________________
5
10
15
20
25
30
११४
महोपाध्यायमेघ विजयगणिकृतं
पुर्यां विमृश्य निलया धनिनां विमानानुद्यन्ति शंसितुमिव प्रभया समानान् ॥ १०० ॥ उच्चत्वमेषु विषमेषु रसादिवास्यां वश्येषु दिग्युवतिवक्त्रनिरीक्षणेन । अन्योऽन्यमुच्चलितकेतुकरेणसंज्ञाप्रज्ञापकेषु भवनेषु विदूरतायाः ॥ १०१ ॥ मुख्यं सुमेरुशिखरैः सममस्ति सख्यं धाम्नां पुरे कुमुदबान्धवसाधुधाम्नाम् । निर्णीयते तदिदमद्भुतदानशौण्डकल्पद्रुकल्पपुरुषोत्तमसन्निधानात् ॥ १०२ ॥ नादृष्टदृष्टरुगनिष्ट गरिष्ठरिष्टदुष्टामरादिजनितः परितापलेशः ।
पुर्यां तदुष्णमहसा विहितोऽपि तापो मा भूदितीव ववृधे जनसौधवृन्दैः ॥ १०३ ॥ सिद्धिर्द्विधाऽपि नगरेऽङ्गभृतां सुसाधा बाधा न काचन वने भवनेऽवने वा । विश्वत्रयेऽपि महती वहतीह वृद्धिं ख्यातिर्न तद्गृहमहोदयविस्मयः स्यात् ॥ १०४ ॥ दधे जनैर्गिरिवरस्य चिरस्य धैर्यं लक्ष्मीः पुनर्विपणिभिर्मणिभिः प्रपूर्णैः । गोत्राssश्रयश्च सचिवैरवशेष एष नूनं महेश्वरगृहैः परिवृद्धिवेषः ॥ १०५ ॥ ऊर्ध्वं दिवि स्थितिभृतोऽपि सुरानुरागादागामुका भुवि पुरे सुरभासुरेऽस्मिन् । देवालयाः खलु महेभ्य निवासमूर्त्या तेषां तथापि स तथोच्चगतिखभावः ॥ १०६ ॥ उल्लख्य खेचरगणान् गगनेऽभ्ययास्यन् नूनं महेश्वरगृहाणि महान्ति शृङ्गः । पादावनम्रशिरसा यदि नागलोकस्तेषां विलम्बकरणं भुवि नाग्रहीष्यत् ॥ १०७ ॥ पुण्यात्मनां परिचयान्नगरी गरीयः पुण्यैर्युलोकजयिनी जयनीतिपात्रम् । नॄणां महोदयविधिं सहसाऽभिधत्तेऽसौ धैर्यधुर्यमणिनिर्मिततुङ्गसौधैः ॥ १०८ ॥ [ इति श्रीवाणारसीनगर-नागर भवनवर्णनम् । ]
[ एकादशः सर्गः
तत्राभिनय जिनपार्श्व-सुपार्श्वदेवतीर्थद्वयं सविजयं नमयन्ननम्रान् । श्रीजैनशासनजयं नगरे नियोगी शक्त्योदघोषयदयं हृदयं दयायाः ॥ १०९ ॥ अध्वान्तरेऽप्यसुतरां सुतरां तरङ्गैर्गङ्गां व्यतीत्य कृतमार्गबहुप्रयत्नः । गच्छन्नतुच्छमुनिगच्छविधेयवृत्त्याऽऽदेशप्रभुर्भुवि वनानि मुदाऽऽलुलोके ॥ ११० ॥ अथ उपवनवर्णनम्, यथा
उपवनपवनश्रीसौरभानुष्णभावैर्मनसि मनसिजस्य प्रादुरासीद् विकारः । तमथ कथमपि खं शुद्धमार्गप्रपन्नं समयरसिकवृत्त्याssवेत्य स द्रागरौत्सीत् ॥ १११ ॥ अनवधिविधिबोधान्निर्विरोधप्रबोधात् सहृदयहृदयेऽन्तर्नन्दयन् न्यायधर्मम् । अपथमथनकर्मा संकथाभिः सुधर्माऽधिपतिरुपवनान्तः श्रान्तभावेऽध्युवास ॥१९२॥ स्फुरति मरुति मन्दे तस्य खेदं बिभेद किशलयवलयानां चालनैः काननाली । परभृतभृतकस्तत् साधुवादं जगाद भ्रमरमुखरबन्दिस्तोत्रपाठानुसारी ॥ ११३ ॥ सुरतरव इवामी रेजुरुचैर्विशाला बहुदलफलभारैर्नम्रसर्वाङ्गशालाः । उपवनसहकाराः स्पष्टपुष्पप्रकाराः परिणतसुरसार्थाऽऽमोदितक्ष्मापसार्थाः ॥ ११४ ॥ कनकघटित मौलिर्मञ्जरीभिर्बभासे प्रसृमरबहुवर्णभ्रामरै रत्नपूर्णः । सकलतरुकुलेषु प्राज्य साम्राज्यशंसी रुचिररुचिनिसर्गस्यूतचूताकरस्य ॥ ११५ ॥
Jain Education International
For Private Personal Use Only
www.jainelibrary.org