SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ पद्य ६४-७१] दिग्विजयमहाकाव्यम् विश्वाङ्गणे चेतनतां निभालयन् दंभ्रे पदं योऽनवधीरणायुतः। विश्वां गणे चेतनतां निभालय स्थिति से सन्त्याजयति स्म मण्डले ॥ ६९॥ 1 [वकार-रकारयोश्चयुतकम् ] संसंयमो मानिनि कामशर्मणे स्तनप्रदेशश्च मरालबालकः। संसंयमो मानिनिकामशर्मणे कीदृक् सुदृगभूषणतामुपैत्ययम् ॥ ७० ॥ [भुक्ताहारविभूषितः-बहिरेकाऽऽलापकं प्रश्नोत्तरम् ] चामाङ्गजातिप्रणयेऽधनाशने मनः क वो धीरेमते महात्मनः। वामाङ्गजातिप्रणये घेनाशने जैनस्य शैवस्य नृपस्य मालिनः ॥ ७१ ॥ [क्रियागुप्तम्-बिन्दुच्युतकम्-सर्वतोभद्रम्-व्यस्तसमस्तमेतरैकालापकम् ] [६९] १ 'विश्वाङ्गणे' जगन्मध्ये । २ 'चेतनताम्' । अथवा । २१ "धीरमते' धीर्मतिः क रमते ?; हे धीरमते, इति जीवस्वरूपम् । ३'निभालयन्' विलोकयन् । ४ 'दधे सम्बोधने क्रियागुप्तम् । २२ 'महात्मनः' उत्तमस्य मनः; दध्र इत्यत्र रेफ विना दधे। ५ 'अनवधीरणायुतः' अनव- महिम्नः जीवस्य वा महात्मनो जीवस्य जैनस्य वा; महात्मनः हेलनाऽऽदरस्तेन युतः; वेवकारे धीः ईदृग् न यद्वा न वधी न उत्सववतः 'अमहात्मनः' इति पदविभागे, क्षुद्स्य । २३ हिंसकः; यद्वा नवधीनवमतिः; रणेनायुतः यद्वा नवबुद्धिप्रेरणा- 'वामाङ्गजातिप्रणये' शैवस्य वामः प्रतिकूलोऽङ्गजः स्मरो यस्य युक्तः। ६ विश्वाम्' सर्वाम् । पृथ्वीम् । वकारच्युतौ विशां-तस्य हरस्य स्नेहे; नृपस्य बिन्दुच्युतके वामाः स्त्रियः गजाश्च गणे नरसमूहे; विश्वामित्यत्र वकारं विना विशामिति । ७ तेषां स्नेहे; मालिनः वामा मनोहराऽगजातिवृक्षजातिस्तस्याः नेहे; 'गणे' गच्छे । ८ 'चेतनताम्' च पूर्वमिता प्राप्ता पश्चान्नता महात्मनो महिम्नजीवस्य वा मा प्रतिकूला विषमाऽगजातिः प्रगुणीकृताऽऽचीर्णताम् ; इतनतां पूर्व प्राप्ता पश्चान्नता नम्रा पर्वतश्रेणिस्तस्नेहे; महात्मन उत्सववतः मनोज्ञाऽङ्गजातिः ताम् । २. 'निभालयस्थितिम्' निभं कपटं तदाऽऽलयस्तत्र स्वजनवर्गस्तत्स्नेहे, अमहात्मनः क्षुद्रस्य मनोज्ञेऽङ्गे देहे स्थितिं धारणां त्याजयति स्म निभालय-स्थिति दम्भरीतिं त्याज जातेजन्मनः स्नेहे इत्यपि, नृपस्य वामा स्त्रीरूपा मनोहरा वाऽगजा यति स्म। १० 'सः' गुरुः ॥ पार्वती तस्याः स्नेहे; शैवस्य वामा वामभागस्था अगजा पार्वती [७०] ११ 'ससंयमः' सम्बन्धः। १२ 'मानिनि' अह यस्य तस्येश्वरस्य स्नेहे; नृपस्य वामः प्रतिकूलोऽगजातिप्रणय' शारिजने; विवेकिनि; हे मानिनि !। १३ 'कामशर्मणे' कामस्थ पर्वतस्नेहो यस्य तत्र; वामा याऽगजा भवानी तस्यामतिप्रणयो शर्मणे काम गाढं शर्मणे। १४ 'ससंयमः' सचारित्रः; सम् रा म चरित सम यस्य तस्मिन् जैनस्य प्रणयमतिक्रान्तोऽतिप्रणयः; वामाऽगजा सम्यग् यमं युग्मं संयम तेन सहितः । १५'मानिनिकाम- यस्य स वामागजः शिवस्तत्रातिप्रणयो विरागस्तस्मिन् इत्यपि, शर्मणे' मानि मानं ज्ञानमस्मिन्नस्तीति मानि ईदृशं निकाममत्यर्थं वाऽथवा मा लक्ष्मीः, अगजः कामस्तयोरतिप्रणयो यस्य तत्र शर्म तस्मै मोक्षाय । १६ 'कीदृक् सुदगभूपणतामुपैति' कीहक् कृष्णे; जैनस्य स्त्रीपुत्रविरागे; मालिनः वामं सुन्दरमङ्गं यस्यास्तस्या सुदृग् भूपणतां सम्यक्त्ववदलङ्कारत्वं याति' कीदृक् सुदृशः स्त्रिया जाते॥तिवृक्षस्य नेहे इत्यपि, क्षुद्रस्य वामा प्रतिकूलाऽङ्गजा भूपणतां स्तनप्रदेशो याति' कीदृक् सुदृशः पण्डितस्य विवेका- पार्वती यस्य स दरिदस्तेनातिस्नेहे इत्यपि सर्वतोभद्रत्वाद् यथेच्छं दिना भूपणतां याति । १७ 'मुक्ताहारविभूपितः' मुक्ताहार- व्याख्या। २४ घनासने' धनं यदासनं वाहनं तत्र; घनो श्चासौ विशेषेण भूम्यामुषितः' मुक्ताहारविभूषितो मरालबालकः, मुस्ताऽशनो बायाकवृक्षस्तत्र; बहुधनभोजने; बहूनां भोजने; मुक्तानामाहारेण विभूषितः ॥ 'अघनाशने' इति पदविभागे त्वधमशिवं तन्नाशने; न घनाशने [७] १८ 'वामाङ्गजातिप्रणये' श्रीपार्श्वस्नेहे; स्त्रीपुत्रस्नेहे। व्रतोपवासादौ, नृपस्य घनासने इन्द्रे, घनासने ईश्वरे वा; १९ 'अघनाशने' पापनाशने; बहुभोजने च । २० 'वा', 'अघनाशने' अबहुभोजने ॥ दि. म. ९ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002784
Book TitleDigvijaya Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmbalal P Shah
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1949
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy