________________
महोपाध्यायमेघविजयगणिकृतं
[प्रथमः सर्ग: खस्तिश्रीमति योगशालिमनसि स्थेयान् विमुक्तिस्त्रियाः
प्रेयान् यः प्रभुरद्भुतैरतिशयैः श्रेयोन् विनेयान् प्रति । जेयान् कर्मरिपून विजित्य सहसा मेयान् शिवस्याध्वनो ___ ध्येयान् बोधनयान दिदेश सुदृशां पेयान् स नः श्रेयसे ॥ ११ ॥ स्वस्तिश्रीदेवपूजोपहितहितकृतां दीप्रदीपाङ्कराणां ।
व्याजादू राजा सुराणामरुणकिरणभाग या डुढौके पुरस्तात् । सा नित्याऽऽसीद् यदंहयोर्दशनखरशिखावेशतोऽशेषतोषं
देवः श्रीवासुपूज्यः प्रथयतु परमानन्ददीपोत्सवं नः ॥१२॥ स्वस्तिश्रीविमलाऽऽशयेऽनुरजति लानावंदानादिभि
भक्तिव्यक्तिमुपेयुषी जिनगुणोद्गानस्पृशां भूस्टशाम् । यत्पादाजनखावलीमिषबलाल्लक्ष्मीप्रसूनप्रसू__ स्तत्कण्ठस्थितकण्ठिका किमु वदत्येवं स देवो मुदे ॥ १३ ॥
खस्तिश्रीः समुपाश्रयत् किमु मिषाद् यत्कौङ्कुमाऽऽलेपजाद ___ व्याख्यायां पुरुषोत्तमोऽयमिति तद्रागेण यस्य प्रभोः। गौरी देहरुचिं विचिन्त्य निचितामङ्गे य॑नन्तप्रभो
स्त्वेिषा पतिवल्लभेति हृदये स्पर्धाऽनुसंवर्धनात् ॥१४॥ स्वस्तिश्रीः स्थिरतामुपैति नियतेः श्रीधर्मभक्ताऽऽत्मना
मित्येषाऽत्र जनश्रुतिः श्रुतिभृता निश्चीयते खाख्यया । येनानन्तचतुष्टयी रसमयी भूताऽतिपूताऽऽत्मना ___ श्रीधर्मो भगवान् नवान् स विभवान् देयात् सतां सोत्सवान् ॥१५॥ स्वस्ति श्रीविश्वसेनक्षितिधव ! भवते यस्य वंशोष्णकेतु.
हेतुः कीर्तेर्बभासेज्जनि जनितविपच्छान्तिरर्हन स शान्तिः। राँज्ञस्त्राणेऽपि लब्धे वियति नियतितः सैंहिकेयो हिनस्ती
त्यामृश्याऽऽयस्य यस्य क्रमशरणमगाचारुगोकर्णतणः ॥१६॥ [१२] १ 'राजा' इत्यत्र तृतीया।।
स्वात् प्रभुस्तस्य । [४] २'कौडमाऽऽलेपजाद् मिषाद' कौङ्कमाऽऽलेपमिषेण | [१६] ५ 'श्री विश्वसेन क्षितिधव!' इति सम्बोधनम् । स्वस्तिश्रीरेवाश्लिष्टा इत्युत्प्रेक्षा । ३ 'गौरीदेहरुचिं' यतोऽयम-६ भवते स्वस्ति अस्तु । ७ 'राज्ञः' चन्द्रस्य। ८ 'सैंहिकेयः' नन्तप्रभुस्तदस्य गौरी भवानीदेहद्युतिमिषादाश्रिता, इयं बहु-राहः सिंहश्च । २ 'आयस्य' आयासं उद्यम विधाय । १०'गोकतया वल्लभा। ४ 'अनन्तप्रभोः' अनन्तः शेषनागस्तदाभरण. पर्णतणः' गोकर्णो मृगविशेषस्तस्य तर्णः बालः ।
[1111 'श्रेयान्' श्रेयः कर्ता । अस्मिन् श्लोके श्रेयांस- [हैकां. ३ श्लो० ४७५] प्रभोः स्पष्टोल्लेखो नास्ति परं 'श्रेयान्' इति शब्देन श्रेयांसनाथ: 1416 'पुरुषोत्तमः' पुरुषश्रेष्ठः कृष्णश्च । 7 'अनन्तप्रभोः' प्रतीयते] 2 'शिवस्याध्वनः' मोक्षस्य मार्गस्य ।
अनन्तनाथस्य शम्भोश्च । [12] 3 नखर' नखरः नखः “करजे नखरस्त्रीषु नखोऽस्त्री-" [15] 8 'भूता' प्राप्ता । 'भूडः प्राप्तौ' २-४-१९ इत्यादिना इति शब्दरत्नाकरः [कां. ३ श्लो. १७२]
णिढि भावयते प्राप्नोति इति 'भू'धातोः क्तप्रत्ययस्य रूपम् । [13] 4 'विमलाऽऽशये' निर्मलभावे अथवा विमलप्रभोः 9 'अतिपूताऽऽत्मना' अतिपवित्रिताऽऽत्मना । विचारे। 5 'अवदानादिभिः' शुद्धकर्मादिभिः 'अवदानं कर्म शुद्धम् [16] 10 'त्राणे' रक्षणे।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org