SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ महोपाध्यायमेघविजयगणिकृतं [एकादशः सर्गः विषं तदीयं किमिवापहत्तुं सरस्वतीयं विधिना नियुक्ता। जज्ञे त्रिवेणी त्रितयाऽऽश्रयेण श्रिया जयन्ती सुरवैजयन्तीः ॥७॥ उत्पत्ति-व्यय संस्थितित्रयमयी तीर्थेशितुर्वाङ्मयी। ___ भूता गौर्जगतां त्रयीं रसवशादामोदयन्ती ध्रुवम् । द्वेधा तापमपाकरोतु भविनां भास्वत्रिवेणीपदाद वेदानां त्रितयीव बोधनधवं सा व्यञ्जयन्ती नृणाम् ॥ ७१ ॥ [इति त्रिवेणीवर्णनम् ] भद्रिका विषयदुर्गममार्ग मार्गयन्नथ निसर्गमहौजाः। प्राचलत् स गुणरोपबलेन दूरतोऽपहृतकण्टकवर्गः ॥७२॥ शुद्धतश्रमधिवास्य समनं संपदा प्रतिपदं चतुरङ्गम् । श्रीनियोगपतिः प्रचचाल कौशले कृतमुखः समितीनाम् ॥ ७३ ।। अध्वनि ध्वनितदिगविजयश्रीः प्रध्वरेऽध्वरकृतां स कृतान्तः। ईश्वरः स्वरसतः परशक्त्या जग्मिवान् निहतमारविकारः ॥ ७४ ।। त्रासयन्नसहनान् गहनान्तः कापि चापगुणकर्षणधैर्यात् । स क्षणेन विषमाऽऽगमवन्धं भेदयन् नयनसौष्ठवमाधात् ॥ ७५ ॥ पूर्वमार्गविशदीकरणेन दुर्णयव्ययकृताऽऽचरणेन। उन्नयन् खसमयं नयवृत्त्याऽऽदेशराट् सुमनास्स ररञ्ज ॥ ७६ ॥ श्रेणिबद्धमणिराशिभासितां चित्रगन्धिशतपत्रवासिताम् । चान्द्रनिर्झरणवारिणा सितां स क्रमाच्छिवपुरीमवापताम् ॥ ७७॥ अहमहमिकयाऽयं गौरवैः पौरवगैरजनि जनितपूजस्तत्र सुत्रामधामा। पुरि दुरितविनाशात् पार्श्वसर्वज्ञभाखजननजननतायामुद्यतः स्तोतुमेवम् ।। ७८ ॥ [अथ श्रीपार्श्वजन्मस्थानवाराणसीतीर्थवर्णनम् ] पुरी सुरीणामपि माधुरीणामेषा विशेषाद् धुरि वर्णनीया। वाणारसी यत्र रसी वशी च जनो निवासी सुदृशां विलासी ।। ७९ ॥ श्रीपार्श्वभावानुदियाय यस्यां प्राच्यामिवान्तस्तमसां विभेदी। तचित्तमद्यापि कविबुधश्च कलाधरोऽप्यभ्युदयी समग्रः ।। ८०॥ द्विजाधिराजः सकलः कलङ्क बिभर्ति मेषोक्षझषालिभोगात् । निमन्जनोन्मजनतस्तदस्य गङ्गाप्रसङ्गादपि वृद्धिहानी ॥ ८१ ॥ नूनं निवासोऽपि सुरेश्वरस्य धुलोकगर्व हरतेऽत्र सर्वम् । तल्लेखशाला सविशेषबाला प्रतिस्थलं संप्रति दृश्यतेऽस्याम् ॥ ८२ ॥ महोदयोऽस्यां निवसज्जनस्य प्रतीयते साक्षरसंगतिश्च । शिवानुरागोऽर्हति पार्श्वरूपे पुरी तदेषा शिवसन्निधाना ॥ ८३ ॥ गाङ्गं पयः सन्निहितं यदस्यां पीयूषपूरं कुरुते विदूरम् । आद्यस्य योगाजडताविनाशः परस्य जाड्येऽग्निमुखास्सुरास्ते ॥ ८४ ॥ 20 30 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002784
Book TitleDigvijaya Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmbalal P Shah
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1949
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy