________________
पद्य ५१-६३]
दिग्विजयमहाकाव्यम् महेश्वरः शर्वजनैरपीड्यते हासप्रकाशे नटनेऽतिदक्षधीः । महेश्वरः सर्वजनैरपीड्यतेत्येवं विनेयोऽपनयैर्विनीयते ॥ ५८॥ [मात्राच्युतकम् ] प्रतिक्रियामहति कामलालसः सुरो भजन्नेव समग्रभुद् भुवि । प्रति क्रियामर्हति कामलालसः कथं जनो निर्मललोचनेक्षणम् ॥ ५९॥
[मात्राच्युतकम् ] 5 खकाननेकान्ततया विशारदद्विजेशजैत्रान् गुरुरेवमादिशत्। बँकाऽऽनने कान्ततया विशारदसितांशुलक्ष्मी निदधे महोदये ॥ ६ ॥ अनेनसा कोरिकयाचिदाश्रया सभा सभावा गणभूभृता सताम् । अनेन साऽकारि कयाचिदाश्रयानुशीलिनी जैनमते परापरे ॥ ६१॥[वर्णच्युतकम्] नौलीकराजी सरसः प्रबोधभाक् प्रेष्यप्रसारे हि यथाऽऽससौरभा। नोलीकराजी सरसप्रबोधभाक् तथा तदाऽऽसीत् सुमनः प्रभोगिरा ॥ ६२॥
[यकारच्युतकम् ] 4भञ्जने कोमलतां संसौरभां सैंसीमतां वर्णयते यतः कविः। प्रभं जने "कोऽमलतां संसौरभां सुसीमतां ध्यायति किं न मन्यते ॥ ६३ ॥
[बिन्दुच्युतकम् ] 15
10
प्रधानः सुदृशा स्त्रियाऽहेय आदरणीयः; आकारमात्रां विना सम- [६०] १४ 'स्वकान्' स्वीयान् शिष्यादीन् । १५ 'अनेकान्तयोऽवसरः सुदृशा पण्डितेन हेयः; समयः सिद्धान्तः सुदृशा तया' स्याद्वादभावेन । १६ 'विशारदद्विजेशजैत्रान्' निपुणविप्रसम्यक्त्ववता हेयस्ताज्य उत्सूत्रप्रसङ्गात्-पण्डितोऽपि समयम-राजजयनकारिणः । १७ 'स्वकाऽऽनने' स्वमुखे ।१८ 'कान्ततया' वसरं त्यजति मद्वारकोऽयं मदाधिपत्यं यन्मया क्रियते तद् भव. रम्यतया। १९ 'विशारदसितांशुलक्ष्मीम्' विशिष्टशरत्कालीनतीति मदान्धतया इदं मोहविजृम्भितम् ॥
चन्द्रशोभाम् । २० 'निदधे' धत्ते स्म । [५८] १ 'महेश्वरः' महामहिपो लोकैरपीड्यते । २"शर्व
| [६] २१ 'अनेनसा' पापवर्जितेन सतां सभा। २२ जनैः” ईश्वरभक्तैः । ३ 'ईड्यते' स्तूयते । ४ ‘अति
'कारिकया' स्वल्पवृत्या । २३ 'सभावा' ज्ञानवती । २४ 'अनेन दक्षधीः' दक्षमतिकान्ताऽतिदक्षा धीर्यस्य; अतिदक्षा निपुणा
सा' अनेन सा प्रसिद्धाऽकारि कयाचिद् । २५ 'भाश्रयानुधियो यत्र सः। ५ 'महेश्वरः' अत्र मात्राच्युतके महस्वरशालिनी' चैत्योपश्रयानुरक्ताः आशय शुद्धा । २६ 'परापरे' उत्सवशब्दः, महिषशब्दः सर्वजनैरपीड्यत-अपशब्दत्वाद् इत्येव
स्याद्वादरूपे पक्षे परे उत्कृष्टे अपरा अपगतो रो यस्याः साऽपरा ॥ रागद्वेषविजृम्भितं विरुद्धनये संसारमार्गे । ६ 'विनेयः' शिष्यः। ७ 'विनीयते' शिक्षा प्राप्यते ॥
[२] २७ 'नालीकराजी' पद्मश्रेणिः । २८ 'सरसः' [५९] ८ 'प्रतिक्रियाम्' विद्वेषभावं स्पा भजन्नपि ।।
तटाकस्य । २९ 'प्रबोधभाक्' विकाशवती। ३० 'प्रेष्यप्रसारे ९ 'अर्हति' जिने। १० 'कामलालसः सुरः' स्मरपरवशः
प्रेष्यः बसन्तः; प्रकृष्ट इषः आश्विनमासः। ३१ 'आप्तसौरभा' सुरः। ११ 'समग्रभुत्' सर्वज्ञः । अत्र दृष्टान्त:-'कमलारोगेण
प्राप्तपरिमला। ३२ 'नालीकराजी' न अलीकेन राजते इत्येवं. अरसः निर्मललोचनेक्षणं यथा स्यात् तथा जनः कथं प्रतिक्रियां
शीलः। ३३ 'सुमनः' सजनः ।। बंद्योपचारमर्हति' कमलायामलसः प्रतिक्रियां वैरशुद्धिं नैवाहति [३] ३४ 'प्रभअने' वायौ । ३५ 'कोमलताम्' मन्दताम् । किं. भुवि सुर इव सुरः पुनः किं. भजन्नपि पुनः किं. अग्रभुद् |३६ 'ससौरभाम्' सपरिमलाम् । ३७ 'सुसीमताम्' शीतताम् । न पूर्वापरभागवेदी अविवेकीत्यर्थः-अत्रार्थान्तरम्। १२ 'काम- ३८ 'प्रभम् श्रीविजयप्रभम् 'सत्यभामा-भामा' इति लालसः' अलालसोऽलोभी जनः कथं केन प्रकारेण कम् ?। न्यायात्; 'प्रभजने' सेवने। ३९ कोऽमलताम्' अमलतां को १३ 'निर्मललोचनेक्षणम्' कृपास्नेहाऽऽईनेत्रेण विलोकयितारमपि न मन्यते, अपि तु सर्वोऽपि मन्यते । ४० 'ससौरभाम्' पुरुष प्रति क्रियां सेवादिकां नैवाहति न कमपीत्यर्थः । अत्र सूरेरियं सौरी सा चासो भा दीप्तिस्तया सह । ४१ 'सुसीमताम्' कामपि कमपीति मात्राच्युतिर्व्याख्येया॥
| समर्यादताम् । ४२ 'ध्यायति' ध्यानकरे जने ॥
Jain Education International
www.jainelibrary.org
For Private & Personal Use Only