SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ ५ 15 पद्य ४२-५४] दिग्विजयमहाकाव्यम् अविरलदलदल्लीवेल्लत्सशोणिमपल्लवैः शबरयुवतीगीतैः स्फीतैः प्रणुन्न इवाचलः। नटनघटनां रागात् सूरेः पुरस्समजीघटद। मृदुलपवनाद् गुञ्जवेणुध्वनिध्वनितोत्सवः ॥ ४९॥ कचन निवसत्पल्लीभिल्लीजनेन सविस्मयं करकिसलयै गुञ्जापुञ्जाऽऽदरेण विभूषितैः। विहितमसकृत् सूरिमुग्धप्रणामविधिं दशा प्रतिपदमनारम्भात् सम्भावयन पथि निर्ययौ ॥५०॥ ज्वलदनलजज्वालामालार्जटालमनाकुल: कुलगिरिकुलाचारेणोच्चैश्चलन्तमिवाचलम् । यतिमिव दृढध्यानं साक्षान्निरैक्षत सूरिराट् कचन रचनाभीमे सिंहासनेन शिलातले ॥५१॥ अतिमृदुलतारामाः कामाश्रयः परभोगिनां ___ *किसलयकरैर्वातोद्धृतैर्गुरुं प्रणता लताः। तरणिकिरणक्लेशो माऽसां प्रभूदिति भूधरोऽ. __ स्थगयदभितो दिक्चक्रं चोत्तरैः शिखरैः खरैः ॥ १२ ॥ जलदपटलीवासोऽवाप्य कचिच्च सिताम्बरः __ समजनि देवग्रासात् कापि स्फुटं स दिगम्बरः। भयमुपनयन भिल्लोदीपणैर्द्विधाऽपि च मल्लकैः __ वचन सुरभिसल्लीविल्लीवनैर्जननन्दनः ॥ ५३ ॥ शंबरपृतनानाथः सूरेः पदाम्बुजमानमन् __ मनसि रसिको वाचां पाने सपानवराधिपः । शंपथमदधात् त्रस्यजन्तोर्वधस्य रहस्य वित् परमगुरुणाऽऽदिष्टे शिष्टे महोदयदेशने ॥ ५४ ।। [49 ] 1 'शबरयुवतीगीतैः' भिलस्त्रीगायनैः । 2 °वेणुध्वनि" [53] 8 'जलपटीवासः' जलदः मेघस्तस्य पटली छदवेणुः वंशस्तस्य ध्वनिः शब्दः । स्तदर्थ वासः वस्त्रम् । 9 'दवग्रासात्' दावानलकलात् । [5013 "पल्लो' पल्ली ग्रामम् । 'पल्ली च ग्रामक कुष्याम्' 10 'मिलोदीर्णः' किरातोत्क्षिप्तः। 11 'भल्लकैः' बाणैः । 'भठं इति हैमः[अने. सं. कां. २ श्लो० ५०८]। 4 'गुजा गुखा भल्लक-बाणयोः' इति हैमः [अने० सं० कां० २ श्लो० ५१५]। कृष्णला 'चणोठी' इति भाषायाम् । 'कृष्णला तु गुजा' इति हैमः 12 'सालीवल्लीवनैः' सल्ली वृक्षविशेषस्तस्य वहयः लतास्तासां [अभि. चिं. कां० ४ श्ये० २२१] वनम्। [5115"जटालम्' सटायुक्तम् । [5.1] 13 'शबरपृतनानाथः' भिल्लसैन्यपतिः। 14 'शपथम्' [52] G 'तरणि' तरणिः सूर्यः। 7 'भूधरः' पर्वतः। प्रतिज्ञाम् । * P किशलय। Pमही । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002784
Book TitleDigvijaya Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmbalal P Shah
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1949
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy