________________
5
10
15
20
१०६
25
30
Jain Education International
महोपाध्यायमेघ विजयगणिकृतं
उभयतयोर्हसश्रेणी गरुचलचामरै
नितविभुताऽस्तोकैः कोकैरलङ्करणान्विताः ।
मिलदलिप योजन्मप्रेक्षाविचक्षणचक्षुषी विबुधमनसां व्यामोहायोद्दयतेव रवेः सुता ॥ १७ ॥ तटपरिसरस्नान क्रीडापराम्बुजलोचना चलनकटकाssवैर्वादे जिता वरटाङ्गजाः । तृणमिव बिशं भोज्यव्याजान्मुदा दधते मुखे कृतवसतयोऽमुष्यां चर्यां स्त्रिया इव शिक्षितुम् ॥ १८ ॥ मदकलललद्रामा कामाशयानुगपक्षिणां बिशकवलनैः संभोगार्थं कृतोद्वलनैः शनैः ।
रसपरिणतिस्तस्यां वश्यां करोति मृगीदृशं
सपदि पदिकाः पार्श्व तेन त्यजन्ति न कामुकाः ॥ १९ ॥ विहगमिथुन क्रीडावीक्षावशादिव सत्वरा
न्तरपरिगतान् शैलान् मुञ्चत्यगम्यधिया रयात् । जलनिधिमधिप्राप्तुं स्मेरस्मराऽऽशयनोदिता
दिनकरसुता यान्ती लोकैर्व्यलोकि रसोदुरा ॥ २० ॥ [ इति यमुनानदीवर्णनम् ]
स्वयमपि तदादेशाधीशोऽध्य रुक्षदरुक्षधीवहनमचिरात् प्राप्तुं पारं जयी विजयान्वितः । ललितयुवतीगीतैः सुरेर्यशो भरदभितै
र्निगदितमहा माङ्गल्यश्रीः सरिच्चरितोन्मनाः ॥ २१ ॥ सरसनयनप्रेक्षापादप्रसादतटस्थता -
हृदयधरणैः संभाव्यैनां हसत्कमलाननाम् । पुरमथ पुरः प्रादक्षिण्यात् प्रविश्य यथेप्सितं विजयविधिनाऽऽदेशाध्यक्षस्तदा मुमुदेतराम् ॥ २२ ॥ परिकरयुतः प्राप्तं पारं विलोक्य तमञ्जसा गगनजलधेः पारं लेभे सहस्ररुचिः समम् । विमलमनसां नैव न्याय्या निशाचरता सता
मिति धृतमतिः खस्मिंस्तस्मिन् विमृश्य सुवृत्तताम् ॥ २३ ॥ मदननृपतिः सज्जीचक्रेऽश्विनीप्रभवद्युतिं
मदपरिणतेः पुन्नागानां वशाबलमग्रतः । द्विजपतिपुरस्काराद् दोषाशनैर्ध्रुववारुणी
रुचिपरिचय नृणामासीत् ततः सुदृशां मतः ॥ २४ ॥
For Private Personal Use Only
[ एकादशः सर्गः
www.jainelibrary.org