SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ पद्य ४९-६८] दिग्विजयमहाकाव्यम् कमलाऽभ्युदिता न नीरधेर्न पुनः पङ्कजमेतदाश्रयः। इयमङ्कपयोधिजा विभोर्बुवमास्तेऽह्रिकराम्बुजन्मसु ॥ ५९॥ तरसा तेरणाय जन्मिनां भवसिन्धोः किमिवाङ्करूपभृत् । विभुना वहनं पटूकृतं तदमुष्मिन् खलु कोटिपात्रता ॥ ६०॥ [इति भगवत्प्रतिमाया मध्यभागवर्णनम् ] अरुचद् मरुदर्चितं विभोः प्रतिमाने विपुलं भुजान्तरम् । भुवनाद्भुतविलश्रिया रमणायेव कृतं जगत्कृता ॥ ६१॥ ममृणैघुमणानुलेपनर्निदधे दीप्तिरहर्मुखोचिता। नैवकेवलभानुमालिनोऽभ्युदयस्थानतयेव वक्षसा ॥ ६२॥ हृदयं हृदयङ्गमं नृणां सदयं धीररुचेर्द्विधाऽऽश्रयम् । परिभावयतीव पीवरप्रभुभत्तया हि महोन्नतिं श्रियाः ॥ ६३ ॥ नवरश्मिकलापशालिनी द्विविधा काऽपि विभा विभावसोः। विजयेन जगत्त्रयी भुवां हृदि शम्भोमुंदमुन्निनीषति ॥ ६४ ॥ परिधापनिकानिकाचितैर्विलसत्काञ्चनरत्नभूषणैः । हृदये प्रतिबिम्बितैर्विभोर्भुवि विश्वम्भरतैव दिद्युते ॥६५॥ कमला जडजाऽऽश्रयेत् पदः किल कोलीनमपाचिकीर्षति । बहुधैर्यविबोधशालिनि हृदि देवस्य पदार्थसङ्क्रमैः॥६६॥ र्मितसौमनसम्रजां मिषाद् हृदये सौमनसं जगत्त्रये । प्रकटीभवति स्म विस्मयान्मुनिराजोऽङ्गभृतां हितैषिणः ॥ ६७ ॥ [इति वक्षःस्थलवर्णनम् ।] जिनकण्ठतटी पटीयसी महसा निर्मलवृत्तरूपतः। वदतीव तथाप्ररूपणा ध्वनिसन्धानपदत्वमात्मना ।। ६८॥ [६.१ "कोटिपात्रता" के निपात्तः (१) कोटिपात्रं पक्षे [६५२"परिधापनिका" जिनमूतः संनिहिता वनाऽऽकोटिगुणपात्रत्वम् । ! भरणपूजा। TO 1 "कमला" लक्ष्मीः । 2 "नीरधेः" समुद्रात् इति हैमः [ अभि. चिं. कां. ३ श्लो० ३०८]। 13 "अहर्मुखो "लक्ष्मीः समुद्रादुत्पन्नेति पुराण कथा प्रसिद्धाऽस्ति"। 3 "अङ्कपयो- चिता" प्रभातयोग्या, “प्रभातं स्यादहर्मुखम्" इति हैमः [अभि. धिजा" क्रोडरूपसमुद्राजाता ॥ चिं. कां. २ श्लो. ५२] । 14 "नवकेवलभानुमालिनः" नवीन[60] 4 "तरसा" शीघ्रम् । 5 "तरणाय" तरीतुम् ।। केवलज्ञानरूपसूर्यस्य ॥ 6 "वहनम्" पोतः, "बोहित्थं वहनं पोतः” इति हैमः [ अभि. [64] 15 "विभा" प्रभा कान्तिरित्यर्थः। 16 विभावसोः चिं. कां. ३ श्लो० ५४०] । 7 “पटूकृतम्" अपटुः पटुः सूर्यस्य । 17 "शम्भोः " प्रभोः । कृतमिति गतिशीघ्रलं कृतम् ॥ [61] 8 "मरुदर्चितम्" देवपूजितम् । 9 "केवलश्रिया" [66] 18 "कोलीनम्" जनप्रवादम् , "जनप्रवादः कोलीनं केवलज्ञानरूपलम्या। 10 "जगत्कृता" ब्रह्मणा ॥ विगानं वचनीयता" इति हैमः [अभि. चिं. कां. २ श्लो. 1621 11 “मसूणः" स्निग्धः, "स्निग्धे मसूणचिकणे" इति । १८४] । 19 "अपाचिकीर्षति" अपाकतुमिच्छतीति-दरीकरोहैमः [ अभि. चिं. कां. ३ श्लो. ७७ ] 12 "घुसृणानुलेपनैः" तीत्यर्थः ॥ लोहितचन्दनविलेपनैः “काश्मीरजन्म घुसणं वर्ण लोहितचन्दनम् [67] 20 "स्मितसौमनसस्रजाम्" हास्यरूपकुसुममालानाम् । दि. म. १० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002784
Book TitleDigvijaya Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmbalal P Shah
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1949
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy