________________
दिग्विजयमहाकाव्यम्
कतिपयदिनस्थित्याऽऽदेशप्रभुः सुमनःप्रियः क्षणकरणतः सर्वानीतिं व्युदस्य सदस्यतः । जिनमतमतः शिक्षाकल्पादिनाद्भुतमुन्नयन् विनयिनयनाऽऽनन्दी बन्दीडितः शुशुभेतमाम् ॥ ९ ॥ [ इति आगरानगर विजयवर्णनम् ] मधु मधुरिमप्रागल्भ्येन भ्रमद्भिरलिव्रजै
विजयसमय प्रज्ञप्त्येवाभिनीतजयाऽऽरवैः । स विभुरचलन्नुन्नः पुर्या जयश्रियमुद्वहन्
विविधनिनदद्वाद्यैः सद्यः समं कृतमङ्गलः ॥ १० ॥ अवसरवशात् प्राप्तं सौरं महः समहामह
महमहमिकावेशादेशादिवैक्ष्य रवेः सुता । चपलकलिकाहस्तैः शीर्षे विवोदुमिवोल्लसद् वहनमुचितं तस्यादेशप्रभोः पुरतो ददौ ॥ ११ ॥ पुरजनवधूनानैः पानैः परोपकृतौ पटोः
कथमिव गतिर्नीचैर्नूनं ममेति पुरो गुरोः । तरणितनया प्रष्टुं पादप्रसादमवाप्य किं
नमनमनसा भक्तेस्तवोल्ललास विलासिनी ॥ १२ ॥ जडपरिचयाज्जाग्रत्तेजोनिधेर्दुहितुर्मम
द्विजजनघनस्नानोद्भूतान्मलादिव कालिमा । भवतु सहसा पूरे दूरे क्रमाम्बुजसंगमा
दिति रसभराद् वीची हस्तैर्ननर्त्त पुरोऽस्य सा ॥ १३ ॥ हरिरिह पुरा गम्यां रम्यां चिरं चकमे रसादू विषयविवशस्तद्देहस्य द्युतिः स्तुतिभाजनम् । तर बहुप्रीत्याद्यापि व्यमोचि न साऽनया तदयमुदयत्यन्तरं परं नवनीलिमा ॥ १४ ॥ मुरपुररिपू कामं कामोदयेन सरिद्वरा
मभिललषतुस्ताभ्यां रेमेऽनयांऽहिशिरःस्थया । उपपतिसदृग् वेषाद् द्वेधाऽभिसारिकया ततो द्वितयमभवत् कालन्द्येकाऽपरा हरशेखरा ॥ १५ ॥ गुणपरिणता वेणी वैणीदृशो वसुधाकृते
स्तपनतनया हंसोत्तंसप्रसून विदभिता । रमणविषयप्रावीण्यं किं न दीपयति स्म सा
पुलिनजघनद्वैतं वेगक्रमात् स्पृशती सती ॥ १६ ॥
पद्य १-१६ ]
दि० म० १४
Jain Education International
For Private Personal Use Only
१०५
5
10
15
20
25
63
www.jainelibrary.org