SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ दिग्विजयमहाकाव्यम् सुधाशनानां जडिमा न याति न लेखशालां यदमी त्यजन्ति । किमेवमामृश्य सुपर्वलोकः पुर्याममुष्यां विदधे स्वमोकः ॥ ८५ ॥ श्री पार्श्वप्रभुणा खजन्मनि पुरा प्रेम्णा सुरा भावितास्ते सर्वे किमुपाययुर्भगवतो मत्वाऽवतारं पुरे । तेनाऽऽनन्दमयी पुरी समवसद् वाणारसी मङ्गलै पद्य ८४-९९] fficerssलोकविकाशिका शिवपदं नाम्नाऽप्यसौ काशिका ॥ ८६ ॥ यस्यां महेभ्यनिलया दिवि वृद्धिमीयुस्सौवर्णशैलशिखरालिजिगीषयेव । पत्रावलम्बनकृतः खलु वैजयन्तीव्याजान्नवाम्बर मणीरमणीय भासः ॥ ८७ ॥ सर्वे सुपर्वसुहिता विबुधा नगर्यां पर्यायमेत्य नु नृणामनृणं न्यवात्सुः । सौ श्रिया तदनुरागवशाद् विमाना मानातिगा भुवमयुर्मयुदर्शनीयाः ॥ ८८ ॥ देवाssगमादनु ननु द्युपुरे कियन्तः शेषा विशेषरुचयो मरुतां विमानाः । आलोकितुं किमिति यत्र नृणां निवासा उच्चैर्यियासव इति प्रविभान्ति शृङ्गैः ॥ ८९ ॥ दिव्यां रुचिं निदधिरे दधिरेणुगौरा मन्तर्व सज्जनतथारुचिनिश्चयेन | इभ्याऽऽलया निजशिरः स्थितकेतु हस्तैरामन्त्रयन्त इव मार्गणवर्गमस्याम् ॥ ९० ॥ यस्यां परं जनसुखं बहुधर्मराज्यं निष्कम्पसंपदपि वैश्रमणानुभावात् । ऐन्द्री स्थितिर्धनवतां द्विविधा तदत्र युक्ता दिगीशवरमन्त्रनिमन्त्रणाऽभूत् ॥ ९१ ॥ यत्राssपतन्ति सदनानि सुधाशनानां ज्योतिर्भमादिव दिवः परिवस्तु मैक्ष्य । शृङ्गैर्महेभ्यनिलया अधरश्रियां वो नात्रावकाश इति वक्तुमिवोद्रजन्ति ॥ ९२ ॥ नैपुण्य पुण्यधनवज्जनरूपसंपद् भूदेवरूपनियताऽऽश्रयणेन यस्याः । स्पष्टाचतुष्टय सुवर्णदशाऽवसायात् तुल्याऽलका भवति किंपुरुषाऽऽश्रिता नो ॥ ९३ ॥ 20 उच्चैर्धनानि मनसा सममादधानाः पात्रेषु यत्र पुरुषा विभवप्रधानाः । मन्ये तदुच्चगतिसंगतिहेतवे खं तेषां गृहाणि पुपुषुर्दिवि वर्द्धमानम् ॥ ९४ ॥ पौरस्त्रियो निशितमस्त्रमिव स्मरस्य नृणां वशीकरणकर्मणि सावधानम् । यासां स्वरूपविजयेऽप्सरसां प्रियत्वं युक्तं सुरालयगतस्य सुराधिपस्य ॥ ९५ ॥ जाड्यस्पृशा जलरुहा यदिवेन्दुना नो वक्त्रं सकर्णविधिना तुलयेद् वधूनाम् । वैवर्ण्यमभ्युदयते द्वितयेऽप्यमुष्मिन् येन क्षणेन सुधियां स्फुटमीक्षणेन ॥ ९६ ॥ पत्रालिशालिचरितैः परितोऽपि पद्मे साम्यं विधेयमधुना मधुपायिपूर्णे । तन्नास्ति वस्तुविधया वनिताऽऽननानां यैर्निर्जिताऽधररुचाऽस्य सुपल्लवश्रीः ॥ ९७ ॥ रामाभिरामवदनैर्मदनैपुणेन स्त्रीयोपमापदविलोपविधिर्व्यधायि । साधर्म्यङ्किषु ततो नवबिन्दुरिन्दुर्देवैर्न्यवेशि दिवि शून्यपदेऽरुणोऽपि ॥ ९८ ॥ वर्ण्यः सुराधिपसभासु सभासुरश्रीरिन्दुर्मदक्षतिरमुष्य विशिष्य कार्या । नार्याननैरिति गृहेर्ववृधे नगर्यां द्रष्टुं परस्परकृतामिव वादचर्याम् ॥ ९९ ॥ मुक्ता परव्यसनमभ्यसनं नराणां शास्त्रस्य मृष्टमशनं वसनं यथेष्टम् । दि० म० १५ Jain Education International ११३ For Private Personal Use Only 5 10 15 25 80 www.jainelibrary.org
SR No.002784
Book TitleDigvijaya Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmbalal P Shah
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1949
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy