________________
पद्य ११-२१]
दिग्विजयमहाकाव्यम् । स्वस्ति श्रीकुक्षयेऽस्तु स्तुतिशतमथवाऽवतु वै तुष्टिभाजां
राजां स्वर्गस्य रम्भानटनघटनया धीरनीराजनां सा। यस्यामश्यामकीर्तिस्त्रिभुवनविजयी चक्रभृत्तीर्थनाथ:
पाथोधिोंधिवारां समजनि भगवान् कुन्थुनामाऽभिरामः॥१७॥ खस्तिश्रीहृदयप्रियैः सहृदयैर्योगीव यो गीयते
भोगी श्रीभरतस्य मुक्तसमरः श्रीमानरस्तीर्थकृत् । बिम्बे यस्य मणीमये सुमनसां स्रक् कण्ठगा संक्रमाद्
द्वे रूपे दधतीव वक्ति विभुतां तीर्थेशचक्रिश्रियोः ॥ १८ ॥ स्वस्तिश्रीभ्रंमरीव यन्मणिमयाऽर्चासन्निधौ बम्भ्रमी
त्युत्फुल्लन्नवमल्लिकासुमनसामामोदमेदखला । स्वच्छन्दादमरीगतागतविधौ जातप्रतिच्छन्दत
छिन्द्यान्मल्लिजिनो जनेऽत्र वृजिनाजन्यान्यजन्यानि नः ॥ १९॥ खस्तिश्रीमुनिसुव्रतोऽभिदिशतादुद्दिश्य दिश्यं संतः ___ पद्मौनन्दनसंज्ञयाऽङ्गमहसा विस्मारयन् स सरम् । यत्पादप्रणमन्तॄनाकिमुकुटज्योतिर्जलान्तर्लल
नङ्कस्थः कमठोऽपि कर्मठ इव प्रोद्भासते चैर्यया ॥ २०॥ खस्तिश्री सरसी इवामृतरसाऽऽपूणे विभोर्लोचने __यन्नीलोत्पलवैभवं जगृहतुश्चित्रं न तत् किश्चन । तेनैतन्ननु सेवतेऽङ्कमिषतो यस्यांहिपङ्केरुहं पुत्रः श्रीविजयस्य नः स विजयं पुष्याजिनेन्दुमिः ॥ २१ ॥
20
[१९] १ 'श्रीकुक्षये' श्रीनाच्याः राजपत्न्याः [कुन्थ- [१९] ३ 'अजन्यानि' इतयः । नाथप्रभोः मातुर्नाम श्रीस्तस्याः] कुक्षये स्वस्ति अस्तु । [२०] ४ 'दिश्यं' दिग्भवं वस्तु। २ सतः सजनान् उद्दिश्य २ स्वर्गस्य राजां स्तुतिशतं सा कुक्षिः अवैतु प्रामोतु। । दिशतात् । ५ 'पद्मा' पद्मादेवी लक्ष्मीश्च ।
[17] 1 'चक्रभृत् तीर्थनाथः' चक्रवर्तिले तीर्थङ्करपदप्राप्तिः ।। 13 'वृजिनात्' पापात् । 14 'जन्यानि अजन्यानि' उत्पादितानि 2 'पाथोधिः' समुद्रः। 3 'बोधिवारां' सम्यग्दर्शनरूपजलानाम् । अजन्यानि इतयः । [18] 4 'श्रीभरतस्य भोगी' षट्खण्डभारतस्य भोक्तृलेन
[20] 15 'पद्मानन्दन पनायाः नन्दनः पुत्रः कामदेवः चक्रवर्ती । 5 'मुक्तसमरः' इति स्थाने 'नन्दितनरः' इति
| 16 "नृनाकिमुकुट" मनुष्यदेवतानां मुकुटः शिरस्त्राणः । पाठान्तरं मूलप्रती दार्शतम् ।
न तीन दल पटविभाग 17 17 'कमठः' कच्छपः 'कच्छरः कमठः कूर्मः' इति [है. कां. अरनाथप्रभुः । 8 'सुमनसां' देवतानाम् । 9 'संक्रमाद ४ श्लो. ४१९] प्रभोः कूर्मलाञ्छनयुक्तत्वात् । 18 'चर्यया' प्रतिबिम्बनात् । 10 'तीर्थेशचक्रिश्रियोः' तीर्थकृत् चक्रवर्ती च पूजया। तयोः श्रीः लक्ष्मीस्तयोः।
- [21] 19 'सरसी' कासारः 'कासारः सरसी सरः' इति [19] 11 'बम्ध्रमीति' 'भ्रमू' चलने इति धातोः यलुब- [है. कां. ६ श्लो. १६०] 20 'अङ्कमिषतः' लाञ्छनव्याजातू न्तस्य रूपम्। 12 'आमोदमेदखला' सुगन्धेन मेदयुक्ता । [नमिनाथप्रभोर्लाञ्छनं पद्ममिति प्रसिद्धिः]
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only