________________
महोपाध्यायमेघविजयगणिकृतं
[प्रथमः सर्गः स्वस्तिश्रीरिव यस्य मूर्तिरमला मूर्त्तव लोकप्रिया ___ सेव्या भव्यसुरासुरै'नवरविप्रौढप्रभाभासुरैः। श्रीपद्मासनसंस्थिता करतले लीलाम्बुजालङ्कृता
सोऽस्माकं विजयाय नाम विजयासूनुर्जिनः स्ताद् भुवि ॥२॥ खस्तिश्रीविभवाय शंभवविभुर्भूयात् तृतीयोऽर्हता
यस्य ध्यानविधाननिश्चितधियां सर्वे विधेयाः सुराः। अधेियं हृदि नामधेयमनिशं वाहाभुजामीश्वरै___ ध्येयं निस्तुलरूपधेयमपि च स्यात् पुण्यनैपुण्यतः॥३॥ स्वस्तिश्रीसरितां पयोनिधिरधिज्ञानं महासे(शे)वधिः
सिद्धीनामवधिर्विधिविधिऋचा कारुण्यतारुण्यभाक् । आद्यः सर्वविदां विदान्तिकधृतिर्ध्यानेऽद्वितीयो गिरि
मेरुर्मे रुचयेऽभिनन्दनविभू रत्नत्रयस्यास्तु सः॥४॥ खस्तिश्रीरतिकर्मकर्मठमतियों योगभाजां पतिः
सौभाग्यप्रकृतिः कृतिस्तुतिशतैया॑वर्ण्यमानाऽऽकृतिः । नम्रीमर्त्यपतिः प्रतिष्ठितमहालक्ष्मीयशःसंततिस्तीर्थेशः सुमतिश्चिरं स जयति ध्यानाधिलीनाऽऽयतिः॥५॥
10
[२] १ 'श्रीपद्मासनसंस्थिता करतले' अन्यापि लक्ष्मीः नाम्' अणिमादीनाम् [ 'अणोर्भावोऽणिमा, महानपि भवत्यणुः'। करतले अम्भोजं धत्ते, पद्मासने तिष्ठति इयमपि करतले पद्मरे- है. कां. २ श्लो. ११६]। ५ विधिः' ब्रह्मा। विधिखयाऽङ्किता।
ऋचाम्' विधयः क्रियाऽऽचाररूपास्तल्लक्षणवेदपाठानाम् । [३] २ 'विधेयाः' विनयस्थाः । "विधेये विनयस्थः स्याद्' इति [है. कां. ३ श्लो० ९६] ।
[५] ७'ध्यानाधिलीनाऽऽयतिः' ध्यानेऽधिलीना स्पष्टीभूता [४] ३ 'अधिज्ञानम्' ज्ञानमधिकृत्य निधिरेव । ४ 'सिद्धी-आयतिरुत्तरकालो यस्य सः ।
[2] 1 'नवरविप्रौढप्रभाभासुरैः' नव्यो यः सूर्यस्तद्वत् प्रौढा | धिनिधिः' इति [ है. कां. २ श्लो. १०६] 8 'विदान्तिकधृतिः' या प्रभा ताभिः देदीप्यमानैः । 2 'विजयासूनुः' 'विजया' मातुः | विशेषेण दान्तिकानां तपःकेशसहां धैर्यम् 'तपःकेशसहो दान्तः' पुत्रः अजितनाथप्रभुः।
इति [ है. कां० २ श्लो० ४७५] [3] 3 'शंभवविभुः' संभवनाथप्रभुः । 'शंभवे संभवोऽपि 9 'अद्वितीयः' श्रेष्ठः। 10 'विभू रत्न' अत्र रो रे लुग दीर्घच' इति [शब्दरत्नाकरः, कां० १ श्लो. ४] 4 'आधेयम्' आधातुं | श्चादिदुतः' १-३-४१ इति सिद्धहैमसूत्रेण रकारलोपः पूर्वयोग्यं स्थेयमिति यावत् । 5 'खाहाभुजामीश्वरैः' देवतानामधिपैः उकारस्य दीर्घश्च । 11 'रत्नत्रयस्य' ज्ञान-दर्शन-चारित्ररूपरत्नत्रयस्य । इन्द्ररिति। 6 'निस्तुलरूपधेयम्' निरुपमं रूपधेयं रूपम् 'नामरूप- 151 12 'सौभाग्यप्रकृतिः' शोभनो भगो रूपं श्रीर्वा यस्य स भागाद् धेयः' ७-२-१५८ इति सिद्धहैमसूत्रेण खार्थे धेयप्र- सुभगस्तस्य भावः सौभाग्यं-सौभाग्या प्रकृतिः खभावः यस्य सः। त्ययः।
२ 'कृति' विद्वान् । 13 'नम्रामयपतिः' नम्राः अमाः देवा[4] 7 'महाशेवधिः' महानिधिः ‘निधानं तु कुनाभिः शेव- स्तेषां पतिः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org