SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ २४ महोपाध्यायमेघविजयगणिकृतं [तृतीयः सर्गः औदारिकप्रकृतिना कृतिनायकेनाऽऽजहेऽनुपाधिकवलैः सह साधनं यत् । लोके कृपावलमिदं लभतां यदेष तस्मादनन्तगुणवित्तगुणं प्रतीत्य ॥ ३५ ॥ पुन्नागतः प्रववृते वरदानवृत्तिर्गन्धर्वसङ्गतिरतिप्रबलप्रमोदात् । तन्मण्डले विहरति क्षितिनाथरूपे सर्वस्य वश्यकरणं ननु वीतरागे ॥ ३६ ॥ नित्योऽभवद् विवुधसन्निधिरेव सेवा देवाधिपैरपि समाद्रियते स्म भद्रा । पद्मादयोऽथ निधयो वसुपद्मवर्गच्छद्माश्रयात् क्षितितले प्रकटीबभूवुः॥ ३७॥ जन्या इवास्य पुरतो मरुतोऽपि वन्या धन्यास्तदानृतुबला नन्तुर्बलात् ते । सदभावनापरवशाः खलु भावनानां नाथा दधुर्मधुरगानविधिं गुणानाम् ॥ ३८॥ आस्थाय धीरपुरुषश्चरणोन्मुखः सन् स्थानानि नाम बहुधाऽङ्गनियोजितानि । "जीवानुचिन्तनमति वि चापरागः को वा जिगाय न रयात् परमोहवर्गम् ॥ ३९ ॥ कश्चित्वजिह्मगमनाः कृतहस्तमुख्यो दण्डं दधौ समरसङ्गत एव कश्चित् । आक्रान्तमौलिकलया करवालकर्षी कश्चित् परस्परमभूत् सहसाऽस्त्रबुद्धिः॥४०॥ उजागरः प्रबलसंयतिकर्मशूरः पार्श्वस्थतां न चकमे बहुधा रणार्थी। नैव प्रतिग्रहरुचिबहुसाधुवाही दण्डादिसजनकरः परचारणैषी ॥४१॥ 15 उच्चारणेऽप्युपनता बहुशोधनाऽऽख्या विद्याधरा अनवसन्नचरित्रभाजः। वीरक्रियाप्रियतया गगनाध्वनीना आज्ञां जिनस्य विपुलां व्यधुरूर्द्धलोके ॥ ४२ ॥ क्षेत्राश्रयेण धनुरादिविमर्शनानि जीवावधारणधियः प्रवितेनिरेऽमी। तत्रेषुयोजनगतिं हृदि निर्णयन्तो लक्षादिमाङ्कविनिविष्टदृशोऽधिसङ्ख्यम् ॥४३॥ मोहोदयेन पतिताः पुनरप्रमत्ताः सम्यग् गुणादरभृतोऽधिकमार्गणानाम्। 20 संयोजनेन" विजयश्रियमाश्रयन्तः प्रासादि केवलितयाऽनवसानसौख्यम् ॥४४॥ [३५] १ 'आजहू' तल्लोकानुग्रहाय । २ 'अनुपाधिकवलैः' [३७] ८ 'वसुपद्म' वसु स्वर्ण तस्य अनुपाधिभिर्निर्दोषकवलैः पक्षे स्वाभाविकसेनाभिः ३ 'साधनम् [३८] ९ 'वन्याः ' वानमन्तरा मरुतो देवाः, पक्षे वनचारित्रं तेन सह यथा स्यात् तथा । 'सहसा, धनम्' इति पद- वायवः । १० 'भावनानाम्' भवनपतिदेवानाम् । ११ 'गुणानाम्' विभागे धनं सहसाऽऽजहे तदपि लोकानुग्रहाय न्यायवतां राज्ञां वासनागीतगुणानाम् । न लोभतः। [३९] १२ 'स्थानानि' आलीढादीनि । १३ 'जीवा.' जीवा [३६] ४ 'पुन्नागतः' पुन्नागाः श्रेष्ठनरा गजाश्च । मौवीं । १४ 'अपरागः' विगतरागः, पक्षे धनुषि रागवान् । ५ 'गन्धर्व' अश्वाः गायकाश्च । ६ 'क्षितिनाथरूपे' प्रशस्तः [४०] १५ 'अजिह्मगमनाः' अजिह्मगं ऋजु मनो यस्य, पक्षे क्षितिनाथः क्षितिनाथरूपस्तस्मिन् ।७ 'वीतरागे' वीतमङ्कुशवारणं शरे मनो यस्य । निषादिनां पादकर्म तद्वयं तत्र रागो यस्य [-"यातमङ्कुशवा- [४४] १६ 'प्रासादि' प्राप्तम्। १७ 'केवलितया' [के, रणम् । निषादिना पादकर्म यतं वीतं तु तद्वयम्" इति हैमः ! बलितया-इति पदविभागे]-बलितया न वशाः स्वच्छन्दाः [ अभि. चिं. कां० ४ श्लो० २९१] यद्वा 'नु' इति वितर्के न | केन सुखं प्राप्ताः। १८ 'अनवसानसौख्यम्' अनवसानमनन्तं वीतरागे वीतं फल्गुहयद्विपमिति हैमः । | सुखम् । [38] 1 'अनुतुबलाः' ऋखभावबलाः । “अनुकूलो वायुः | इयेष । 8 'प्रतिग्रहरुचिः' प्रतिग्रहं सैन्यपृष्ठे रुचिर्यस्य । 9 'बहुसाऋत्वभावेऽपि वहतीति देवकृतश्चचतुर्दशोऽतिशयः" । | धुवाही' बहून् साधून वोढुं शीलं यस्य सः । [39] 2 'चरण' चारित्रं पक्षे चः समुच्चये रणे। 3 'जीवानु- [42] 10 'अनवसन्नचरित्रभाजः' नावसीदत्यनवसन्नं चरित्रं चिन्तनमतिः' षट्जीवनिकायेषु अनुचिन्तनमतिः रक्षणबुद्धिः। । भजन्त इति । 11 'गगनाऽध्वनीनाः' आकाशचारिणः । [40] 4 'करवालकर्षी' तरवारं कर्षत यः सः । [43] 12 'अमी' विद्याधराः। 13 'अधिसयम्' युद्धम् । [41] 5 'उजागरः' जागरूकः। 6 'प्रबलसंयतिकर्मशूरः' [44] 14 'अधिकमार्गणानाम्' अधिकबाणानाम् । 15 'संप्रबला प्रकृष्टा या संयतिः संयमस्तस्य कर्मणि शरः। 7 'चकमे ' योजनेन' व्यापृतेन । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002784
Book TitleDigvijaya Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmbalal P Shah
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1949
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy