________________
महोपाध्यायमेघविजयगणिकृतं
[ पञ्चमः सर्गः वसति धनदः सर्वः पौरः परं न कुबेरकः
परमरतिमान् वारुण्यां न प्रचेतसि चाग्रिमः। न चपलकलां काप्यादत्ते स पुण्यजनोऽप्यहो __ प्रमुदितमनाः सद्यः सौरोदये न जडाऽऽत्मभूः ॥४२॥ बहुकुशलतारामाः कामाऽऽस्पदं सुमन:प्रियाः
निदधति रसं पात्रव्यूहे सिताम्बरसङ्गते । सुकविकलया कान्ताः शुद्धर्मरुद्भिरूपासिताः
प्रकृमरमुखामोदा ह्यस्यां महाशयनन्दनाः ॥ ४३ ॥ अभिनवधनावाप्त्या स्फीताश्चिरं मगधश्रिय__ स्तपगणगुरोस्तस्यां स्थित्या सुधर्मसधर्मणः ।
अभिनतमहाराजप्रीत्या प्रभासविशेषता __ पुरि परिचिता भव्या येनोत्सवैवरदा मता ॥ ४४ ॥ समयचतुरैर्जीवाजीवादयोऽङ्गदयोदय
प्रकरणबुधैर्विश्वेऽप्यर्था मतेविषयीकृताः। गणपगुरुप्रत्यासत्त्या स्फुटं चतुरङ्गता
ऽजनि फलवती तेषां तस्माद् विमोहपराजयः ॥ ४५ ॥ विजयचरितं सूरेइरे कुलाचलचूलिका
स्वविचलरसाद् गायन्ति स्मोल्लसन्मयुवालिकाः। स्फुटतरतया जातं पुण्यावदातशतैरिदं
परमरमया रम्ये तस्मिंश्चिरंतनपत्तने ॥ ४६॥ बहुलसुकृतैश्चातुर्मास्याः क्रमात् समतिक्रमे
तपसि तपसां राजा जीवाह्रयस्य दृढाऽऽग्रहात् । उदयनगरे श्रीमत्पार्धाभिषेकविधित्सयाऽ.
भ्यचलदचलश्रेणीकीर्णाध्वनाधिकधामवान् ॥ ४७ ॥ 25
कचन विटपश्रेण्या गोत्रस्थिति स्थगयन् निजा__मपथगमनेनैवाऽऽलब्धः समेखलतां गिरिः । परमगुरुणा कूटैीमः परं ददृशे पथि
कुनृपतिरिव क्रूरकोडाऽऽश्रयेण कुरङ्गभूः॥१८॥ [42] 1 वारुण्याम्' मदिरायाम्। 2 'प्रचेतसि' वरुणे ।। [44] 12 'स्फीताः' विस्तृताः । 13 'मगधश्रियः' मगध3 'सोरोदये सूर्योदये।
| देशलक्ष्म्याः । 14 'सुधर्मसधर्मणः' सुधर्मखामिगणधरसमानस्य । [43] 4 "रामाः' स्त्रियः। 5 'कामाऽऽस्पदम्' मोहस्थानम् । [45] 15 प्रत्यासत्या' सेवया । 6 'सुमनःप्रियाः' देवस्त्रियः रम्भादयः। 7 'रसम्' 'विभवाद्यैर- [46] 16 °मयुबालिकाः' किन्नरबालाः। 17 'परमरमवा' भिव्यक्तः सामाजिकानां वासनारूपेण स्थिते रत्यादिको भावः कविस- | परमलया। हृदय रम्यमानो रसः शृङ्गारादिः। 8 'पात्रव्यूहे' पात्राणि नाट्येऽ- [47] 18 अधिकधामवान्' अधिकप्रतापवान् । धिकृतास्तेषां व्यूहे समृहे। 9 'मरुद्भिः' देवैः। 10 'अस्याम् [48] 19 'विटपश्रेण्याः' वृक्षराज्याः। 20 'गोत्रस्थितिम्' नगाम् । 11 'महाशय-नन्दनाः' महेच्छपुत्राः।
अभिजनस्थितिम् । 21 'कूटैः' शझैः। 22 'कुरङ्गभूः' मृगभूगिः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org