SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ पद्य ८७-११३] दिग्विजयमहाकाव्यम् मूकतामुदवहद् यदुलूकोऽप्यत्रिदृगजरुचिराप विरामम् । मन्दतां खलु बृहस्पतिरागात् तत्सिताम्बररुचिः समुदीतः ॥ १०३ ॥ त्याजिता जगति मैथुनवृत्तिर्दिव्यकर्मणि नृणामनुयोगः। कारितो भगवता प्रभयैवाध्वाऽप्यदर्शि भुवि नाभिभुवेव ॥ १०४ ॥ लक्षदक्षजनभाजिनि वादे निर्जिते न हि दिवाऽपि निवादे । निष्करेऽपि करसङ्करपूर्णे सोऽध्युवास नगरे सविलासः॥१०५ ॥ लौकिकस्तदितरोऽपि च मार्गः सूत्रतश्चलति सार्थबलेन । आदृतः प्रथमतो वृषभाद्यैः सर्वदर्शिपरपारगतैस्तैः॥१०६॥ इत्यवेत्य हृदि चैत्यनिनंसुनिश्चयात् स वृषभप्रभुयोगम् । सार्थमुख्यमवलम्ब्य शिवाय शैलशालिनि पथि प्रचचाल ॥ १०७॥ दुर्णयरविनयं प्रतिपन्नै मदुर्गविषयप्रतिबद्धैः। स्खल्यमानगतिरध्वनि नीचै तिचारमतिरेष बभूव ॥ १०८ ॥ वाडवेयनिवहैः सपरीतः प्रीतनिर्भयमना वनमध्ये । नैगमानुसरणेन रणेन निर्जितारिरचलद् बलशाली ॥ १०९॥ पार्वतीं श्रियमसावुपभुञ्जन निर्ययौ गिरिशताऽऽक्रमणेन । पृष्ठतश्च पुरतः सहभद्रो दुर्गमोक्षपथलीनमनस्कः ॥ ११० ॥ केवलादुपनता उपदेशात् पार्वतीयमनुजा ननु जात्याः। तेन केचन कृताः सुकृतार्थी दर्शने विषमबाणजयेन ॥ १११॥ विक्रमी क्रमपरिक्रमनीत्या तीर्थराजगिरिपार्श्वमुपेत्य । तस्थिवानकपटः पटकुट्यां प्रस्फुटं सितपटः स नियोगी ॥ ११२ ॥ श्रीसंकेतनिकेतनं गिरिवरः सम्मेतनामा जिनै निर्वाणेन पवित्रितः परिचितः श्रीशक्रचक्राऽऽगमैः । तं संप्राप्तमहोदयश्रियमयं प्रीत्या नियोगीशिता दर्श दर्शमिह खमेव मनसा मेने पुनस्तादृशम् ॥ ११३ ॥ इति श्री दिगविजयनाम्नि महाकाव्ये महोपाध्यायश्रीमेघविजयगणिविरचिते उदयश्रीकलिते पूर्वापत्तनविहारनगर श्रीचिन्तामणिपार्श्वप्रभुस्तुतिवर्णननामा द्वादशः सर्गः ॥ 25 For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.002784
Book TitleDigvijaya Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmbalal P Shah
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1949
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy