SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ पद्य ७४-५] दिग्विजयमहाकाव्यम् । पञ्चमः सर्गः। एँ ह्रीं नमः। अथ गणधरस्तत्पदृश्रीप्रभुर्विजयप्रभः समभवदलंभूष्णुर्भूमीस्पृशां भ्रमविच्छिदे । अभिनवसहस्रांशुप्रांशुप्रभाभरजित्वरः ___ कमन विजयी शीलोन्मीलगुचा समुदित्वरः॥१॥ प्रतिदिनमयं तेजोवृद्धयाऽन्तरारिपराजयं कुशलरचितैमन्त्रस्तंन्त्रैश्चिकीर्षुरिवात्मना । गणभरधुरं विन्यस्यैवोपंधेयजने धियाs गमयदमदः कश्चित् कालं नैयाऽऽहितलोचनः॥२॥ सबलमुपंधाशुद्धं बुद्धं नियोज्य बलं क्रमात् समयमुचितं दिग्यात्रायामुपस्थितमामृशन् । अथ शमभृतां चक्री चक्रेऽभिषेणनमुत्तरां कुमततमसाऽऽकीण्ाँ यातुं विमोहजिगीषया ॥ ३ ॥ प्रभुविहरणे 'द्वीपाऽऽह्वानात् पुरः स्तुतिमङ्गलं जय जय विभोरासीदाशीर्वचः श्रुतिसंहितम् । चतुरतुरगः सवोङ्गीणस्फुटाऽऽभरणान्वितोऽ भ्यस(ष)जदगजद गर्जद्गुर्जध्वनिगराध्वनि ॥ ४॥ सुभगविहगः सव्येऽसव्ये यथार्हतया रुता न्यकृत सुकृतश्रेणीलाभं प्रतिस्थलमादिशन् । जलरुहदृशो मुक्तावर्द्धापनानि वितेनिरे । सतिलकतया विप्रः क्षिप्रं पपाठ ऋचां वचः ॥५॥ 1111 'अलंभूष्णुः शक्तो भवतीत्येवं शीलोऽलं भूष्णु: 'भूजेः [3] 12 'उपधाशुद्धम्' उपधाभिः शुद्धं पवित्रम् । “भिया (णुक्' ५.२-३० । इति सिद्धहेमीयसूत्रात् ष्णुक् प्रत्ययः। 2 भूमी- धर्मार्थकामैश्च परीक्षा या तु सोपधा" इति हैमः [अभि. चिं. स्पृशाम्' मनुष्याणाम् । 3 'अभिनवसहस्रांशुप्रांशुप्रभाभरजिसरः' | कां. ३ श्लो. ४०४]। 13 'शमभृताम् शान्तिभृतां साधूनाम् । अभिनवः नव्यश्चासौ सहस्रांशुः सूर्यश्चेत्यभिनवसहस्रांशुस्तस्य प्रांशु-14 'अभिषेणनम्' निष्क्रमणम् । 15 'कुमततमसाऽऽकीर्णाम्' रुजता या प्रभा द्युतिस्तस्या भरः समूहस्तं जिसरः जयनशीलः । | मिथ्यावरूपान्धकारेण व्याप्ताम् । 4 'कमनविजयी' कामदेवविजेता। 5 'समुदिलरः' सम्यगुदय [4]16'द्वीपाऽऽद्वानात्"दीव'नानो नगरात् । 17 'श्रुतिशीलः। | संहितम्' छन्दःसहितम्। 18 'अभ्यषज' अभिपूर्वात् 'षजं सझे" [2] 6 'कुशलरचितैः' विज्ञकर्तृभिः। 7 'मन्त्रैः' मन्त्रः इति धातोः ह्यस्तन्यां 'स्थासेनि०' २-३-४० इति सिद्धहेमीयरहस्याऽऽलोचनं तैः। 8 'तन्त्रः' तन्त्रमौषधं तैः। 9 'विन्यस्य' | सूत्रेण षे कृते रूपम् । संस्थाप्य । 10 'उपधेयजने' उपधीयते समीपे ढौक्यते भयधमार्थकामोपन्यासेनामात्यानामाशयान्वेषणरूपपरीक्षार्थमुपधा; उपधातुं [5] 19 'सुभगविहगः' सुभगः विजयाशंसी विहगः पक्षी। योग्य उपधेयः, उपधेयश्चासौ जनचेत्युपधेयजने । यत्कौटिल्यः- 20 'सव्ये' वामाझे। 21 'असव्ये' दक्षिणे। 22 'जलरु'उपधाभिः शौचाशौचपरिज्ञानममाल्यानाम्'। 11 'नयाऽऽहित- हदृशः' कमलाश्यः स्त्रियः । 23 'मुक्तावर्धापनानि' मुक्तानां लोचन:' नयैः नीतिभिराहिते विकसिते लोचने यस्य सः । । वर्धापनानि 'वर्धापनं बधामणी'ति भाषायाम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002784
Book TitleDigvijaya Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmbalal P Shah
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1949
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy