SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ पद्य १-१९ ] दिग्विजय महाकाव्यम् सोढुं परीषगणानुपसर्गवगैरैक्षोभ एव सहसा स यथार्थनामा । तीत्रैस्तपोभिरंवधूतवधूविलासः कक्षीचकार किल केवलबोधलीलाम् ॥ १० ॥ देवध्वनिर्ध्वनितदिग्वलयः ससार व्योम्नस्तदा सुमनसो द्विविधाऽवतेरुः । निर्दम्भदुन्दुभिरभिन्नरवो जगर्ज सन्तर्जयन्निव विमोहमहोर्जितानि ॥ ११ ॥ रत्नैः सुवर्णनिवहै रजतैर्निसृष्टा सालत्रयी भगवतः परितो बभासे । अस्याभ्छलेन वैलयाकृतिशैलराजाः प्राप्तास्त्रयोsपि जिनऋद्धिदिदृक्षयेव ॥ १२ ॥ सिंहासनं समधिरुह्य जिनस्तदासांचक्रे मणीगणलसत्किरणैर्विचित्रम् । भाखानिवोदयनगोन्नतशृङ्गसङ्गी सङ्गीतवाद्यगणमाद्यदमन्दशब्दैः ॥ १३ ॥ छत्रत्रयी द्युतिमयी चयीकृतानां सान्द्रेन्द्रनीलमणि मौक्तिककाञ्चनानाम् । रेजे जगत्रयनिविष्टपदार्थसार्थप्रोद्भासनाय वपुषस्त्रितयीव भानोः ॥ १४ ॥ उच्चामरावलिविकीर्णसितप्रकीर्णकान्दोलनैर निलमूर्च्छनतस्त्रिलोक्याः । बाह्यस्तथान्तरगतः सँमपैति तापः किं किं न शर्म महतामुदये जगत्याम् ॥ १५ ॥ आखण्डलेन विधृतं जिनराजपृष्ठे भामण्डलं किल रराज करैरखण्डम् । मार्तण्डमण्डलमिवाऽऽर्हतसेवयेव नित्योदयं न तमसा श्रमसादनीयम् ॥ १६ ॥ निश्शोकतां समधिगच्छति सर्वलोकस्तीर्थेशसन्निधिबलार्दचलातलेऽस्मिन् । इत्येवमाह नवपल्लवनैर्जिनेन्दोरारादुपेत्य किमु चैत्यतरुर्ह्यशोकः ॥ १७ ॥ केचिज्जिनेशमभितुष्टुवुरात्ततुष्ट्या प्राचीकटन नटनकर्मघटां च केचित् । सर्वाङ्गसाङ्गविधिना जिनपूजनानि केचिद् व्यधुर्जनवरा नवरागभाजः ॥ १८ ॥ पुष्पाणि तत्र ववृषुर्बहु सौरभाणि संसिच्य गंन्धसलिलैः परितो धरित्रीम् । आजानुभागमपि मेघकुमारदेवाः सेवाविधेरसमयं समयं मैंतीक्ष्य ॥ १९ ॥ [10] 1 'अक्षोभः ' न क्षुब्धो विचलितो वा । 2 यथार्थ नामा' अर्थमनतिक्रम्य 'महावीर' इति यथार्थं नाम यस्य सः । 3 ' अवधूतव धूविलासः' तिरस्कृतपत्नीविलासः । [11] 4 'निर्दम्भदुन्दुभिः ' दम्भः कपटस्तेन रहितः निर्द म्भश्चासौ दुन्दुभिश्चेति । "भगवतः देवताकृतैकोनविंशति रतिशयानां मध्ये द्वादशोऽतिशयः " । 5 'सन्तर्जयन्' तिरस्कुर्वन् । [12] 6 'सालत्रयी' प्राकार त्रिकम् । “समवसरणे रत्न- सुवर्णरूप्यमयं प्राकारत्रयं देवता रचयन्तीति सप्तमोऽतिशयः "। 7 'वलयाऽऽकृतिशैलराजाः' वलयाकारकाः श्रेष्ठपर्वताः । [13]8 'सिंहासनम् ' मृगेन्द्रासनम्, “स्फटिकर नालङ्कृतमिति तृतीयोऽतिशयः” । [14]9 'छत्रत्रयी' "खे छत्रत्रयं देवता धारयन्तीति चतुर्थो Sतिशयः " । 10 ' प्रचयीकृतानाम्' एकत्रीकृतानाम् । 11 'जगत्रयनिविष्ट पदार्थसार्थप्रोद्भासनाय । त्रिषु जगत्सु निविष्टः स्थितो यो पदार्थानां वस्तूनां सार्थो समूहस्तं प्रोद्भासनाय प्रकाशनाय । [15] 12 'उच्चामरावलिविकीर्णसित प्रकीर्णकाऽऽन्दोलनैः Jain Education International For Private २१ | "उर्ध्व खे चमरा इति द्वितीयोऽतिशयः” । उच्चामराणामावलिभिः विकीर्णाः, प्रसृताः सितप्रकीर्णकाः श्वेतरोमगुच्छास्तेषामान्दोलनैः संचालनैरिति । " चामरं वालव्यजनं रोमगुच्छः प्रकीर्णकम्” इति हैमः [ अभि० चिं० कां० ३ श्लो० ३८१] 13 'समपैति' नश्यति । [16] 14 'आखण्डलेन' इन्द्रेण । 15 'भामण्डलम्' "भानां प्रभाणां मण्डलमिति कर्मक्षयजस्तृतीयोऽतिशयः” । [17] 16 'अचलातले' पृथ्वीतले। 17 'चैत्यतरुशोकः ' "चैत्याभिधानो द्रुमोऽशोकवृक्षो देवकृतो नवमोऽतिशयः” । [18] 18 'प्राचीकटन्न' प्राकाशयन् । 19 'सर्वाङ्गसाङ्गविधिना' नवाङ्गपूजाऽष्टप्रकारकविधियुक्तेन । साङ्गमाचाराद्यङ्गसूत्रं तस्मिन् कथित विधिना । [19] 20 'पुष्पाणि' “पञ्चवर्णानां जानूत्सेधप्रमाण पुष्पाणां वृष्टिरिति षोडशोऽतिशयः " । 21 'गन्धसलिलैः' "गन्धोद कैरिति पञ्चदशोऽतिशयः” । 22 ' आजानुभागम्' जानूत्सेधप्रमाणम् । 23 'प्रतीक्ष्य' दृष्ट्वा । Personal Use Only 5 10 15 20 www.jainelibrary.org
SR No.002784
Book TitleDigvijaya Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmbalal P Shah
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1949
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy