________________
१०२
10
15
महोपाध्यायमेघविजयगणिकृतं
[दशमः सर्गः उल्लिलचिषुरिव स्वरथस्य चक्रमेकममरोदहिमांशुः। वाजिसप्तकमुदीर्य बलेन यानमुष्य नगरस्य समीपे ॥१३१॥ हर्म्यमूर्ध्नि विरहातवधूभी राज्ञि राहुरुचिसंस्करणाय । उज्झितो मृगमदस्य विलेपस्तेन नीलवपुषोऽर्कतुरङ्गाः ॥ १३२॥ यत्र तुङ्गगृहशृङ्गनिविष्टसुन्दरीक्षणभवस्मरतापात् । याति दक्षिणदिशं मलये चुरुत्तरां (2) हिमगिरिस्थितयेऽर्कः ॥ १३३ ॥ यत्र वाहनमृगान् मृगनाभेराग्रहाय कृतगीतवधूभ्यः। रक्षितुं कथमपीह तमिन्दुर्धत्तवान् द्विजप इत्यभिधां स्वाम् ॥ १३४ ॥ आलया ध्वजपटोद्धटनेनामन्त्रयन्ति जलदानिव दूरात् । उद्यते बहुजने वितरीतुं यत्र दानकरणाध्ययनाय ॥ १३५ ॥ दातृभिर्जलधरा इव धारायवेश्मसुकृताः सुकृताऽऽट्यैः। नर्मदा इव सदा जलमार्गेस्संनिपत्य विलुलन्ति पुरस्तात् ॥ १३६ ॥ चान्द्ररत्नविगलजलवेण्या यत्र पौरनिलया घनरूपाः। प्रस्फुरन्ति चपलाश्चपलाक्ष्यस्तेषु सांप्रतमितो घनरूपाः ॥ १३७ ॥ यत्र वेश्ममणिधोरणिभासा पीनतामुपनतां परियन्ति । ज्योतिषां वसतयो भ्रमिभावस्पष्टतष्टरुचयोऽपि तथैव ॥ १३८ ॥ निःसपत्नरविरत्नगणेभ्यो निस्सरद्धनधनञ्जययोगात् । जाड्यमीषदपि नात्र नराणां तेन तेजसि न संशयलेशः॥१३९ ॥
[इति आगरानगरनागरभवनवर्णनम्] निर्जिता जलमुचः शुचिदानाभ्यासतः शतश एव महेभ्यः। विद्युतां गुतिभरस्य वधूनां तर्जनेऽङ्गमहसो न विकल्पः॥१४०॥ निश्चयः प्रतिगृहं कमलायाः सर्वतोऽपि पुरुषोत्तमलाभः। चित्रमत्र मधुमित्रनिवासे नो मनागपि रतिप्रतिपत्त्या ॥१४१॥ उल्लसत्सुमनसामिह वृन्दैः सौरभातिशयकार्यनियुक्तैः। बोधशालिभिरनुस्थलवृत्त्या धर्मकामविभवः परिभाव्यः ॥ १४२॥ मण्डलं जयति रत्नकराणां यत्र निस्तुलकलापरिपूर्णम् । मार्गसंगमधृतामृतयोगं पुष्टयेऽङ्गाजमहोदयलक्ष्म्याः ॥ १४३ ॥ यत्र वैश्रमणसन्निधिभाजां शुद्धपुण्यजनमण्डलराजाम् । प्रास्तपूर्वदुरितं चरितं द्राग दिव्यमोहमुपगीतमधत्त ॥ १४४ ॥ भोगिनः प्रतिपदं विलसन्त्यन्योऽन्यसौहृदजुषो विबुधास्ते । भूषणं परुषपौरुषभाजां तज्जगत्रयमयं पुरमेतत् ॥ १४५॥ ईश्वरा वपुषि कामविकल्पैः पार्वती निदधते दृढवृत्तिम् । या पिनाकसुषमाविषमा सा तैः श्रिता प्रतिदिनं गुणयोगात् ॥ १४६ ॥ लक्ष्मणा बलभृतश्च सुमित्रानन्दना विनयिनः सहरामा। सज्जना हि निवसन्ति ततोऽस्यां नो कलिः कलयते किल वृत्तिम् ॥ १४७ ।।
20
25
35
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org