________________
महोपाध्याय श्रीमन्मेघविजयगणिविरचितं
दिग्विजयमहाकाव्यम्
प्रथमः सर्गः ।
ओंएँ ह्रीँ श्रीँ क्लीँ अर्ह श्रीशङ्केश्वरपार्श्वपरमेश्वराय जगदीश्वराय जगदेकवीराय नमः ॥
स्वस्तिश्रीर्नसुरासुरक्षितिभृतां वाल्लभ्यमभ्यस्यति येत्पादाम्बुज सेवना परिचयादुन्नीतपीतद्युतिः । तारुण्यातिशये जगत्रयजयं रूपेण लब्ध्वा स्वयं
कारुण्याद् भगवान् स नाभितनयः पुष्णातु पुण्योदयम् ॥ १ ॥
ग्रन्थकारकृतानि टिप्पणानि
श्री सङ्केश्वर पार्श्वार्हद्ध्यानोदुधिया मया । काव्ये दिगविजयाह्वाने किश्चिद् वित्रियतेऽधुना ॥ १ ॥ [१] १ 'स्वस्तिश्रीः' मङ्गलक्ष्मीः सर्वत्र [ शुभकार्याss- | चयात्' अत एव 'उन्नीतपीतद्युति' रिति हेतुरलङ्कारः । रम्भे ] वल्लभा । २ तत्र कवेरुत्प्रेक्षा 'यत्पादाम्बुज सेवनापरि
Jain Education International
संपादककृतानि टिप्पणानि
यत्कीर्त्तितगुणाम्भोधिबिन्दुस्पर्शप्रसादितः । मादृशोऽप्यल्पमेधः स्यात् किं पुनः स्तुतिक्रुद् गणी ॥ १ ॥ पूर्वाऽऽचार्यैरनेकैर्यगुणाम्भोधिनिमञ्जने । कृतेऽपि न गताः पारं तद्गुणाम्भोधये नमः ॥ २ ॥ गुणाम्भोधिं श्रीमद्वीरं प्रणिपत्य च सद्गुरुम् । अम्बालालाssवविद्यार्थी कुरुते काव्यटिप्पणम् ॥ ३ ॥ [1]1 'वाल्लभ्यम्' प्रियताम् । 2 'अभ्यस्यति' अधीते । पीतवर्ण रजः स्यात् । 4 'नाभितनयः' नाभिनान्नः राज्ञः पुत्रः 3 पीतद्युतिः' ऋषभदेवप्रभोः सुवर्णकान्तिमत्त्वात् । कमलेऽपि | श्रीऋषभदेवप्रभुः ।
5
For Private Personal Use Only
www.jainelibrary.org