________________
महोपाध्यायमेघविजयगणिकृतं
[सप्तमः सर्गः गणेशनैपुण्यमहो महाऽऽयतेः प्रभोदिदीपे बहुदानवत्तया। गणे शनैः पुण्यमहो महायते जगत्प्रकाशाय बभूव शाश्वतम् ॥ २४ ॥ न बादरः कोऽपि निकामजागरे गणेऽभवत् तस्य गुणव्यतिक्रमः। न वाऽऽदरः कोपिनि कामजागरेरिता नृणां चेतसि धैर्यविक्रिया ॥२५॥ न वैरपीडा न बलाभियोगिता गुरोविहारे मरुमण्डले ततः। नैवैरपीडा नैवलाभियोगितादृशाऽन्यतीथ्रकृशा ध्यधीयत ॥ २६॥ नाँऽऽवेशरोगोऽभिनिवेशकामना गुँरोः प्रकाशेऽन्यमते तनुभृतः। नावे सरोगोऽभिनिवेशकामनाऽऽशयो बुधः कस्तरणेऽब्धिबन्दिरे ॥ २७ ॥
पराजितो धन्वनि योजिते गुंणे प्रभोवली मोहमहाभटच्छली। 10 पराजितो धन्वनि योजिते गुंणे गुरुप्रकाण्डान्न बिभेति कः क्षितौ ॥ २८ ॥
संभाजनेऽनन्तरसस्तपालये गुणं गुरौ शासति सँगते प्रेगे। स भाजनेऽनन्तरशस्तपा लये जिनेन्द्रवाचां परमानुरागिणि ॥ २९ ॥ सँ देशरूपं फैलया च कारयन् मरौ गणी धर्मविधौ निजे" पदे ।
सँदेशरूपं कलयाश्चकार यन्निवेश्य सूरि विजयादिरत्नकम् ॥ ३० ॥ 15 वसुन्धरा सा शुचिरस्य संगतः प्रतिस्थलं स क्षणलक्षणेक्षणैः ।
वसुंधराऽऽशासु चिरस्य "संगतमबोधि बोधिप्रदमेनमार्हतः ॥ ३१ ॥ [२४] १ 'गणेशनैपुण्यमहः' गणेशवत् पाण्डित्यस्य तेजः। तरणे नावे यानपात्राय को बुधः 'सरोगः' सरसि गच्छतीति २ 'महाऽऽयतेः' महती, आयतिर्विस्तृतिर्यस्य 'यतिर्विकारे विरतौ 'अभिनिवेशे' वाहनमध्यासने कामनाऽभिलाषाऽऽशयो यस्य सः। भिक्षौ' इति हैमः [अने० सं० कां० २ श्लो० १९२] तेन, अम- । [२८] २० 'पराजितः' भन्नः। २१ 'धन्वनि' मरौ । हायतेः न महद्विकारस्य । ३'गणे' गच्छे । ४ शनैः शनै-२२ 'गुणे' धर्मरूपे योजिते सति प्रभोः पराजितः । २३ 'धन्वनि' जगत्प्रकाशाय शाश्वतं पुण्यमहर्दिनं बभूव' इत्यन्वयः । ५ 'महा
धनुषि । २४ 'गुणे' ज्यायां योजिते सति । २५ 'गुरुप्रकाण्डात्'। ऽऽयतेः' महायोत्सवायाऽऽयतिरुत्तरकालो यस्य ॥
उत्कृष्टसङ्ग्रामाद् महाबाणात् को न बिभेति । अयमपि [२५] ६ 'बादरः' दृश्यमानः। ७'निकामजागरे' अत्यर्थ |
गुरुप्रकाण्डो गुरुमुख्य इति ॥ जागरूके। ८ 'गुण' गुणाः प्राणातिपातनिवृत्त्यादयो मूलगुणाः, ।
[२९] २६ सभाजनेऽनन्तरसः' सभाजने बहुरस आसीत् । पिण्डविशुद्ध्यादय उत्तरगुणाः। ९ 'कोपिनि' क्रुद्धे आदरः ।।
|२७ 'तपाऽऽलये' तपागणोपाश्रये । २८ 'सङ्गते' प्रातर्मिलिते । १० 'कामजागरेरिता' कामाजाता गरेण करणेनेरिता न
२९ 'प्रगे' अग्रं गते । ३० 'भाजने' स्थाल्यादौ । ३१ 'अनन्तरधैर्यविक्रिया । 'गरस्तूपविषे विषे । रोगे गरं स्यात् करणे' इति |
स शस्तपा' अनन्तराणि सान्द्राणि शस्तानि मङ्गलानि पातीत्यनन्तरहेमः [अने० सं० कां० २ श्लो० ४२०-४२१] ॥
शस्तपा बहुमङ्गलान्वित इत्यर्थः। ३२ 'लये ध्याने । सभाजने [२६] ११ 'नवैरपीडा' नवैः स्तवैरपि ईडा स्तुतिः।
जिनेन्द्रवाचां ध्याने परमानुरागिणि ॥
| [३०] ३३ ‘स देशरूपम्' गुरुन्यायिप्रवृत्तिम् । ३४ १२ 'नवलाभियोगितादृशा' लाभोऽस्त्येषां लाभिनः, योगोऽ- | स्त्येषां योगिनस्ततो द्वन्द्वस्तेषां भावस्तत्ता नवा चासौ लाभियोगिता
'कलया' विज्ञानोद्बोधनेन । ३५ 'निजे पदे' निजे पदे श्रीविजय
रत्नसूरिं निवेश्य । ३६ 'सदेशरूपम्' सदा ईशरूयं पटनातस्याः दृग् दृष्टिस्तया । गणे लाभाधिका लब्धिपात्रं योगभाजश्च
यकत्वं कलयाञ्चकार । ईशः स्वामिनि रुढ़े च' इति हैमः बहुला दृश्यन्ते तेन श्रीपरमगुरौ मतान्तरीयाणामपि महती
[अने० सं० कां०२ श्लो० ५५६]॥ श्रद्धा। १३ 'अन्य तीर्थ्यः' तापसभक्तादिभिः । १४ 'अकृशा'
। [३१] ३७ 'वसुन्धरा सा' सा भूमिः। ३८ 'शुचिः' बहुला । १५ 'व्यधीयत' अक्रियत ॥
उज्वला पवित्रा वा । ३९ 'अस्य' गुरोः संगतः । ४० 'प्रतिस्थलं [२७११६ 'नाऽऽवेशरोगः' आवेशरोगोऽपस्माररुजाऽन्यमत
स क्षणलक्षणेक्षणैः' प्रतिस्थलं सर्वत्र, क्षणलक्षणेक्षणैः महोत्सवप्रवेशरूपो रोगो वा न । १७ 'अभिनिवेशकामना' अभिनिवेश- लक्षणदर्शनैः। ४१ 'वसुम्' देवविशेषमबोधि । ४२ 'धराऽऽ. वाञ्छाऽपि हठाऽऽग्रहोऽपि न । १८ 'गुरोः प्रकाशे सत्यन्यमते'। शासु' पर्वतदिक्षु । ४३ 'चिरस्य' बहुकालम् । ४४ 'संगतम्' १९ 'तनुभृतः' जीवस्य । अन्योक्तिमाह 'नावे.' अब्धिबन्दिरे मिलितम् । ४५ 'एनमार्हतः' आर्हतः श्राद्धः, एनं गुरुम् ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org