________________
७८
10
महोपाध्यायमेघविजयगणिकृतं
[अष्टमः सर्ग: अलिकं फलकं धनुर्धवौ स्मरतः संहरतेऽसिनाऽमुना। जगतीजनमोहनक्रिया विहिता कार्मणकर्मणेव किम् ॥ ११८ ॥ धनुषोऽद्रिभिदोऽन्तरस्थितं नभसः खण्डमखण्डशोभया । अलिकस्य करोत्यनुक्रियां यदि तत् पाटलवादलाऽऽवृतम् ॥ ११९॥ उदयाचलचूलयाऽऽवृतं यदि बिम्बस्य दलं विवस्वतः। उदितेन दलेन तुल्यता धियते नाम तदाऽलिकश्रियः ॥ १२० ॥ घुसणारुणरोचिषालिके प्रतिभाति स्म विभातजा विभा। नवकेवलतीव्ररोचिषोऽभ्युदयं निर्दिशतीशितुर्भुवम् ॥ १२१ ॥ भविता भुवनकभास्करस्तमसा नाशयिताऽयमीश्वरः। इति दारदवर्णवर्णजोऽरुणिमाऽलीकपटे पटुर्वभौ ॥ १२२ ॥ धनकार्मणकाननं दहन विमलध्यानमहानलः किल । हृदयेऽभ्युदियाय शाश्वतः प्रभुभाले तत एव रक्तिमा ॥ १२३ ॥
[इति ललाटपट्टवर्णनम् ।] भुजगाधिपतेः स्वतेजसां प्रसृताः किं नु गणाः फणामिषात् । प्रभुमूर्ध्नि बभुः सदोलता ननु युक्तैव हि भक्तिकारिणः ॥ १२४ ॥ भगवानिह सप्तविष्टपीश्वरतालक्षणमेव सप्तधा। विपुलाऽऽतपवारणश्रियं निदधे तुङ्गफणागणाऽऽश्रयाम् ॥ १२५॥ भयसप्तकगन्धसिन्धुरद्रुतवश्यंकरणं फणाधिया। प्रगुणीकृतवान् निरङ्कुशान्महसाऽयं विभुरङ्कुशानिव ।। १२६ ॥ जिनपृष्ठत एव जन्मिनामभिदित्सुः स्तवपाठवाग्मिनाम् । शिवशर्मबलात् फणाच्छलात् सहसाऽऽक्रष्टुमिवोद्यता द्युतिः ॥ १२७ ॥
15
20
तेजसा ।
[१२२] १ "दारद." दरदं हिङ्गुलः । [१२६] २ "निरङ्कुशान्" निरर्गलान् । ३ "महसा"
[1181 1 "फलकम्" आवरणम् “अनं फलकं चर्म किरणेन । “नवकेवलतीबरोचिषा" नवीनकेवलज्ञानस्वरूपखेटकाऽऽवरणस्फुराः" इति हैमः [अभि. चिं. कां. ३ श्लो. सर्यस्य । ४४.१ "ललाटस्याष्टमीविधुः फलकं च" [काव्य. प्र. ४ स्त. [123 ] 5 "घनकार्मणकाननम्" निचितकर्मसमृद्दवनम् । १ श्लो. २.1 इति ललाटस्यात्र फलकेनोपमानं दत्तम् , तथैवात्रविमलध्यानमहानल:" कध्यानम्ना भ्रवोः धनुषा "भ्रुवोः खड्गधनुष्टिरेखा" [काव्य. प्र. ४ स्त.
[125] 7 “सप्तविष्टपीश्वरता." सप्तावनीश्वरत्वम् । १ श्लो० २१]।
[126] 8 “भयसप्तकगन्धसिन्धुरद्रुतवश्यंकरणम्" सप्त भया[120] 2 “विवस्वतः” सूर्यस्य ।
। एव गन्धसिन्धुरा: मदोन्मत्तस्तिनस्तान् द्रुतं शीघ्रं वश्यंकरणमा112113 "धुमृणारुणरोचिषा" लोहितचन्दनरूपसूर्य-धीनकरणम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org