SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ [पञ्चमः सर्ग: 10 महोपाध्यायमेघविजयगणिकृतं जलनिधिजले वेलावृद्धिर्बभूव विभोः पुरः __ सकलकलया कार्ये सिद्धेमहोदयशंसिनी। उभयतटयोर्माद्यवाद्यावलीपरिवादना निनदमतुलाऽऽनन्दाद् वृन्दं दिशामिव निर्ममे ॥ ६ ॥ प्रवहणमथारूढे तस्मिन् जगजनतारके । स इह सुतरां योगो रेजे द्वयोः समकर्मणोः। लवणजलधेर्युत्क्रान्त्याऽभूत् प्रभोः किमितो दिना ल्लवणिमवचःस्थित्या लोके व्यतिक्रमसूचना ॥७॥ लवणजलधिः पादौ प्रक्षालयन्निव वीचिभि रनुजिगमिषू रागान्मुक्ताफलैस्तमाकिरत् । अभिनवभवत्फेनश्रेण्या सृजन बृहतीमिवो. ललितकलिकाहस्तैर्भूयो भ्रमन्निव जग्मिवान् ॥ ८॥ प्रतिपदमथ ग्राम्यैः सङ्घः कृतार्चनवन्दनः समयवचनाऽऽरोपैनिघ्नन् विमोहमहायलम् । विमलशिखरिण्यासीनं श्रीयुगादिजिनेश्वरं श्रमणमघवाऽनंसीद भत्तया नवस्तवनोक्तिभिः॥९॥ लैंवणिमगुणे सर्वाग्रण्यां गुरोर्वहुगौरवं समरसविधे प्रागल्भ्यं चौचितीरणलाघवे । बहुतररुचिः प्रेत्याकारे सुसज्जनकर्मणि प्रभवति कथं 'मोहं जेतुं न स प्रभुराहवे ॥१०॥ 15 रोपैः। [९११'समयवचनारोपैः' समयः सिद्धान्तस्तद्वचनरूपैरा-[४ 'चौचितीरणलाघवे' च पुनः ईरणं प्रेरणं धर्मे तल्लाघवे औचिती। ५'प्रत्याकारे' खड्गकोशे आकारं प्रतीति प्रत्याकारं [..] २ 'समरसविधेः' समस्य समभावस्य रसविधेः तत्राहदाकारे ऋषिवेषे वा। ६ 'सुसजनकर्मणि' सज्जनानां पक्षे सङ्ग्रामपार्श्वे । ३'प्रागल्भ्यम्' पाण्डित्यं पृष्टत्वं वा । कर्म दानादि तत्र पक्षे सज्जनं सेनाया उपरक्षणम् । [6] 1 'महोदयाशंसिनी' महोदयो महाविजयस्य संसूचिका । सं० को. ३ श्लो० ३२५]। 10 'ललितकलिकाहस्ते' ललिताः 2 'माद्यद्वाद्याऽऽवलीपरिवादनात्' माद्यन्ती चासौ वाद्यावली कान्ताः कलिका वीचय एव हस्तास्तैः । वादित्राणां समूहस्तस्य परिवादनात् । [9] 11 'समयवचनाऽऽरोपैः' समयानुकूलवचनखरूपाणामा. 1713 'प्रवहणम्' नावम्। 4 'व्युत्क्रान्त्या' "विशेषेणोडू रोपाः आ समन्ताद्रोप्यन्ते लक्षे इति, आरोपा बाणास्तैः । क्रान्तिस्तया । 5 'व्यतिक्रमसूचना' व्यतिक्रमं उल्लङ्घनं तस्य | 12 "बलम्' शक्तिः सैन्यं वा। 13 "विमलशिखरिणि' सूचना। शत्रुजयनामकपर्वतशिखरे । 14 'आसीनम्' विराजितम् । [8] 6 'वीचिभिः' तरङ्गैः। 7 'अनुजिगमिषुः' अनुगन्तु- 15 'श्रमणमघवा' श्रमणाः साधवस्तेषु मघवेन्द्रः । मनुसतु वेच्छुः। 8 'अवाकिरत्' व्यक्षिपत्। 9 'बृहतीम्' [10] 16 'लवणिमगुणे' कान्तगुणे । 17 'मोहम्' वस्त्रम् 'बृहती क्षुद्रवार्ताक्यां छन्दोवसनभेदयोः' इति हैमः [ अने० कामदेवम् । 18 'आहवे' युद्धे । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002784
Book TitleDigvijaya Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmbalal P Shah
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1949
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy