________________
द्य ११८-१३९]
दिग्विजयमहाकाव्यम् अयि ! पल्लवितं सुरदुमं जलधिं वोत्तरलं परिस्तुमः। अभिधारयते फणान्वितप्रतिबिम्बस्य जिंनस्य यः स्मृतिम् ॥ १२८॥ भगवद्वदनामृतातेः किरणानामिव चारुमण्डलम् । परितः प्रसरत्फणामिषान्नभसः कार्यपाचिकीर्षति ॥ १२९ ॥ ललितोदयमाप्य वेलया विशदध्यानमहोदधौ दधौ । अमृतद्रव एष पिण्डतां सुदृशां मोदयिता फणातनुः ॥ १३० ॥ नवशारदवादलैः समं कृतसौहार्दमिवोदयियासति । स्फुटकैतवतः स्फुटं प्रभोरभिषेकोचितगाङ्गशम्बरम् ॥ १३१॥ भगवयशसां नु डम्बरं हृदि विद्मः क्षितियोषिदम्बरम् । परिभावयितुं दिगम्बरं समुदीतं विलसत्फणोपधेः ॥ १३२ ॥ वरदुग्धपयोनिधेर्लसल्लहरी कीहगिति भ्रमं नृणाम् । अपनेतुमिवोत्थिताऽङ्गजा फटका पटपटुर्विभोर्विभा ॥ १३३ ॥ भगवद्वचनामृतं द्रुतं फणिराडुन्नमयन् पिपासति । समुपेत्य सभासु भासुरद्युतिरुत्सृष्टविषोऽनुपृष्ठतः ॥ १३४॥ "दिविषन्निवहं वहंस्तुलां भगवत्सेवनयोत्फणीभवन् । प्रभया किमधश्चिकीर्षति मणिरोचिःखचितः फैणीशिता ॥ १३५ ॥ भगवच्छिरसि स्फटावलेः पटुलालित्यमुपेत्य राजते। धवलः खलु तेजसा तनोः स तमस्कायभरो लघूभवन् ॥ १३३ ॥ सुभगं भगवन्तमन्तरं जगतः पूरयितुं प्रभाभरैः। भृशमुद्यतमङ्गसङ्गतैर्भजते को न सुरासुराधिपः॥ १३७ ॥ सुमनोमणिरामणीयकं घुमणेर्वा किरणाङ्गणं वपुः । रुचिरागरुचिः सुरेशितोऽतिशयं नो लभते जिनद्युतेः ॥ १३८ ॥ तिलकाङ्गदमौलिमौक्तिकाऽऽवलिकण्ठाभरणादिभूषणैः। भगवत्तनुतेजसोऽञ्जसा पुनरुक्तिः क्रियतेऽपदूषणैः ॥ १३९ ॥
[१३६] १ "तमस्कायभरः” तमस्काय एव भरः समूहः।। [१३८] २ "सुमनोमणि." चिन्तारनम् ।
[128 ] 1 "सुर द्वमम्" पारिजातम् । 2 "जिनस्य" पार्श्व- [134] 8 “उत्सृष्टविषः” त्यक्तविषः। नाथस्य ।
[135]9 "दिविषन्निवहम्" देवसमूहम् । 10 "अधश्चिकी[129 ] 3 "भगवद्वदनामृतद्युतेः" भगवतो मुखचन्द्रमसः । पति" तिरस्करोति । 11 "मणिरोचिःखचितः" मणिदीप्ति. 4 "अपाचिकीर्षति" अपाकर्तुमिच्छतीति दुरीकरोति ।
| युक्तः । 12 "फणीशिता" भुजङ्गाधिपतिः। [131] 5 "नवशारदवादलैः" नवीनशरदर्तुसम्भवमेघैः । 6 "स्फटकैतवतः" फणाव्याजात् । 7 "शम्बरम्” वारि, [137 ] 13 "अन्तरम्" हृदयम् । "नीरक्षीराम्बु शम्बरम्" इत्यमरः [अमर• कां० १ श्लो०२३८]।। [138] 14 "धुमणिः" सूर्यः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org