________________
पद्य ८-२३]
दिग्विजयमहाकाव्यम्
प्रभासु जायेsपि महातपोऽभूद् वियोग भाजः प्रकृतेर्विकारात् । विधो विधातत्विषि कापिलीया प्रवृत्तिरासीत् कुमुदां विबोधे ।। १६ ।। महेश्वरस्यापि दिगम्बरत्वं "विधोस्तदाऽधो भवनात् कलायाः । शिवाऽऽश्रितस्याति पशुक्रियाभिः प्रौकाशि कशिस्थजने न वन्द्यम् ॥ १७ ॥ टेष्टबाधान् मतयो यगाधाः प्राधान्यतो मोहमहीश्वरस्य । 'सोमागमादेव महो वितेनुर्भवस्य वश्या जनताः समस्ताः ॥ १८ ॥ निशम्य सूरिश्वरितं सचारैराचारचारुश्चरणप्रचारे । नियोगसेनान्यमुपादिदेश तद्देशतीर्थेश निदेशसिद्ध्यै ॥ १९ ॥ सेनान्यमाश्रित्य समुन्नतश्रीर्वर्षन् परं गी मधुराः सुसीमाः । दागमोल्लासविधासु मेघः सज्जत्वमाधात् समुमुक्षुसङ्घः ॥ २० ॥ मिश्रस्तिमिस्राशनशासनेन जनार्नेधः पातयतो विजेतुम् । श्री वीरचर्याधिक धैर्य भाजः " शिष्यान् विशिष्यानुदिदेश सूरिः ॥ २१ ॥ नियोगराजः श्रमणाधिराजः प्रसादमत्यादरतः प्रपद्य । अहो महोत्साह इव प्रशस्तः समस्तमामंस्त शुभं शुभंयुः ॥ २२ ॥ सेनान्ययं धैर्यधनेषु धुर्यः कचिन्न वैधुर्यधियं दधानः । प्रधानलोकं प्रतिभानिधानं स्वसंनिधानं विनयान्निनाय ॥ २३ ॥
[१६] १ " जाब्येऽपि” कपिलमते बुद्धिर्जडरूपा । | काशिस्थजने न पाण्डित्यव्यञ्जनमेतत् २ " महातपः " धूम्रपानादि । ३ “वियोगभाजः” विशेषेण योगवतः । ४ "विधौ” आचारे निर्मलेऽपि । ५ "विधौ तत्विषि" विधिर्ब्रह्मविधानयोः, "विधिवाक्ये च दैवे च प्रकारे कालकल्पयो : " इति हैमः [ अने० सं० क० २ ० २५२५३ ] । ६ " कापिलीया प्रवृत्तिः " पृथिव्यां हर्षाणां प्रकाशे कपिलस्यैव ऋषेः प्रवृत्तिः; "प्रवृत्तिवृत्तौ वार्त्तायां प्रवाहे प्रार्थिते हते । याचिते शत्रुसंरुद्धे” [ इत्यनेकार्थः ] । ७ “कुमुदां विबोधे" उत्पल विकासे परागैः कपिलत्वमासीत् ।
।
[ १७ ] ८ " महेश्वरस्यापि " शिवस्य धनिनोऽपि वा । ९ " दिगम्बरत्वम्" नद्मत्वम् । १० "विधोस्तदाऽधो भवनात् कलायाः” चन्द्रकलाया अधो नीचैर्भावात्; "नीचे चन्द्रे दरिद्र एव, " पक्षे भवनाद् इहकू कलाया अधोsर्वागेव; यावचन्द्रकला ज्योत्स्नान गृहं प्राप ततः पुरोऽपि धनिनः पशुक्रियाभिर्दिगम्बरस्वं सुरतायेति शेषः “ विधुश्चन्द्रेऽच्युते वीरुल्लतायां विटपेऽपि च" इति हैमः [ अने० सं० कां० २ लो० २५३ ]; "कला स्यादंशशिल्पयोः कलने मूलरैवृद्धौ षोडशांशे विधोरपि" इति हैमः [ अने० सं० कां० २ श्लो० ४८८-८९ ] । ११ "शिवाऽऽश्रितस्य " शिवया भवन्याssश्रितस्य; पक्षे शिवं मोक्षमर्थात् तन्मार्गमाश्रितस्य योगिनोऽपि । १२ “अतिपशुक्रियाभिः" पशुपतिस्वात् बहुलं तद्विषयक्रियाभिः । १३ “प्राकाशि" प्रकटीकृतम् । १४ " काशिस्थजने न वन्द्यम्"
Jain Education International
८३.
काशिस्थजनेऽनवद्यं निष्पापं स हि मैथुने न दोषमाह "न मांसभक्षणे दोषो न मद्ये न च मैथुने । प्रवृत्तिरेषा भूतानाम्” इति स्मृतेर्वाक्यात्; वन्द्यं स्तवनीयं नमस्करणीयं वा ॥
[१८] १५ " दृष्टेष्टबाधात्" दृष्टं प्रत्यक्षमिष्टमनुमानादि तद्वाधात् । १६ " सोमागमाद्” सोमागमः कापालिक मतं चन्द्रोदयो वा । १७ “भवस्य" संसारस्य रुद्रस्य वा स्वधर्मस्य वा; “भवः सत्ताप्तिजन्मसु रुद्रे श्रेयसि संसारे" इति हैमः . [ अने० सं० कां० २ श्लो० ५४५ ] - इति चन्द्रोदयवर्णनेन नानामतवर्णनम् ॥
|
[२०] १८ " गाः" वचांसि जलानि वा । १९ “सुसीमा: " शीता समर्यादाः; "सुषीमः शिशिरे रम्ये" इति हैमः [ अने.. सं० कां० ३ श्लो० ५०५ ] । २० "सदागमो ०" भागमाः सिद्धान्ता वृक्षाश्व; “आगमस्वागतौ शाखे" इति हैमः [ अने० सं० क० ३ श्लो० ४९१ ] । २१ “समुमुक्षुसङ्घः " सप्रतीतो यतिमण्डलः पक्षे यतिमण्डलयुक्तः ॥
5
For Private Personal Use Only
10
S
[२१] २२ “मिश्रान्” मिश्रा जातिविशिष्टास्तान्; उभयपक्षाश्रयान् वा । २३ " तमिस्राशनशासनेन” रात्रिभोजनाssज्ञया । २४ " अधः " नरके नीचेर्वा । २५ " श्रीवीरचर्याऽधिकवीर्य भाजः” श्रीमहावीरचरित्रेष्वधिकपाण्डित्यवतः शूरचरित्रेषु शमनशीला वा ॥
[२२] २६ "अहः " दिनम् । २७"शुभंयुः " शुभसंयुक्तः ॥
15
www.jainelibrary.org