SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ पद्य ६-१५ ] दिग्विजय महाकाव्यम् । समितिरसिकाश्चेलुः पूर्वं गुरोश्चरणाऽऽशया रुचिमपि सदाकारे शस्त्रे मुदा दधतस्ततः । ललितगतयो दानादुच्चैः करारसदनेकपाः प्लुतिपरिचिता गन्धर्वाश्च स्फुरत्कविकामिताः ॥ ११ ॥ प्रणिधिविधिना शुद्धं मार्गं व्यगाहत साऽऽगमं प्रमुदितसुनासीरचक्रे स्थितिं नयसाधनीम् । समयवृषभव्यूहे न्यस्यन् भरं विषमाऽऽयुध ग्रहजमसकृद् दृत्त्वा नृणां परं बहुशोधनम् ॥ १२ ॥ स नयमनयद् वर्षा हर्षाद धनौघ पुरेऽनघ स्थितिरनुगतं भक्त्येवान्धिं दृशा परिभावयन् । प्रतिकृतिशतं चातुर्मास्याः परम्परयाऽऽर्हतां समहमहनि प्राप्ते सौम्येऽभ्यषेचयतायकम् ॥ १३ ॥ उदितमहसा नुन्नः सूरिः क्रमात् सहसाऽचलदू विमलशिखरिण्यादीशस्य प्रणम्य पदाम्बुजम् । अहिमदपदाद् वादस्थानं समेत्य महोत्सवै - गणपति रिहाऽऽरूढः सिंहासने शुशुभे शुभे ॥ १४ ॥ अधिकृत गुणश्चापस्थानं यथोचितमाहतः कृतदृढ परीवारान्निस्त्रिंशकं परिकर्षयन् । उपकृतिधनश्राद्धं देशं वशीकृतवान् वशी पटुतरमतिः सर्वं पश्यँस्तथाऽऽधियां पथा ॥ १५ ॥ Jain Education International [१२] ६ 'प्रणिधि" प्रणिधिः ध्यानं गूढपूरुपश्च । 'हेरिको गूढपूरुषः प्रणिधिः' इति हैमः [ अभि० चिं० कां० ३ श्लो० ३९७ ]। ७ ' सागमम्' सवृक्षं ससिद्धान्तं च । ८ 'व्यगाहृत' प्राविशत् । ९ ' प्रमुदितसुनासीर:' आनन्दितशक्रः, नासीरं सैन्याग्रयानम् । १० 'समयवृषभव्यूहे' समये सिद्धान्ते ते । [11] 1 'चरणाशयाः ' चरणं चारित्रं तस्याशया विचारा येषां 2 'सदनेकपाः' सन्तश्च तेऽनेकपा हस्तिनः सद्भूपा वा । [13] 3 'घनौघपुरे' आधुनिकघोघान गरे । 4 'प्रतिकृतिशतम्' मूर्तीनां शतकम् । 5 'समहम्' महोत्सवपूर्वकम् । For Private ३९ [११] १ ‘समितिरसिकाः' समितिरीर्यादिस्तत्र रसिकाः | वृषभाः प्रवर्त्तकाः पक्षे मयैरुष्ट्रविशेषैः सहिते वृषभ । पक्षे सङ्ग्रामतत्पराः । २ 'सदाकारे शस्त्रे' सदाकरे शास्त्रविशेषे ११ 'विषमाऽऽयुधग्रहजम्' विषमाऽऽयुधः स्मरस्तन्नियन्त्रगजातं इत्यर्थः । ३ ' श्रुति" घोटकगतिविशेषः स्वरविशेषश्च । पक्षे विषमान्यायुधानि तत्संग्रहजातम् । १२ 'बहुशोधनम्' ४ 'गन्धर्वाः' अश्वाः गायनाश्च । ५ ' स्फुरत्कविकामिताः' आलोचनां, [बहुशो धनम् इति पदविभागे ] बहुवारं धनं वा । कविकां मुखयन्त्रणं इताः प्राप्ताः 'कविका कवियं मुखयन्त्रणम्' इति हैमः [ अभि० चिं० कां० ४ श्लो० ३१६] पक्षे स्फुरत् भासमानं कवेः कामितं कवित्वं येषां ते । 5 [१५] १३ " गुणः ' गुणा मूलोत्तररूपाः प्रत्यचा च । १४ 'चापस्थाने यथोचितम्' यथोचितं स्थानं आपः पक्षे चापस्थानम् । १५ " परीवारात्' परिकराद् गच्छात् कोशाद्वा 'प्रत्याकारः परीवारः कोशः खड्गपिधानकम्' इति हैमः [ अभि० चिं० कां० ३ श्लो० ४४७] १६ 'नित्रिंशकम् ' धूत्तं तरवारिं वा । १७ ' उपकृतिधनश्राद्धम्' उपकृतिरुपकार एव धनं येषां तादृशाः श्राद्धा यत्र । १८ 'आप्तधियाम्' आाप्ता जिना: प्रत्ययितनरा वा तेषां धियः बुद्धयस्तासाम् । | 6 'अयकम् ' अयमित्ययकम् । [14]7 'उदितमहसा' उदितं च तन्महस्तेज श्वेत्युदितमहस्तेन । 8 ' नुन्नः ' ईरितः । Personal Use Only 10 15 20 www.jainelibrary.org
SR No.002784
Book TitleDigvijaya Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmbalal P Shah
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1949
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy