________________
पथ ५०-६९]
दिग्विजयमहाकाव्यम् सिद्धानां तटिनि ! स्फुटं विघटयस्यहोघटामुत्कटाम्
विश्वायां खयमव्ययं सुमनसां दातुं प्रवाहस्त्वयम् ॥५८॥ राजद्राजमरालपतिवलयैस्त्वद्वीचिहस्तैः सदाऽs__ श्लेषो मे सरसोऽस्तु वक्त्रकमला लोके न जाग्रन् मुदः। नित्यानन्दनसंपदः प्रतिपदं भूयासुराश्वन्मदैः
कोकानां निनदैः पदैश्च विशदैगङ्गेऽनुषङ्गे हितैः ॥ ५९॥ दर्शनात् स्पर्शनान्नांहो हरसे हर ! सेचति । विमलैः कमलैः कस्य गङ्गे ! त्वं गेयवीचिभिः॥६०॥
[इति गङ्गाऽष्टकम्] गङ्गा महाभोगरसप्रसङ्गात् स्निग्धान्तरङ्गा धृतकान्तरङ्गा । सादेशमा चलवीचिहस्ताभिनन्दितैवं भुवि वन्दमाना ॥ ६१॥ पत्रालिलालित्यमियं पयोजैः प्रकाशयन्ती नवविद्रुमाऽऽख्या । सरस्वती सूर्यसुतां सखी खां रयान्मिलन्ती ददृशेऽमुनाऽपि ॥ ६२ ॥
[अथ त्रिवेण्या अष्टकम् ] श्रीमन्नाभितनूजवार्षिकतपःपूतों परं पारणा __ श्रेयांसेन रसालनिर्मलरसैर्धारा बलात् कारिता। सिन्धुः सैव सरखती त्रिपथगा दिव्यामृता सारतः __ श्रद्धालुप्रमदाश्रुकज्जलजलैस्तत्रार्कजाऽप्यापतत् ॥ ६३ ॥ सेयं त्रिवेणी प्रससार सारं सारवतं शाश्वतरूपतेजः।
त्रिवर्णसंसृष्टिनिसृष्टभावं प्रोद्भावयन्ती भुवने दिदीपे ॥ ६४॥ समवसरणयोगे नाभिभूभर्तृसूनोरसुरसुरन्नाथैरागतैरागतैड्यात् । कृतमकृतकभक्त्या पूजनं तत्र नानास्थलजलजलवाहात् प्रादुरासीत् त्रिवेणी ॥६५॥ प्रकटतरजटाभिर्विस्मितस्येव लक्ष्म्या जिननिकटवटद्रोद॑ग्धवर्षेण गङ्गा । इह घुमृणरसेन ब्रह्मजाऽमोदमाद्यद्भमरयुवतिराजी सूर्यजासंनियोगः ॥ ६६ ॥ काली कालन्दिकाऽऽख्या सलिलवलयितैर्दिव्यगङ्गाप्रसंगा
नर्मल्यं सानुरागं जगति विदधती मिश्रसारस्वताम्भा। पुष्पकसंनियोगाद धवलिमकलिता रक्तसूत्रानुषक्ता
वेणी वैणीदृशोऽसौ प्रभवतु सुरतानन्दहेतुस्त्रिवेणी ॥ ६७॥ कृष्णा कृष्णावताराऽऽश्रमरमणवशाद् देहभासापुत्री
सूत्राच्छक्तिय॑नक्ति त्रिभुवनभविनां भावनां वैष्णवीयम् । ब्राह्मी शक्तिः सरस्वत्यमलजलभरे शोणभावं दधाना
शैवी शक्तिः सुराणां सरिदरिकरिभीहारिणी वा विवेश ॥ ६८ ॥ सुधा श्रवन्ती वसुधातलेऽसौ सुधाभुजां सिन्धुरिति प्रतीमः। रागादिवागाद् भुजगीव पातुं तां नागलोकाद् यमुनाभ्रमेण ।। ६९ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org,