________________
पद्य ७-२३ ]
दिग्विजयमहाकाव्यम् असौ गतं नाटयिता सितच्छदव्रजस्य चक्रे वचनैः क्षमातलम् । असौगतं नाटयिता र्सिंतच्छदप्रभुस्तथोत्सूत्रपथे मनागपि ॥ १५ ॥ स मानवाधीश्वरसेवितक्रमाम्बुजश्चतुर्मासककर्म तेनिवान् । समा नेवा धीः स्वरसेवितक्रमाऽङ्गिनां ततोऽभूद विषयेऽहतां मते ॥१६॥ विहारशोभाऽतिशयात् सभा सुरप्रभोर्यदीया बहु पिप्रिये मुहुः। विहारशोभाऽतिशयात् सभासुरः क्रमात् समास्तत्र निनाय काश्चन ॥ १७॥ अलं कलङ्कः सकलोऽप्यपास्यत सचेतसां दुर्णयहारिणाऽमुना। अलं केलं कः सकलोऽप्यपास्यतः प्रभोर्वचो बोधयितुं नरः परः॥१८॥ असन्निभोऽङ्गप्रभाँऽधिकाञ्चनश्रियं दधौ गौतमतः प्रति प्रभुः। अँसन्निभोऽङ्ग ! |भयाऽधिकां च नै: प्रियां समज्ञां भुवने गुरोरपि ॥ १९॥ 10 न वासवानाम रागिता गता वसुन्धरायां स्फुरितेऽस्य शासने । नँवाऽऽसवानामनुरागिता गता जनस्य नश्यत्तमसः प्रभोगिरा ॥ २०॥ नंदीनभावातिगभीरतामसावशिश्रियद् विश्वगुरुगरीयसीम् । न दी भा वाऽ"तिगभीरतामसाऽऽशयस्य सर्वस्य मुनेर्गणे ततः॥२१॥ अजन्यताऽऽपारविहारि मण्डलं प्रभोर्विहारेण धनाढ्यबोधने । अंजन्यतापा रविहारिमण्डलं महाऽऽतपेऽप्याप्य मही सुसीमगा ॥ २२ ॥ ने रोचिता चापकलाऽसहारिणी नृपादिलोकेऽस्य शमोपदेशनात् । नरोचिता चाऽऽपै कलाऽऽशु हारिणी तपोजपादेर्जगति प्रसारिताम् ॥ २३ ॥ [१५] १ गतम्' गमनं ज्ञानं वा।२ 'नाटयिता' प्रवर्तकः | २९ अङ्ग !' अङ्ग इति संयोजने। ३० 'प्रभया' बुद्ध्या । ३ 'सितच्छदवजस्य' श्वेताम्बरव्रजस्य । ४'असौगतम्' अबी- ३१ 'नः' अस्माकम् । ३२ 'प्रियाम्' इष्टाम् । ३३ 'समाज्ञाम्' द्धम् । ५ 'नाटयिता' न, अटयिता 'स्वार्थे णिच्'। ६ सितच्छ- कीर्तिम् । ३३ 'गुरोः' देवसूरेरधिकां दधौ ॥ दप्रभुः' श्वेताम्बराधिपः । ७'उत्सुत्रपथे' उत्सूत्रमार्गे ॥ । [२०] ३४ 'वासवानाम्' भूपानाम् । ३५ 'अनुरागिता'
[१६] ८ 'सः' गुरुः। ९ 'मानवाधीश्वरसेवितक्रमाम्बुजः' रागित्वं गता भूपाः। ३६ 'वसुन्धरायाम्' पृथ्याम् । ३७ नृपवन्दितपादपाः । १० 'समा' अकुटिला। ११ 'नवा |
'शासने' जैनशासने तस्मिन्ननुरागिणो जाता इत्यर्थः । ३८'नवानवीना । १२ 'घीः' मतिः। १३ 'स्वरसेऽवितक्रमा' स्वाभिप्रा
ऽऽसवानामनुरागिता गता' नवा नव्याऽऽसवानामादरो गतः ॥ येऽवितः रक्षितः क्रमः पारम्पर्य यस्यां सा । १४ 'अङ्गिनाम्'
[२१] ३९ 'नदीनभावातिगभीरतामसावशिधिय' नदीनः प्राणिनाम् । १५ 'विषयेऽहंता मते' अर्हता मते विषये देशे ॥
समुद्रस्तद्वद् भावे चित्ताभिप्रायेऽतिगभीरताम् , असो, अशि[१७]१६ 'विहारशोभाऽतिशयात्' विहारा जिनप्रासादा
श्रियत् आश्रितः। ४० 'दीनभा' दैन्यम् । ४१ 'वा' अथवा ।
४२ 'अतिगभीः' अति गच्छतीत्यतिगाऽतिशायिनी भीर्भयम् । स्तेषां शोभाभरेण । १७ 'सभा सुरप्रभोः' सुरप्रभोः, इन्द्रस्य
४३ 'अतामसाऽऽशयस्य' अतामसोऽक्रोध आशयो यस्य । सभा। १८ 'बहु पिप्रिये' बहु यथा स्यात् तथा पिप्रिये तुष्टा |
[२२]४४ 'अजन्यताऽऽपारविहारि' अपाराः बहवो विहारा१९ विहारशोभाऽतिशयात्' विहारे देशान्तश्चलने यः शोभाया |
चैत्यानि यत्रेग्, अजन्यत । ४५ 'मण्डलम्' देशः। ४६ अतिशयो दुर्भिक्षडमरादिनाशस्तस्मात् । २० 'समाः' वर्षाणि ॥ |
'अजन्यतापा' अतापा अजनि । ४७'रविहारिमण्डलम्' वेश्चारु[१८] २१ 'अलम्' समर्थः। २२ 'कलम्' मृष्टम् ।
बिम्बम् । ४८ 'महाऽऽतपेऽपि' ग्रीष्मेऽपि । ४९ 'आप' प्राप्प २३ 'अपास्यतः नरः पुरुषस्य परः सकलोऽपि कः बोधयितुं
ऋतूनामानुकूल्यात् । ५० 'मही' पृथ्वी ।। अलम् , इत्यन्वयः' अपि तु न कोऽपीत्यर्थः ॥
[२३] ५१ 'न रोचिता' नेष्टा । ५२ 'चापकला' धनु:[१९] २४ असन्निभः' अतुल्यः । २५ 'अगअभया' देह-कला। ५३ 'असहारिणी' प्राणहारिणी । ५४ 'नरोचिता' नरा. कान्त्या । २६ 'अधिकाञ्चनश्रियम्' काञ्चनमधिकृत्याधिकाञ्चनं णामुचिता। ५५ 'आप कलाऽऽशु हारिणी तपोजपादेर्जगति श्रीलक्ष्मीस्ताम् दधौ। २७ 'गौतमतः प्रति' गौतमतुल्यः । प्रसारिताम्' तपोजपादेस्तपोजपाद्यस्य कला घटिका, प्रसारिता २८ 'असन्निभः' असद् अविद्यमानं निभं यस्मिन् सः । विस्तारमाप, आशु शीघ्रम् , हारिणी रम्या ॥
दि० म०८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org