपाध्यायमेघविजयगणिरचितम् एकस्मिन् समये परमगुरुतपागच्छाधिपाः श्रीविजयदेवसूरयः स्वामिनो जिनशासनपट्टपरम्पराप्रवाह प्रवर्धयितुं श्रीसूरिमन्त्रेण ध्यानं चक्रुः; यदस्मदग्रे कः शासनाधिनाथो भविष्यतीति । तदा च प्रवर्धमानतप:पूर्वकजपावधानाऽऽकृष्टो माधिराजाधिष्ठायको देशेऽभ्येय नमस्कुर्वन् विज्ञप्तवान् - "स्वामिन् ! अद्यापि शासनाधिशीतुर्न दीक्षाऽपि प्रवृत्ता, भगवतामपि युष्माकं चिरायुष्कता, तत् किमनया चिन्तयाऽधुना ? समये 5 स्वल्पेनाऽपि तपसाऽहं स्मरणीयः, तदैवाऽऽगत्य वक्ष्यामि" इत्युक्त्वा सुरस्तिरोबभूव । ___ कालान्तरे च स्वकीयपट्टे श्रीजिनशासनस्वामिस्थापनाऽवसरं निभाल्य श्रीगन्धपुरे गत्वा श्रीगुरुभिर्ध्यानं प्रारेभे । तदा तत्क्षणादेव मत्राधिष्ठायको देवः समेत्य निवेदितवान् - "हे स्वामिनः! पण्डितः श्रीवीरविजयनामा सौभाग्यनिधिः विधामहोदधिः निरुपधिः चारित्रगुणानामवधिः, अजिह्मब्रह्मविधिः विधिरिव सा."भुवनोपकारकः, केशव इव पुरुषोत्तमः, नरकान्तकृत् कुमोदकः, शिव इव महाव्रती, कामासहनो दक्षजातिस्निग्धः, 10 त्रिदशगुरुरिव निर्मलमतिः, सुमनसामग्रणीरसौ स्वपट्टे स्थाप्यः, यतोऽस्याग्रे महिमा हि मानाधिको भावी" इत्युक्त्वा देवे तिरोभूते श्रीगुरुभिः गाम्भीर्यशालिभिः जनप्रत्ययनाय बहिः शकुनगवेषणादावपि देवोक्तानुवादे हढीभूते सति राजनगरात् त्वरिताभ्यागत-sA0 रत्न-प्रमुख राजनगरीयसङ्घाग्रहेण श्रीस्तम्भतीर्थ-श्रीपत्तन-श्रीसूरतिबन्दिरप्रमुखानेकदेश-ग्राम-नगरसमक्षं श्रीमहावीरस्वामिसातिशयमूर्तेः पुरः पत्रिकाविलोकनाऽऽनन्दितसकल लोके श्रीगन्धारबन्दिरे विक्रमात् saM0 1710 वर्षे वैशाखसितदशम्यां भृगुवासरे पुष्यनक्षत्रे सुमुहूर्ते रङ्गदुत्तङ्ग15 मण्डपाऽखण्डशोभादिदृश्येवाभ्यागतेषु मुक्तानिकरदम्भान्नक्षत्रपक्षेषु वाद्यमानविविधाऽऽतोद्याडम्बरेण गर्जयत्यम्बरे दह्यमानासु दुर्जनमनःशकटिकाविव धूपघटिकासु रसेनाऽऽपूर्यमाणासु सर्वसङ्घप्रमोदतटिकाविव घटिकासु प्रसरद्यशोभिरिव पुष्पप्रकरैराकीणे भूवलये श्रीवीरपट्टाधिपत्यज्ञापनायेव श्रीवीरजिनभवनाऽऽसग्नदेशे मण्डपेऽभ्यागत्य paM0 श्रीवीरविजयाः श्रीविजयदेवसूरिभिः स्वपट्टे स्थापयाञ्चक्रिरे । तदा साधुश्रीअखईनाम्नः सुतेन श्रीवर्द्धमानसंज्ञेन स्वमातृसाहिबदेवीसहितेन प्रतिगृहं सरूप्यमुद्रस्थालिकालम्भनिका चतुर्विधसङ्घवस्त्रपरिधाप20 नादिना भूरिद्रव्यव्ययेन महानुत्सवश्चक्रे । श्रीगुरुणा स्वयं चिन्तितम् , इष्टोपदेशेन u0 श्रीकमलविजयगणिभिर्जापिताचार्यपदं प्रदाय 'श्रीविजयप्रभसूरिः' इति नाम निर्ममे । विजयी जगदाराध्यो यशस्वी च प्रभाववान् । भगवन्नाद्यवर्णैस्त्वन्नाम्नाऽभूद् विजयप्रभः ॥ 1 ॥ तदनु श्रीगुरुः श्रीविजयप्रभसूरिणा सह सूरतिबन्दिरे एकं चातुर्मासकं विधाय, श्रीराजनगरे चतुर्मासी कृतवान् । तत्पारणायां सङ्घमुख्य-sA0 सूरापुत्र-sA0 धनजीनाम्ना विज्ञप्य श्रीगुरूणां वन्दनकमहोत्सवः प्रारेभे। 2 तत्र च मिलिताऽस्तोकलोकस्थानाय कमनीयप्रकटपटमण्डपैर्मा शून्यदर्शनं भूद् , इतीवाऽऽच्छादिते वियति सुवर्ण खचितनिचितश्रुतिपञ्चवर्णचन्द्रोदयप्रभासङ्करेण रात्रिंदिवातीतविमानोपमानतायामुपनतायां जगति सुसीमताकारिशमैकसाम्राज्यविजयमाने तत्र न तपनकरप्रचार इतीव सहस्रकरकरेषु भूमिमस्पृशत्सु विविधधवलगान. श्रवणैकाग्र्येण चित्रतुल्यनिश्चलनरामरोरगैः शोभितेषु पटकुलेषु विश्वविश्रान्तिशारदाभ्रपटलेषु इवाऽत्युच्चमण्डपेषु सिंहासने श्रीविजयप्रभसूरिं निवेश्य भगवान् स्वयं स्वतुल्यताज्ञापनार्थं पुरः स्थित्वा सुमुहूर्ते वन्दनकानि 30 दत्तवान् । जातश्च महान् प्रमोदः । तद्नु सर्वसङ्घसमक्षं श्रीपरमगुरुणाऽभाणि - "यथाऽहं तथाऽयं सर्वसद्धेन सेवनीयः । संसारसागरे प्रवहणमयं कदापि न मोक्तव्यः" / ___ ततः कृतसंस्कारो मणिरिव, घननिर्मुक्तः सूर्य इव, आहुत्युद्दीपितः पावक इव, भावप्रतिबिम्बनाद् दर्पण इव, प्रोक्षालितः कनककलश इव, तैलापूर्णः प्रदीप इव, कृताऽलङ्कारः क्षितिपतिरिव, घननिधौतः कनकगिरिरिव, शोधितो ग्रन्थ इव, अधिक सञ्जातवन्दनकोत्सवपरिकर्मा स श्रीविजयप्रभसरि रितेजसा दिदीपे । Page #180 -------------------------------------------------------------------------- ________________ दिग्विजयमहाकाव्यम्-परिशिष्टम् । 141 तदा sA0 श्रीधनजीनाम्नाऽष्टसहस्रमहमूदिकानां यशोबीजानामिव प्रभावना चक्रे, सर्वसङ्घपरिधापनिका च । ततश्चैकं चतुर्मासकं अहम्मदपुरे विधाय श्रीपरमगुरुभिः सहैव श्रीविजयप्रभसूरि .................. युगादिदेवयात्रायां द्वीपवास्तव्यभणसालीयसा0 रायचन्द्रप्रमुखसङ्घन सह....................... नालोच्य सुराष्ट्रासङ्घाग्रहेण श्रीउन्नतपुरमलश्चक्रे । क्रमेण देवशयनैकादश्या......... श्रीविजयप्रभसूरिभिः कृतनिर्यामनाविधयः श्रीविजयदेवसूरयः 5 स्वर्जग्मुः । ततः श्रीवीरनिर्वृते श्रीगौतमस्वामीव श्रीपरमगुरौ स्वर्गतेऽत्यन्तदुःखाऽऽवेशात् श्रीविजयप्रभप्रभुरपि कतिचिद् दिनानि विमनस्कतया निन्ये । तदनु चतुर्विधसङ्घाग्रहेण संसारस्वभावमनुभाव्य विगतशोकाः सुमुहूर्ते श्रीविजयप्रभसूरिपादाः भट्टारकपदोद्भूतशोभाप्राग्भारभासुराः श्रीगुरुपर्ट विभूषयामासुः । तदिन एव शिवपुरीदेशे यतीनां विहारस्य प्राग् ? वर्षद्वयं यावन्निषेधस्य मुत्कलता जाता, तद्वर्धनिका आगता । तद्वर्षे च श्रीद्वीपवास्तव्यसा0 नेमिदासनाम्नाऽष्ट- 10 सहस्रमहमूदिकाव्ययेन श्रीगुरून् सार्धमादाय श्रीशत्रुञ्जयतीर्थयात्रासङ्घो महान चक्रे । एवं श्रीगुरुभिः सुराष्ट्रायां चतुर्मासदशकं चक्रे । तत्प्रभावात् saM0 1715, saM0 1717, saM0 1720 वर्षसत्कास्त्रयोऽपि दुष्कालाः सुराष्ट्रादेशे न प्रसारमापुः । तच्चिद्रं तु जीर्णदुर्गादिभ्यो गूर्जरात्रायां धान्यागमनं प्रतीतमेव । saM0 1723 वर्षे घोघाबन्दिरे श्रीजसूनाम्न्या कारिताऽनेक जिनप्रतिमानां श्रीसूरिभिः प्रतिष्ठा चक्रे । एषु च गुरुपु विपक्षभावमावहन्तः केचिद् बालिशाः स्वत एव लोकापवादविडम्बिता अधुना दृश्यन्ते । 15 ततः श्रीअहम्मदावादनगरसङ्घाग्रहेण श्रीगुरवो गूर्जरात्रायामाजग्मुः । तत्प्रभावाल्लोकानां सुभिक्षेण महान् हर्षों बभूव । इत्यादि परमर्षीणामेषां महिमा प्रकट एव । तेन निश्चीयते, एतदाज्ञावर्तित्वमेव उभयथाऽपि शिवाय । सिरिविजयरयणसूरिपमुहेहिं णेगसाहुवग्गेहिं । परिकलिआ पुहविअले सूरिवरा दिन्तु मे भदं ॥ 4 ॥ श्रीगूर्जर-मरु-मालव-मेदपाट-मेवात-कच्छ-हल्लार-सुराष्ट्रा-दक्षिणादिदेशेषु श्रीगुरुतपस्तेजसा साम्प्रतं 20 धर्मकर्माणि निरन्तरं जायन्त इति । सोऽयं वीरपरम्पराप्रणयिनीप्राणप्रियः सक्रियः, जीयात् श्रीतपगच्छयः सुरवरैः संसेव्यमानक्रमः । नाम्ना वीर इति क्षमाधरवरप्रोन्नीतनृत्यक्रियः, प्रत्यक्षं विजयप्रभो गणपतिः श्रीवर्द्धमानप्रभः ॥ 1 ॥ श्रीवीरतीर्थान्तिकलब्धराज्यः श्रीवर्द्धमानेन कृतोत्सवश्रीः । देवाभियुक्तोऽभिधयाऽपि वीरः श्रीवीरतीर्थे गुरुरेष जीयात् ॥ 2 ॥ श्रीविजयप्रभसूरेरुपासकः श्रीकृपादिविजयानाम् । विदुषां शिष्यो मेघः सम्बन्धमिमं लि लेख मुदा ॥ 3 ॥ ॥ इति श्रीपट्टावलिसूत्रोपरिक्षिप्तगाथात्रयविवरणं सम्पूर्णम् ॥ 25 Page #181 -------------------------------------------------------------------------- ________________ दिगविजयमहाकाव्यान्तर्गतविशेषनाम्नां सूचिः। [अकाराद्यक्षरानुक्रमेण] 134 59 33 0 136 अकवर [ सम्राट ] 30,31,134,135 | उद्योतनसूरि खानखाना [ नवाब ] अक्षपाद [आचार्य] उदयसागर [तटाक] | खानदेश [ देश] अखै [श्रावक] 140 उन्नतपुर [आगरा] 141 गङ्गा [नदी] 15,18,109,110,111 अचलगिरि [तीर्थं ] उपाध्याय [पद] 130 गजसिंह [नृप] अजितदेवसूरि ऊना [नगर ] 136 गन्धपुर [गन्धार] 140 अतिशीता [नदी] ऐरावत [क्षेत्र] गन्धार बन्दिर [ नगर ] 134,135,140 अन्तरीकपार्श्व [ तीर्थं ] 138 | ओछतवाल [गोत्र] | गलकुण्ड [,] 138 अपापपूः [तीर्थ ] औरणावाद [नगर] 130 गिरिनार [ तीर्थ ] 135 अभिनवनगर । कच्छ [देश] 139,141 गुणशिला [वन] 130 अमरचन्द्र [वाचक] | कन्नड [ ] गुर्जरात्रा [देश] अर्गलापुर [आगरा] | कमलविजय [गणि] 140 गूर्जर [,] 32,35,137,141 अर्बुदगिरि [ तीर्थ ] 126 कमा [श्रावक] 134,139 गूर्जरत्रा [ , ] अर्बुदाचल [,] करहेडापार्श्व [ तीर्थ ] गूर्जराना [,] 138,139,141 अवरणपूः [नगर] कर्णसिंह [राणा ] गौतम 6,57 महमदावाद [ ] 32,35,134, कलिकुण्डपार्श्व [तीर्थ ] 34,117,138 घनौघपुर [घोघा] 39 138,139,141 कलिन्दिकन्यका [नदी] घोघा [नगर] 136,141 अहम्मदपुर [ ,,] 135,141 कल्याणजी [ मन्त्री] 137 / घोषा [गोत्र] 134,139 अहिमदवाद [ ,,] कल्याणमल्ल [ नृप] चत(वोलेरपार्श्व [ तीर्थ ] आगरा [ , ] कालन्दिका [नदी] 111 चतुरा [श्राविका] 34,137 आघाटपुर [ग्राम] कालन्दी [] चतुरिका [चतुरा] आरासण [तीर्थ] कालीसरस्वती [बिरुद] 135 चन्द्र [गच्छ] आनन्दविमलसूरि । काशि [ काशी] 83 चन्द्रपाल [ श्रावक] आर्यमहागिरि 8 काशिका [, ] चन्द्रसूरि आर्यसुहस्ती काशी [नगरी] 110,117 चांपानेर [ नगर] आहूगपुर [ नगर] कीका [श्रावक] 136 जगञ्चन्द्रसूरि 29 इन्द्रजी [श्रावक] कुतुबसाहि [पातसाह ] जगतसिंह [राणा] 32,137,138 इन्द्रदिन्नसूरि । कुम्भा [राणा] जम्बू [गणधर] इन्द्रभूति 6,132 कुशस्थल [ देश] 110 जम्बू [ वृक्ष ] ईडरदुर्ग कृपाविजय [मुनि] जम्बूद्वीप 8,12,90 ईदलसाहि [पातसाह] जयतारणी [तीर्थ ईलादुर्ग 136,138,139 कैलास [पर्वत] जयदेव [सूरि] उग्रसेनपुर [आगरा] कोडिमा [ श्राविका] 134 जयानन्दसूरि उजयन्त [तीर्थ] 126 | कोशला [देश] 17 / जसू [श्राविका] 141 उत्तरकुरु [क्षेत्र] क्षत्रियकुण्ड [नगर] 133 जहांगीर [सम्राट ] 135,136 उदयनगर खडगपुर 52 जाबालकपुर 137 उदयनाराधीश [ नृप] खमणोर [ग्राम ] 137 / जाम [नृप] उदयपुर 52,137 , खरतर [गच्छ ] 136 जालन्धर [ deza] . 113 my mmm mrrrm mr m 136 28 134 138 134 mar - . 338 कृष्णदुर्ग NAMO0 . आ 40 GG Page #182 -------------------------------------------------------------------------- ________________ दिग्विजयमहाकाव्यम्-परिशिष्टम् । 143 28,29 138 138 140 141 134 जालोर [ दुर्ग] 137 / पद्मसागरगणि 136 मानतुङ्ग [ सूरि] जीर्णदुर्ग [ तीर्थ 141 | परमार [जाति] 139 मानदेव [ सूरि] जीव [श्रावक] 5. प्रद्युम्नसूरि 29 मीरमोज [ नृप] जीवा [जीव] 44,46 प्रद्योतनसूरि 28 मुनिचन्द्रसूरि ज्ञात [ वंश 20 पंन्यास [पद] मुनिसुन्दरसूरि झाला [ जाति] प्रभव [गणधर] मेघ [प्रन्थकार] 41,83,141 ठक्कर [गोत्र] 6 प्रभास [नगर] | मेडता [नगर] 137,138,139 तपगच्छ 141 प्रयाग [ तीर्थ ] मेदपाट [देश] 32,138,139,141 तपागच्छ 137,140 पातिसाहि [जहांगीर] मेदिनीपुर-री [नगरी] तपगण 30,32,44,93 पातिसाहिपुर [आगरा] | मेरु [पर्वत] 15 तिलिङ्ग [देश] 34,138 पातिसाहिसदन मेवात [ देश] 138,141 तैला [भट] | पापापू: [अपापापू:] 130 यदुकुल [वंश] 129,130 दक्ष [जाति] पीछोला [तटाक] यमुना [नदी] 109,111 दक्षिण [ देश] फिरङ्गीपातिसाहि यशोदेवसूरि दक्षिणामण्डल [ , ] 36,138,139 बर्हानपुर [नगर] 34,138 यशोभद्रसूरि 20,29 दशास्यपुरी [ नगरी] 97,100 बल [भद्र ] योगशास्त्र [ग्रन्थ] दिगविजय [ काव्य] बाहुबली 110 योधपुर [ नगर] दिशसूरि बुन्दी [नगर] द्वीप [नगर] 130 रणमल्लचोकी 37,137,141 भद्रबाहु [पूर्वधर] 28 देवकुरु [क्षेत्र] रत्न [ श्रावक] 140 भरत [क्षेत्र] 14,15,16,90,118, देवचन्द्र [श्रावक] 34,35,136,138 रत्नशेखरसूरि देवसुन्दरसूरि 126,127,129 रत्नसानु [पर्वत] 12 देवसूरि भरत [चक्रवर्ती] 29,35 19,110 रम्यक् [क्षेत्र] देवानन्द [सूरि] भणशाली [गोत्र] 136,141 रविप्रभसूरि देवानन्द [ काव्य] भाग्यपुरी [नगर] राठौड [वंश] देवेन्द्रसूरि भाग्यनगर [भाग्यपुरी] राजगृह [नगरी] 7,130 धनजी [श्रावक] 140,141 भानुमती [श्राविका] राजधान्य [नगर] धनाइ [श्राविका] भूपण [आचार्य] 134 राजनगर [ अहमदावाद] 135,136, धर्मघोषसूरि । भोटा [श्रावक] 138,140 धाना [क्षेत्रपाल ] 139 मचिन्द [ दुर्ग] राजिआ [श्रावक] 135 नटीपद्र [नगर ] मणिरत्नसूरि राणपुर [ तीर्थ ] 135 नरसिंहसूरि मण्डपाचल [ तीर्थ ] 136,139 रायचन्द्र [श्रावक ] 136,141 नर्मदा [नदी] 102 मथुरा [ नगरी] 133 रायचन्द्र [महामात्य] 138 नवादा [नगर] | मनी [श्राविका] रुक्मि [पर्वत] नवानगर मनोहरपुर [ नगर] 139 रूपसिंह [नृप] 138 नवीनपुर 139 मरु [ देश] 32,56,58,135,138, रूप्याद्रि [पर्वत] नारदपुरी [ नगरी] 139,141 रूपा [श्राविका] नारायणपुर [ नगर] 56 मलय [पर्वत] 98,102 रूप्यादि [पर्वत] नाहीपुर-ग्राम 46,137 मल्ल [श्रावक ] / रैवत-क [1] 126,130,137 निषध [पर्वत] 11 महातपा [बिरुद 135,136 लक्ष्मीसागरसूरि नील [ ] 11 महेशदास [श्रावक] लघुहिमाद्रि नैषधीय [ काव्य] 139 माघसमस्या [ग्रन्थ ] लहुया [श्रावक] पण्डित [पद] 138 माणिक्यस्वामी [ तीर्थ ] 138 लङ्कापुरी पत्तन, पट्टण [नगर ] 41,116,122, मालव [ देश] 141 लाक्षा [नृप] 137 133,135,136,138,140 माल्यपुर [नगर] 56,138 लाभपुरी 29 s 4. s s 130 134 . . GSW GEMEW . MC 138 / 31 Page #183 -------------------------------------------------------------------------- ________________ 14 135 sumeru 28 52 52 V V 136 rur 144 महोपाध्यायमेघविजयगणिकृतं लाट [देश] 139 वीरसूरि 28 | सुधर्मा [गणधर] 28,132,133 लाडोलि [प्राम] 135 वृद्धदेवसूरि 20 सुनन्दा लाभपुर [नगर] 134,135 वृद्धोपकेश [शाखा] 134,336,139 सुप्रबु(प्रतिबद्ध [सूरि] 28 लुम्पाक [पक्ष] 137 | वैतात्य [पर्वत] सुमतिसूरि वज्र 132 वैभार [ ] सुमङ्गला 110 वज्रसूरि । शकन्दरपुर [ नगर] 8,9,11 वज्रसेन शलेश्वर [ तीर्थ ] 40,43,70,71,80,84 सुरास्स्त्त्रा। देश 32,33,35,135, वजीआ [श्रावक] 135 शत्रुञ्जय [तीर्थ ] 126,135,139,141 137,139,141 वन्ध्यनगर शय्यम्भवसूरि सुवर्णशैल [तीर्थ] वरकाणक [तीर्थ] 137 शालिभद्र सुवर्णाचल [ सुवर्णशैल] 130 वर्द्धमान [श्रावक] 140,141 शिखरी [पर्वत] सुस्थित [सूरि] वल्लभ [ उपाध्याय ] शिवपुरी [ सीरोही] सूरतिबन्दिर [नगर] 134,137,140 67,71,141 वागडभूपति सूरा [श्रावक] 135,140 शिवपू: [ ] वागडमण्डल सूर्यसूता [यमुना] शीता [नदी] वाणारसी [तीर्थ] श्रीवन्ती [ श्राविका] सोम [श्रावक] वारुणपुर [नगर] श्रेयांस सोमजी [ , ] 136 111 विक्रमभूपति सङ्ग्रामसाधु सोमतिलकसूरि बिक्रमसूरि 29 सङ्ग्रामपुर सोमप्रभसूरि विजयदानसूरि समुद्रसूरि सोमसुन्दरसूरि 30 विजयदेवमाहात्म्य [ काव्य] 136 | सम्भूति विजय सौवर्णगिरि [ तीर्थ] 28 विजयदेवसूरि 31,135,136, सम्मेततीर्थ-गिरि 122,125,130 स्तम्भतीर्थ 134,135,136,137, 139,140,141 138,140 सरस्वती [ नदी] 18,111,112 विजयप्रभसूरि, 35,37,139,140, सर्वदेवसूरि-प्रथम स्थूलभद्र [सूरि] 28,132 विजयप्पह 141 स्मयहृतिपुर 43 विजयप्रशस्तिकाव्य [ग्रंथ] सवाइ हीरविजयसूरि स्वर्णगिरि 137,138 विजयरत्नसूरि सहजू [श्रावक] हनुमन्नाटक [प्रन्थ] विजयसिंहसूरि सागर [गच्छ ] 137,138 29,32,33,137, हरिवर्ष [ क्षेत्र] 138,139 सादडी [प्राम] हल्लार [देश] 135,137,139,141 विजयसेनसूरि 31,36,134,135,136 सान्धिरा [श्राविक] हिमगिरि 98,102 विदेहवर्ष [क्षेत्र] साप्तच्छदिकपुर [ सादडी] हिमवान् [ हिमगिरि ] 14,96 विद्यापुर [वीजापुर] साबली [ग्राम] हिमशैल [ ] 98 विद्याविजय सामन्तभद्र [सूरि] हिमाद्रि [ , ] 126 विबुधप्रभसूरि साहिबदे-देवी [श्राविका] 134,140 हीरगुरु [ सूरि] विमलगिरि [ तीर्थ ] 33,38 सिद्धाचल [तीर्थ ] 135,137 हीरविजयसूरि 30,36,134,135 विमलशिखरी [,] 39 सिन्धु [नदी] 14 हीरसौभाग्य [ काव्य] विमलचन्द्रसूरि 29 | सिवगण [श्रावक] 139 हीरानन्द [ श्रावक] विश्वल [नगर] 135 सिंहगिरि [सूरि ] | हेमराज [ संघपति] विहार [नगरी] 122,124 सीरोही [नगर ] 137 हेमविमलसूरि बीजापुर [ नगर] 137,138 सुक्तावली [ग्रन्थ ] 134 | हैमन्त [क्षेत्र] वीरविजय [vijayaprabhasUri35,134,140/ सुगुण [ मन्त्री] 138 हैरण्यक [, ] 137 58 9 ur MNS M" 5 . 136 138 . 0 32 Page #184 -------------------------------------------------------------------------- ________________