________________
दिग्विजयमहाकाव्यम्-परिशिष्टम् ।
किं बहुना ! श्रीजिनप्रवचनप्रासादे कलशाऽऽरोपणमिदमद्भुतं प्रासीसरत् । ततो गूर्जरत्रां पवित्रीकृत्य सुराष्ट्रादेशे द्वीपबन्दिरे फिरङ्गीपातिसाहिप्रदत्तव्याख्यानानुज्ञापूर्व चतुर्मासकद्वयम् , हल्लारदेशे तद्देशस्वामिभक्त्यनुरोधेन कतिचि. दिनावस्थानं च कृत्वा स्तम्भतीर्थे चतुर्मासकं तस्थुः । अत्रान्तरे उपाध्यायपाक्षिकैः सागरपाक्षिकैश्च क्रियमाणं जनव्युद्गाहमवेक्ष्य श्रीसाबल्यां श्रीगुरवो ध्यानं विदधुः । मासत्रयं ध्यानेनाधिकप्रवृद्धधामानः परेषां द्रष्टुमपि दुष्प्रेक्षास्तत्रैव प्रतिष्ठाद्वयं चतुर्मासी कृत्वा इलादुर्गे प्रतिष्ठात्रयं सङ्घन समं तद्देशतीर्थयात्रां कृत्वा क्रमेण आरासणे । मूलनायकप्रतिष्ठां चक्रुः । कालान्तरे च इलादुर्गेऽभ्येत्य सा०सहजूकृतमहोत्सवेन सं० १६८१ वर्षे वैशाखसितषष्ठ्यां श्रीविजयसिंहसूरीन् यौवराज्येऽस्थापयत् । तदा तद्देशभूपेन रणमल्लचोकीनामकं गिरिशृङ्गं गुरूपदेशा. अव्यचैत्यस्थापनाय सङ्घस्य प्रसादीकृतम् । ततः सीरोह्यां चतुर्मासक करणादनु जाबालकपुरे समागत्य श्रीगुरुराजाः सादडीग्रामे गीतार्थाननुज्ञाप्य लुम्पाकपाक्षिकान् श्रीउदयपुरे राणाश्रीकर्णसिंहसमक्षं सभायां वादपूर्व निरुत्तरान् कारयामासुः । ततः श्रीतपागच्छप्रौढिमहती बभूव । तत्र च योधपुराधीश्वर-श्रीगजसिंहराजस्य मुख्यमान्य- 10 श्रीजयमल्लनाम्ना जालोरदुर्गे प्रतिष्ठात्रयमन्तराऽन्तरा चतुर्मासकत्रयं श्रीगुरूणामत्याग्रहेण कारयित्वा स्वर्णगिरौ चैत्यं स्वकारितं प्रतिष्ठापयामास ।
सं० १६८४ वर्षे सहस्रशो रूप्यकव्ययेन श्रीविजयसिंहसूरीणां गणानुज्ञानन्दिमहोत्सवः कारितः । तदनु मेडतानगरे प्रतिष्ठाद्वयं विधाय वन्ध्यनगरे चतुर्मासीस्थितान् श्रीगुरून् श्रुत्वा तन्माहात्म्यश्रवणेन तुष्टो राणाश्रीजगत्सिंहजीनामा श्रीवरकाणकपार्श्वयात्रार्थाऽऽगतानां लोकानां पोषदशम्यां शुल्कमोचनं चक्रे । पारणायां च 15 त्वरितमेव स्वप्रधानझाला-श्रीकल्याणजीकस्य सन्मुखप्रेषणेन श्रीगुरून् दर्शनोत्कण्ठया चाऽऽजुहाव ।
ततः श्रीगुरुपादाः खमणोरमामे प्रतिष्ठाद्वयम् , देवकुले चैकप्रतिष्ठाम्, ततो नाहीग्रामे आघाटपुरे चेति प्रतिष्ठापञ्चकं कृत्वा श्रीउदयपुरे राणाजी[ सहित ]सङ्घाग्रहाच्चतुर्मासी विदधुस्तदा गुरूपदेशाद् राणाश्रीजगत्सिंहजीनाना चतुरो जल्पाः प्रपन्नाः । तद् यथा[१] अद्यप्रभृति पीछोला-उदयसागरनामसरोद्वये मीनग्रहणजालनिषेधः ।
20 [२] राज्याभिषेकदिने गुरुवारे जीवाऽमारिः कार्या । [३] जन्ममासे भाद्रपदे च जीवहिंसा न कार्या । [४] मचिन्ददुर्गे श्रीकुम्भाराणाकारितजिनचैत्योद्धारश्च कार्यः । ततोऽत्यन्तं श्रीजिनशासनोन्नतिर्जज्ञे ।
तदनुक्रमेण गूर्जरधरायां द्वि-त्रीणि वर्षाणि विहृत्य सुराष्ट्रादेशेन तत्सिद्धाचल-रैवतकादितीर्थयात्रां सङ्घावगमनेन कुर्वाणाः परमगुरवः प्रतिष्ठात्रयं चतुर्मासीद्वयं च कृत्वा हल्लारदेशे नवानगरे तद्देशेश्वरलाक्षाभिधान-25 जामप्रतिबोधनेन चतुर्मासी कृतवन्तः ।
__ अत्रान्तरे दक्षिणप्रदेशे कन्नडदेशे श्रीबीजापुरादिनगरसङ्घन श्रीपूज्यपादानामानयनविज्ञप्तये प्रेषिता महेभ्या श्राद्धी चतुरानाम्नी श्रीगुरून् ववन्दे । प्रतिष्ठा चैका महोत्सवेन कारयामास । वर्षचतुष्टयं यत्र श्रीगुरवो विहरन्ति सा तत्र तत्रान्वियाय ।
ततो दाक्षिणात्यसङ्घात्याग्रहात् पुनर्जरात्रायामभ्येत्य कतिचिद्वर्षाणि तत्र स्थित्वा दक्षिणदेशं विजिहीर्षवः 30 प्रभुपादाः सूरतिबन्दिरे समहोत्सवं समाजग्मुः।
दि० म०१८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org