________________
पद्य २-१० ]
दिग्विजय महाकाव्यम् ।
स्वस्तिश्रीर्मकराकरात् समुदभूच्छैवी कथाऽसौ वृथा किन्तु स्नात्रजदुग्धवार्धिकलिकासंलब्धजन्मा ह्यसौ । तद् यस्य ऋमपूजनैर्बहुजनैः सद्यः समासाद्यते
श्रीपद्मप्रभनामधेय भगवान् जीयात् स पद्माऽङ्कितः ॥ ६ ॥ स्वस्तिर्वसति स्म विस्मयकरप्राज्यप्रभाभाजने यत्पादद्वितयम्बुजन्मनि ततस्तत् स्वस्तिकालङ्कृतम् । प्राणम्रामर मौलिरत्नरुचिभिश्चित्रीयितं दीव्यति
श्रीमान् सोऽस्तु सुपार्श्वशाश्वतरविदोंषाभिशोषाय नः ॥ ७ ॥ स्वस्तिश्रीर्निजसोदरं जिनपतेर्यस्यांहियुग्मे स्थिरं *
मत्वा पूर्णकलाधरं समुदितस्निग्धाऽऽशया सत्वरम् । रेमेऽभ्येत्य ततः प्रणेमुषि जने ह्येषा विशेषाssदरा श्रीचन्द्रप्रभशम्भुरद्भुततया भाग्योदयायास्तु नः ॥ ८ ॥ स्वस्तिश्रीकैरपीडनोत्सवविधौ वद्वावधानः प्रभुः
Jain Education International
प्रावीण्याद् धवलं दुकूल मधादामूलचूलाssवृतम् । गङ्गा भङ्गतरङ्गसङ्गसुभगा तेनैव यस्य द्युतिः
श्रीमान् सुविधिर्विबोधविधये साहाय्यकर्त्ताऽस्तु नः ॥ ९ ॥ स्वस्तिश्रीः प्रतिलोकमोकैंसि गुणैः स्वस्यानुरूपं पतिं मन्येऽन्वेष्टुमिव भ्रमन्त्यनुदिनं संगत्य मुञ्चत्यमुम् । अन्तस्तापभृता वृता जिनपतिं यं शीतलत्वं श्रिता
सारस्यान्ननु शीतलः स भगवांस्तन्यीदलं मङ्गलम् ॥ १० ॥
कालङ्कारः स्त्रीवसतौ तद्वैशिष्ट्यात् ।
[ ६ ] १ 'स्वस्तिश्रीः' स्वस्तिश्रीनिवास चिह्नमेतद् येन स्वस्ति
नेन णत्वभावः ॥
[6]1 'मकराकरात्' समुद्रात् । 2 'शैवी कथा' शिवाम्नाया | प्रसिद्धेः ] 10 'प्राणमुषि' प्रणामं कर्तरि अत्र “अदुरुपसर्ग” इत्यपौराणिकी कथा; यथा चतुर्दशरत्नानां मध्ये लक्ष्मीविशिष्टरत्नस्य जन्म समुद्रादभूदिति । 3 'स्नात्रजदुग्धवार्धिकलिकासंलब्धजन्मा ' [ प्रभोः जन्मावसरे स्नानार्थं देवता मेरोः शिखरे प्रभुं नयन्तीति जैनाम्नायस्तस्मात् ] स्नानाद् समुद्भूतो यो वार्धिः समुद्रस्तस्य कलिका वीचयस्ताभ्यः प्राप्तजन्मा । 4 'असो' लक्ष्मीः । 5 'पद्माsङ्कितः' पद्मलाञ्छनेन चिह्नितः अथवा लक्ष्मीरेखया युक्तः ।
[716 " अम्बुजन्मनि' कमले । 7 ' प्राणम्रामर मौलिरत्नरुचिभिः' प्रकर्षेण आ समन्तान्नम्राः प्रणताः ये अमरास्तेषां मस्तकेषु यानि रत्नानि तेषां कान्तिभिचित्रीयितम् । 'प्राणम' इत्यत्र "अदुरुपसर्ग" २-३-७७ इति हैमसूत्रेण णत्वम् ।
8 'दोषाऽभिशोषाय' रात्रीणां पापानां वा नाशाय । [8]9 'निजसोदरं ' स्वभ्रातरम् [ चन्द्रोऽपि समुद्रादजनीति | धातोः आशीर्लिङ रूपम् ।
* P. स्थितं ।
३
[9] 11 'करपीडन' 'करपीडनं' विवाहः । 12 'दुकूलं ' ' क्षौमं दुकूलं दुगुलं स्यादू' इति [ है० का० ३ श्लो० ३३३] 13 'अदधाद्' 'डुर्भाग्क्' धारणे च इति धातोः ह्यस्तन्याः रूपम् । 14 ' आमूलचूलाssवृतम्' पादाभ्यां आरभ्य मस्तकशिखापर्यन्तं छन्नम् | 15 'विबोधविधये' सम्यग्ज्ञानकर्मणे ।
[10] 16 'ओकसि' गृहे 'ओको निवास आवासो' इति [ है ० कां० ४ श्लो०५७] 17 'भ्रमन्ती' 'भ्रम' चलने इति धातोः शतृप्र व्ययत्वात् स्त्रीलिङ्गस्य रूपम् । 18 'वृता' सम्भक्ता । 'वृड्श्' सम्भक्तौ 'सम्भक्तिः संसेवा' इति धातोः क्तप्रत्ययस्य रूपम् | 19 'सारस्यात्' सरसस्य भावः सारस्यं तस्मात् । 20 तन्याद् 'तनूयी' विस्तारे इति
For Private Personal Use Only
5
10
15
20
www.jainelibrary.org