________________
महोपाध्यायमेघ विजयगणिकृतं
तत्र च सं० १६८७ वत्सरे समुत्पन्नसागरमतवासितैः श्राद्धैः स्वमतस्य श्रीगुरुमुखात् सत्यमिदमिति कथनाय बहुद्रव्यव्ययेन मीर मोजाऽऽख्यभूपं स्ववशीकृत्य स्वपाक्षिकगीतार्थानाहूय वादः प्रारब्धः । श्रीगुरुभिरपि सागरमतप्ररूपणा उत्सूत्रत्वान्न सत्येति प्रामाणिकपर्षदि राजसमक्षं गीतार्थाननुज्ञाप्य वादेन सागरपाक्षिकाँस्तिरस्कारयाञ्चक्रिरे । ततो लब्धजयवादाः श्रीगुरुपादाः सप्रसादाऽवनिनायकेन सम्मानिताः परे च 5 पराभवं प्रापिता इति ।
1
१३८
ततो दक्षिणदेशे विहृतवन्तः, तत्र वीजापुरेऽन्तरा चतुर्मासकचतुष्टयीं चक्रुः । श्रीगुरुपादतपोमाहात्म्यप्रसरद्यशः परिमलानुभवेन तत्रत्यपातिसाहि श्रीईदलसा हिर्दर्शनोत्सुकः श्रीगुरूनाहूय सबहुमानं धर्मस्वरूपं पप्रच्छ । ततः श्रीगुरूणां वचः पीयूषमासाद्य माद्यन्मना यावद् गुरुस्थिति गोवधनिषेधं प्रपन्नवान्, जिनप्रवचनमानन्दमेदुरं स्फातिमायाति स्म ।
पारणायां च बीजापुराद्यनेकनगर सङ्केनान्वीयमानाः श्रीगुरवः पयोधितटनिकटस्थ - श्रीकर हेडपार्श्वनाथश्रीकलिकुण्डपार्श्वनाथादितीर्थयात्रां कुर्वाणास्तत्तद्देशराजप्रभृतीन् लोकान् धर्मे स्थापयाचकुः ।
ततश्चावरङ्गावादनगरे चतुर्मासकमेकं सोत्सवं विधाय खानदेशे बर्हानपुरे चतुर्मासकद्वयं सान्तरं चक्रुः । ततः प्रचलय्य सङ्खेन सह श्रीअन्तरीकपार्श्व- श्री माणिक्यस्वामितीर्थयात्रां सृजन्तस्तिलिङ्गदेशे गलकुण्डप्रत्यासन्नभाग्यनगरे पातिसाहि-श्री कुतुबसाहिना सङ्गत्य तत्सभायां तैलङ्गभटान् वादे विजित्य जैनधर्मव्यवस्थापनया 15 श्रीपातिसाहिं प्रमोदितवन्तस्तद्वशानुज्ञाञ्च तत्रात्प्रतिमानामनेकासां प्रतिष्ठां चक्रुः । एवं च विविधोत्सवैः प्रतिपदं राजप्रबोधादिना सर्वत्र दक्षिणमण्डले विहृत्य प्रतिष्ठासप्तकं चतुर्मासकसप्तकं च कृत्वा श्रीमज्जिनशासनमयं तन्मण्डलं विदधुः ।
10
बीजापुरे सा० देवचन्द्रेण प्रथमं प्रतिष्ठा कारिता । तत्र षोडशसहस्ररूप्यकव्ययश्च । द्वितीयस्यां प्रतिष्ठायामष्टसहस्रीरूप्यकव्ययश्चक्रे । तत्र पं० श्रीवीरविजयानां सं० १७०१ वर्षे पंन्यासपदं ददुः । दक्षिण20 मण्डले च सर्वाण्यशीतिपण्डितपदानि, एकमुपाध्यायपदं च प्रसादितवन्तः । ततः पुनः सङ्घाऽऽग्रहाद् गुर्जरात्रां श्रीगुरवः पवित्रीचक्रुः ।
इतश्च श्रीविजयसिंहसूरयोऽपि गुर्वाज्ञया मरु- मेवात मेदपाठादौ विहृत्य राणाश्री जगत्सिंहजीनामानं प्रबोध्य विशेषतो जीवद्यासु देशस्थित जैन तीर्थेषु सप्तदशभेदपूजा करणोपदेशादिभिश्च दृढीकृत्य श्रीजिनधर्म प्रभावयन्तः श्रीमरुदेशे एकां प्रतिष्ठां मेडतानगरे आगरावास्तव्यपातिशाहिरत्नव्यवहारिमुख्य- सा० हीरानन्द भार्यया श्राविका - 25 मनीत्यभिधानवत्या कारितां निर्माय श्रीकृष्णदुर्गे राठौडवंशीय - श्रीरूपसिंह महाराजस्य महामात्य - श्रीरायचन्द्रनाम्नोऽत्याग्रहाच्चतुर्मासकं चक्रुः । तत्पारण के सहस्रशो रूप्यकव्ययेन मन्त्रिणा कारितप्रतिष्ठायां बहून जिनानां महतोत्सवेन प्रत्यतिष्ठपन् ।
तत्रैवाऽऽह्णणपुरादागतेन श्री महेशदास - मन्त्रि श्री सुगुणाऽऽह्वयेन बहुवित्तव्ययपूर्वं सुवर्णमुद्रार्चादिना महोत्सवेन श्रीगुरवो वन्दिताः । ततः क्रमान्माल्यपुर - बुन्दी - चत (व) लेरपार्श्वप्रमुखतीर्थयात्रां संघेन सह कुर्वन्तः 30 श्रीजयतारण नगरे चतुर्मासीं विधाय श्रीस्वर्णगिरौ यात्रां कृत्वा क्रमात् श्रीअहम्मदावादनगरे श्रीगुरून् नेमुः ।
तैः सहिताः श्रीपरमगुरवः सं० १७०५ वर्षे इलादुर्गे पत्तनवास्तव्य - श्रा० श्रीवन्त्या कारितां प्रतिष्ठां विदधुः । तत्र चतुःषष्टिविबुधेन्द्रान् देवसूरय इव स्थापयामासुः । क्रमेण पत्तन -राजनगरादिषु चतुर्मासककरणेन लोकाननुगृह्य स्तम्भतीर्थे चतुर्मास्यां तस्थुः ।
Jain Education International
For Private Personal Use Only
www.jainelibrary.org