SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ पद्य ८-२६] दिग्विजयमहाकाव्यम् चरितं सरितः सुधाभुजां दुरितादङ्करितं घनास्थिजात् । तदिव व्यपनेतुमाययौ ध्वजवेषा हैरशेखराऽपरा ॥ १७ ॥ कलशैः किल शैवलोपमे गगनाब्धेस्तिमिरे व्यपाकृते । स्फुरितेव सुधामयी प्रभा परितः केतुमिषाद् विषादहृत् ॥ १८॥ हिमवच्छिखरैः सुहृत्क्रिया विधे चैत्यगणेन शाश्वती । अत एव सुराऽऽपगाऽप्ययार्दनुनेतुं तमथो ध्वजच्छलात् ॥ १९ ॥ प्रथमं प्रमथेशमाश्रयदृषिकल्पः स तु रुद्ररूपभाक् ।। इति सङ्कुचितेव सा लघुर्घजरूपाऽऽहतसद्मसङ्गता ॥ २०॥ कविधीरिव सर्वतोमुखी जनतापच्छिदि चन्द्रगोलिका। मरुदन्वयिनीश्वरेव या ध्वजराजिन मुदेऽस्तु कस्य सा ॥ २१ ॥ . . [इति ध्वजवर्णनम् ] मणिनिर्मितनमहर्म्यजा द्युतिरन्वास्त मिथोऽत्र सङ्करम् । न पुपोष परं प्रदोषकं रैसंगोष्ठी जनसङ्कले कुले ।। २२॥ अहरन नवचन्द्रशालिकाद्युतयो दर्शतमिस्रकालिकाः । न विवेद विभेदमालिका रमणे पक्षयुगेऽपि बालिका ॥ २३ ॥ दयिता दैयिताङ्कगा क्षणान्मणिभित्तिप्रतिविम्बितेक्षणात् । सहसापि सकोपलक्षणा नं जहाँ मैथुनमम्बुजेक्षणा ॥ २४ ॥ मणिकुहिमरङ्गसङ्गमे शतधा स्वस्य धवस्य बिम्बितैः। भयविस्मयसाहसान्विता वनिता खाऽऽलिजनेन हस्यते ॥ २५ ॥ नैवनीलमणीरुचां चयनिचिता यत्र तैमीव शाश्वती। धृतमानतया निशात्ययेऽपि च भीतिर्न वधूषु भास्वती ॥ २६ ॥ [१७] १ "धनास्थिजात्" घनानि यान्यस्थीनि तेभ्यः [२२] ३ "प्रदोषकम्" सन्ध्यासमयम्, “प्रदोपो रजनीसंजातात् । मुखम्" इत्यमरः [अमर० कां० १ श्लो० ११३] परस्परजाति[२१] २ "जनतापच्छिदि" जनानां तापो जनताया आपद् | सार्यदोपं वा। वा तं छिनत्तीति जनतापच्छित् तस्मिन् ॥ [२४] "न जहौ मैथुनम्" धावा॑द् मैथुनात्यागः । [17] 1 "सुधाभुजाम्" देवानाम् । 2 "व्यपनेतुम्” | कीयतेऽसौ सङ्करस्तम्। 15 “रसगोष्ठी' रसवानी। दुरीकर्तुम्। 3 “हरशेखरा" शिवमस्तका ॥ 1231 16 "दर्शतमिस्रकालिकाः" अमावास्यान्धकारवच्छया. [18] 4 "शैवलोपमे" शेवालसदृशे "शेवालं शैवलं शेपालम्" मिका, “अमाऽमावस्यमावस्या दर्शः सूर्येन्दुसङ्गमः" इति हैमः इति हैमः [ अभि. चिं. कां० ४ श्लो० २३३] । 5 "व्यपाकृते" [अभि. चिं. कां० २ श्लो० ६४] । 17 "आलिका" सखी ॥ दुरीकृते। 6 “विषादहृत्" ग्लानिनाशिका ॥ [24] 18 “दयिताङ्कगा" प्रियक्रोडगता। 19 “अम्बुजेक्षणा" [1917 “अनुनेतुम्" प्रसादितुम् । 8 "तम्" चैत्यगणम् । कमललोचना ॥ [20] 9 “प्रमथेशम्" शिवम् , “प्रमथाः पार्षदा गणाः" इति [25] 20 "मणिकुटिम०"मणिभिः कुट्टिमं गृहस्य बद्धा भूमिः । हैमः [अभि. चि. कां. २ श्लो. ११५] । 10 "रुद्ररूपभाक्' | 21 “धवस्य" नाथस्य । 22 "खालिजनेन" खकीयसखीजनेन ॥ शिवस्वरूपी। 11 “आहतसद्मसाता" जिनमन्दिरयुक्ता॥ [26] 23 "नवनीलमणिरुचां चयैः” नवीनेन्द्रनीलदीप्तीनां [21] 12 "चन्द्रगोलिका' चन्द्रभित्तिका; "मुसली गोधिका समूहैः, “नीलमणिस्विन्द्रनीलः" इत्यमरः [अभि. चिं. कां. गोलिके गृहात्" इति हैमः [ अभि. चिं. कां० ४ श्लो० ३६३]। ४ श्लो० १३१]। 24 "तमी” रात्रिः। 25 "निशात्यये" [22] 13 0"हर्यजा" प्रासादजाता। 14 “सङ्करम्" समुह्य । रात्रिविरामे ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002784
Book TitleDigvijaya Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmbalal P Shah
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1949
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy