SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ पद्य १२६-१४] दिग्विजयमहाकाव्यम् ११७ द्वादशः सर्गः। आनन्दमेदुरतया दुरितैर्दुरन्तैर्मुक्तेन तेन गुरुणा गुरुणाऽऽदरेण । संयुज्य पूज्यविधिना सुदृशस्तदेभ्या अन्तःपुरं तमथ निन्युरमन्युमान्यम् ॥१॥ गर्जत्सु वाद्यनिवहेषु चलन समित्याऽऽदेशप्रभुः प्रभुतयाऽन्वितपार्श्वनाथम् ।। चैत्ये समेत्य सह सङ्घजनेन वृत्तैस्तुष्टाव तुष्टमनसा परपुष्टभावात् ॥ २॥ स्वस्तिश्रियः प्रणयपात्रममात्रशक्तिश्चिन्तामणिर्दिनमणिर्जिनपार्श्वरूपः। यस्यां सदाऽभ्युदयवान् भुवनावभासी सा पूर्वदिग विजयतां जयताण्डवेन ॥३॥ फुल्लत्फणीश्वरफणामणिशोणरोचिरुचीयमानमसमानममानमाह । यस्य प्रभोः शिरसि सेवकसेव्यभूतेर्नित्यं महोदयमिह द्विविधं प्रसह्य ॥४॥ प्राच्यामिवाभ्युदयिनो जिनपार्श्वमूत्तौ भक्त्यैव वश्यमनसः शशिमुख्यखेटाः। 10 वक्त्रं शशीधरफणामणिकैतवेन भौमादयो दिनकरः कनकातपत्रम् ॥५॥ येन प्रबोधविभवः कमलाकराणामुत्पाद्यते द्युतिभरेण तमो विभिद्य । स्फुर्जत्फणामणिरुचाऽरुणिमाऽनुभावश्चिन्तामणिर्दिनमणिस्तदयं प्रतीतः॥६॥ सचवालमपि मोदयति स्वभासाऽभ्यासात् करोति भुवने जडताविनाशम् । नास्तं प्रयाति सुमनस्सु कृतावबोधस्तेनेश! एव विजयी भुवने दिनेशः ॥७॥ 15 यः पूर्वगोबविशदीकरणे पटीयान् राज्ञे हितं वसु ददाति सदाऽतिशायी। कर्ता प्रभावविभवेन जगत्प्रभाऽऽढ्यं पार्थात् ततो न हि परः परमार्थभावान् ॥८॥ ख्यातिं यतः समभजद् भुवनेऽश्वसेनाह्वानः क्षमापतिरतिस्पृहणीयतेजाः। यद्वा मयाऽप्यधिगता सुगुणैः प्रशंसा प्राच्या स किं न सविता सविता विभूत्याः॥९॥ पूर्वाहरिजननतः सकलादितेय ध्येया बभूव नवभूवरवर्णनीया। काश्या प्रकाश्य निजरूपमतः स भावान् पाश्वाऽख्यया विजयते जयतेजसाऽयः॥१०॥ यस्य प्रभा प्रियतमाऽऽयतमानसस्य राजन्यजन्यमहिताऽवहितानुरागे । मुक्त्वा परं जनपदं सहचारचारुस्तस्मिन्निहार्हति किमर्हति नार्करूपम् ॥ ११॥ 25 भोगीन्द्रनिर्मितसहस्रफणामणीनां रोचिश्चयैर्धवलयन् वलयं धरण्याः। क्षुद्रग्रहादिललितं हरते समग्रं तस्मिन् सहस्ररुचितानुचिता कथं स्यात् ॥ १२॥ यस्योत्तरायनमपि प्रकटं भुजङ्गच्छत्राऽऽश्रये प्रतपतस्तपसाऽऽतपेन । तद्दक्षिणायनमहो कलिकुण्डतीर्थे साम्योदधेस्तरणिसाम्यममुष्य मुख्यम् ॥१३॥ सूर्यः पुपोष जनने सति मासि पौषे धान्नां सहस्रमधिकृत्य जिनस्य सेवाम् । 30 नूनं तदूनमभवन्न कदापि तस्य युक्तस्ततो भुवि सहस्ररुचिर्जिनोऽपि ॥ १४ ॥ 20 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002784
Book TitleDigvijaya Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmbalal P Shah
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1949
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy