SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ १०३ पद्य १३१-१५१] दिग्विजयमहाकाव्यम् आस्तिकाय सुविमर्शनदक्षा आस्तिका यतिकुलस्यसपक्षाः। नास्तिकानपि रयाद् विजयन्ते नास्तिका नयरुचिस्तदमीषाम् ॥ १४८॥ सौरभावनिचितैहुशाखा विस्तृतैर्विविधपात्रसरागैः। आगमेषु विदितैबहुसद्भिर्यत्र भान्ति भवनानि वनानि ॥ १४९॥ रम्भाभिः परिशीलितं मृगदृशां दम्भाचिरं भावना___ हेतुः केतुशतैः शतक्रतुपुरं जेतुं श्रियाऽभ्युद्यतम् । वीक्ष्यैतन्नगरमपातजलधौ लङ्काकलङ्काप्तवद् लीना किं नगरन्ध्रमध्यमलका माधुर्यवैधुर्य्यतः ॥ १५० ॥ सूरेः शासनपाकशासनमिह प्राप्तं विमृश्याऽऽदरात् पोरा गारवहेतवे समुदिताः सर्वभजग्मुस्तदा। तेन श्रीजयवाहिनीव समभूदुत्साहिनी भूषितैराजद्वाजिगजेन्द्रराजिविवुधस्त्रैणैः प्रसादोदयात् ॥ १५१ ॥ इति श्रीदिविजयनाम्नि महाकाव्ये महोपाध्यायश्रीमेघविजयगणिविरचिते नगरवर्णनो नाम दशमः सर्गः ॥ ॥ श्रीरस्तु प्रस्तुते वस्तुतः ॥ 10 15 ories*- - Jain Education International For Private & Personal Use Only www.jainelibrary.org,
SR No.002784
Book TitleDigvijaya Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmbalal P Shah
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1949
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy