________________
पद्य १२२ - १५१ ]
दिग्विजयमहाकाव्यम्
अर्चानुशिष्टा दयितैर्विसृष्टाः कृष्टाः सखीभिः कुसुमस्रजोऽन्याः । स्वं सौमनस्यं सह सौरभेण न्यधुर्मधुत्र्याप्ततया वधूषु ॥ १३७ ॥ तस्मिन् वनेऽर्हद्भवनेन रम्ये श्री आश्वसेनिर्भगवान् चकास्ति । यन्नामवर्णामृतपानमुच्चैः करोति लोकेष्वजरामरत्वम् ॥ १३८ ॥ वन्येभ-सिंहाग्नि-भुजङ्गजन्येऽजन्येऽरिराजन्य कृतेऽप्यजन्ये । जन्येत चेतः स्खलना न भीत्या यन्नाममन्त्रस्मरणप्रतीत्या ॥ १३९ ॥ नाम्नाऽस्य साम्ना नृपतिः खधाम्ना समानमानन्दयती हितार्थैः । नरं जयन्तं युधि रञ्जयन्तं सैन्यानदैन्याँस्तरसा रसाऽऽढ्यम् ॥ १४० ॥ कलाकलापः सकलातिशायी स्फुरत्यमुष्य त्रिजगत्सु मुख्यः । सभाजनानां रसभाजनानां सभाजनं नाम जयेज्जनो यः ॥ १४१ ॥ तत्रैः खतत्रैरपि नैव मत्रैर्मित्रैः पवित्रैरपि यद्विचित्रैः । साध्यं प्रसाध्यं तदिहार्धपात्रैराराध्य मुद्भावयतेऽस्य नाम ॥ १४२ ॥ न नाम कामः समुपाजगाम कः सिद्धिमुहुद्धिभृतोऽस्य नाम्नि | चिन्तामणी सत्यपि सत्यचिन्ता फलेग्रहिः स्यान्नहि का विकाशात् ॥ १४३ ॥ नाम्नाऽऽस्यदाम्ना च हृदो विभूषा यस्यास्ति वश्या मरुतो वयस्याः । विश्वे यशः सौरभमेतदीयं तन्वन्ति रुद्वैव महोऽन्यदीयम् ॥ १४४ ॥ नाम्ना महाssनायविदां जिनस्य विनश्यदापत्परितापवृत्त्या । नृत्यानि नित्यं कमलाविलासात् पुरः सुरस्त्रीनिवहस्तनोति ॥ १४५ ॥ नाम्नाऽस्य धाम्नां निधिनेव देवैरसह्यतेजः प्रसरीसरीति । सिद्ध्यङ्गनाऽप्यङ्ग ! वरीवरीति कीर्तिस्त्रिलोकीं प्रबरीभरीति ॥ १४६ ॥ नानि स्फुरद्वानि जिनेश्वरस्य जागर्त्ति कोऽपि प्रबलः प्रभावः । समुन्नयन् वैभवमङ्गभाजां लघुकरोति स्म भवानुभावम् ॥ १४७ ॥ ध्येयं परं तत्सुदृशां विधेयं देवाभिधेयं कमलाद्युपेयम् । प्रसाधयन्ती सुरसार्थगेयं पटूकरोत्येव यशोऽधिपेयम् ॥ १४८ ॥ अवश्यमेतस्य पदौ नमस्यन्नस्यन् विमोहस्य बलं विहस्य | तस्मिन् पुरेऽसौ कतिचिद् दिनानि निन्ये नियोगाधिपतिर्जयेन ॥ १४९ ॥ ग्रामादनुग्रामविहारतोऽयं त्यजन्नजस्रं निगमप्रदेशम् ।
मोहस्य तत्तद्विषयेऽतिचारं कुर्वन् न्यषेत्सीद् विषयेऽतिचारम् ॥ १५० ॥ स नासीरं धीरस्तपगणसुनासीरतपसा निरस्यन् मोहस्यावनिजनितजैनप्रभुतया । नयस्थिया लोके कृतकरणचातुर्यविजयो नियोगेशः श्रीमानुदयमदधाद् धार्मिक विधेः ॥ १५११० इति श्रीदिग्विजयनाम्नि महाकाव्ये महोपाध्यायश्री मेघ विजयगणिविरचिते प्रस्थान वर्णनो नाम नवमः सर्गः ॥
[ १३९ ] १ 'अजन्ये' अजन्ये उत्पाते युद्धे च ।
[ १४८ ] २ 'विधेयम्' कार्यम् । ३ 'देवाभिधेयम्' इयं देवाभिधा सुशां सम्यक्त्ववतां ध्येयम् ।
Jain Education International
९३
वणिजां स्थानम् । “निगमाः पूर्व दिग्भेदनिश्चयाध्ववणिक्पथाः” । [ १५१] ५ 'नासीरम्' अग्रयानं मोहस्य | ६ 'कृतकरणचातुर्य विजयः' कृतः करणानां चातुर्येण विजयो येन सः ।
[५० ] ४ 'निगमप्रदेशम्' निगमो मार्गः, निगमानां 'अकृतक" इति पदविभागे अकृत्रिममरणे चातुर्येण विजयो यस्य ॥
For Private Personal Use Only
5
10
15
20
25
www.jainelibrary.org