________________
६४
महोपाध्यायमेघविजयगणिकृतं
[सप्तमः सर्गः विभाजयन् वारिवलं स कश्मलं यथा प्रशस्योऽत्र विशारदाऽऽगमः। विभा जयन् वारिबलं संकश्मलं दधौ 'विसं बोधयिता जगद्गुरुः ॥ ६४॥
[शकारच्युतकम् ] विश्लेषयन्नङ्गाजपांशुसङ्करं नृणां निपेयः ससुरापगाऽम्बुवत् । विश्लेषयनङ्ग ! जपांशुसङ्करं ह्यलं विचक्रे विमलं महीतलम् ॥६५॥
[लकारच्युतकम्] स्तम्भेन धाम्नः स्थिरता बलान्वितेऽनेनीभवत् "तीर्थवरस्य सज्जने । स्तम्भे नै धाम्नः स्थिरताबलान्वितेऽभिनन्दयित्री किमितीव सुश्रुतेः ॥ ६६ ॥
[बिन्दुच्युतकम् ] 10 से के प्रभाव न बभार भारते समुन्नयजैनमते तपोभरैः। सकम्प्रभावं नवभालभारते दृष्टे गुरौ मोहमहीश्वरे दधौ ॥ ६७॥
[रकारच्युतकम्] विभा वसु श्रीमहिमाऽनन्दनादिनादिनादैधत सर्वदहिते। विभावसुश्री महिमायनन्दनान्यदीधरत् तत्समये तपोगुरुः ॥ ६८॥
[रकारच्युतकम् ] [६] १ 'विभाजयन्' विश्लेषयन् । २ वारिबलम्' | बागीगणयुते स्तम्भेऽजे धाम्नः गृहस्य स्थिरता; स्तम्भेनावष्टम्भेनाजलबलम् । ३ 'सकश्मलम्' कइमलं मलिनम् । ४ 'विशार- नेनाभिनन्दयित्रा स्थिरताऽभवत् 'पशुभिः बहुभिरपि न कुला. दाऽऽगमः' विशिष्टः शरदोऽयं शारदागमः । ५ 'विभाः' वष्टम्भः किन्तु कुलस्तम्भेनैकेनाऽपि कुलावष्टम्भ' इति तात्पर्यम् । कान्तीः । ६ 'वा' पादपूरणे । ७ 'अरिवलं जयन्' २३ 'न धाम्नः स्थिरता' न तेजसः स्थिरता । २४ 'अभिइत्यन्वयः। ८ 'सकश्मलम्' पापपरं पक्षे विशं शकाररहितं | नन्दयित्रा किमितीव सुश्रुतेः' आगमस्य वर्धयित्रा 'मूर्खेभ्यो सकमलं सलक्ष्मीकम् । ९ 'विशम्' मनुष्यं वैश्यं वा धर्मतेजोहानिः स्याद्' इति शास्त्राणि पावयिता गुरुरित्यर्थः, बोधयिता। १० 'जगद्गुरुः' गुरुः जगद् बोधयिता ॥ इतीव किं सुश्रुतेधान्नस्तेजसः ॥
[६५] ११ 'विश्लेषयन्' दूरीकुर्वन् । १२ 'अङ्गजपांशु- [६७] २५ 'सः' गुरुः । २६ ‘सकम्प्रभावम्' चञ्चलताम् । सङ्करम्' अङ्गे जातं पांशुसङ्करं धूलीपुञ्जम् । १३ 'निपेयः' २७ मोहमहीश्वरे' मोहराजे । सादरं वीक्षणीयः। १४ 'सुराऽऽपगाम्बुवत्' गाङ्गवारिवत् । [१८]२८ 'विभा' दीप्तिः । २९ वसु' धनम् । ३० 'श्री' १५ "विश्लेषयन्' कथ अल लकार-रहित यथा स्यात् तथा लक्ष्मीः । ३१ 'महिमा' महत्वम् । ३२ 'अर्थ' अर्थः कार्यम् विशेषयन्नित्यर्थः पक्षे अलमत्यर्थं विशेषेण श्लेषयन् मालयन् । “अर्थों हेतौ प्रयोजने निवृत्तो विषये वाच्ये प्रकारद्रव्यवस्तुषु" १६ 'अङ्गजपांशुसङ्करम्' 'अङ्ग !' इति संबोधने । यद्वा अङ्गे जपेन माओ ... मन्त्रजापेन जपाया वा अंशुसमूहं विश्लेषयन्; जपावदरुणतां
नादिना' पुत्रादिना। ३४ 'आर्हते' श्राद्धे । ३५ विभावदधत् ॥
सुश्रीः' विभावसुः सूर्यस्तद्वत् श्रीर्यस्य “विभावसुस्तु भास्करे [६६]१७ 'स्तम्भेन' स्तम्भेन बलान्विते सति । १८ हुताशने हारभेदे चन्द्रे" इति हैमः [अने० सं० का० ४ श्लो. "धाम्नः' गृहस्य स्थिरताऽभवत् । १९ 'अनेन' गुरुणा । ३४९]। ३६ 'महिमार्थनन्दनानि' महा उत्सवा विद्यन्ते २० 'तीर्थवरस्य' सङ्घरूपस्य । २१ 'सजने' सजीकरणे । यस्यां सा महिनी ईदृशी मा लक्ष्मी तयाऽर्थवर्धनानि; पूर्वार्थ२२ 'स्तम्भे' जाड्ये; 'स्तम्भोऽङ्गजाड्ये स्थूणायाम्' इति हैमः पदे रकारं विना अथ इति महिमा आवेतः ख्यात्यर्थः । यद्वा [अने० सं० कां० २ श्लो० ३१७] बिन्दुच्युतके, अबलान्विते । महिना महत्वेनार्थनन्दनानि सूत्रार्थवृद्धीः ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org