________________
५
15
पद्य ४२-५४]
दिग्विजयमहाकाव्यम् अविरलदलदल्लीवेल्लत्सशोणिमपल्लवैः
शबरयुवतीगीतैः स्फीतैः प्रणुन्न इवाचलः। नटनघटनां रागात् सूरेः पुरस्समजीघटद।
मृदुलपवनाद् गुञ्जवेणुध्वनिध्वनितोत्सवः ॥ ४९॥ कचन निवसत्पल्लीभिल्लीजनेन सविस्मयं
करकिसलयै गुञ्जापुञ्जाऽऽदरेण विभूषितैः। विहितमसकृत् सूरिमुग्धप्रणामविधिं दशा
प्रतिपदमनारम्भात् सम्भावयन पथि निर्ययौ ॥५०॥ ज्वलदनलजज्वालामालार्जटालमनाकुल:
कुलगिरिकुलाचारेणोच्चैश्चलन्तमिवाचलम् । यतिमिव दृढध्यानं साक्षान्निरैक्षत सूरिराट्
कचन रचनाभीमे सिंहासनेन शिलातले ॥५१॥ अतिमृदुलतारामाः कामाश्रयः परभोगिनां ___ *किसलयकरैर्वातोद्धृतैर्गुरुं प्रणता लताः। तरणिकिरणक्लेशो माऽसां प्रभूदिति भूधरोऽ. __ स्थगयदभितो दिक्चक्रं चोत्तरैः शिखरैः खरैः ॥ १२ ॥ जलदपटलीवासोऽवाप्य कचिच्च सिताम्बरः __ समजनि देवग्रासात् कापि स्फुटं स दिगम्बरः। भयमुपनयन भिल्लोदीपणैर्द्विधाऽपि च मल्लकैः __ वचन सुरभिसल्लीविल्लीवनैर्जननन्दनः ॥ ५३ ॥ शंबरपृतनानाथः सूरेः पदाम्बुजमानमन् __ मनसि रसिको वाचां पाने सपानवराधिपः । शंपथमदधात् त्रस्यजन्तोर्वधस्य रहस्य वित्
परमगुरुणाऽऽदिष्टे शिष्टे महोदयदेशने ॥ ५४ ।। [49 ] 1 'शबरयुवतीगीतैः' भिलस्त्रीगायनैः । 2 °वेणुध्वनि" [53] 8 'जलपटीवासः' जलदः मेघस्तस्य पटली छदवेणुः वंशस्तस्य ध्वनिः शब्दः ।
स्तदर्थ वासः वस्त्रम् । 9 'दवग्रासात्' दावानलकलात् । [5013 "पल्लो' पल्ली ग्रामम् । 'पल्ली च ग्रामक कुष्याम्' 10 'मिलोदीर्णः' किरातोत्क्षिप्तः। 11 'भल्लकैः' बाणैः । 'भठं इति हैमः[अने. सं. कां. २ श्लो० ५०८]। 4 'गुजा गुखा भल्लक-बाणयोः' इति हैमः [अने० सं० कां० २ श्लो० ५१५]। कृष्णला 'चणोठी' इति भाषायाम् । 'कृष्णला तु गुजा' इति हैमः 12 'सालीवल्लीवनैः' सल्ली वृक्षविशेषस्तस्य वहयः लतास्तासां [अभि. चिं. कां० ४ श्ये० २२१]
वनम्। [5115"जटालम्' सटायुक्तम् ।
[5.1] 13 'शबरपृतनानाथः' भिल्लसैन्यपतिः। 14 'शपथम्' [52] G 'तरणि' तरणिः सूर्यः। 7 'भूधरः' पर्वतः। प्रतिज्ञाम् । * P किशलय। Pमही ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org