SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ ८७ पद्य ३९-५६] दिग्विजयमहाकाव्यम् सनिश्चयोऽयं व्यवहार्यमेवमनेन वालव्यजनद्वयेन । उन्नीयमानप्रभुताद्भुतश्रीरादेशभूभृजयसम्पदाऽऽगात् ॥४७॥ आचारयोगादधिगत्य लोके भावं खकीयं यदि वान्यदीयम् । विमर्शयन् द्रव्यगुणोपपत्तिं रराज नियाजतया स राजा ॥४८॥ यथास्थलं भावनया नयानां संभावयशुद्धशा भृशार्थम् । सार्थ पटूकृत्य महोदयार्थमादेशदेशाधिपतिः प्रतस्थे ॥ ४९ ॥ आप्तोपहारानभिमन्यमानः सुखानुयोगप्रतिदानवृत्त्या । स्थिरीचकार वजनान् जिनानां नानाङ्गवाचा चिवर्द्धनेन ॥ ५० ॥ अनेकपानां बहुदानवृत्तिं प्रोद्भावयन् बोधितरौ नियम्य । साधोरणस्मारणमुक्तियुक्त्या ररज चेतांसि महात्मनां सः॥५१॥ 10 तन्त्रेऽस्य कोदण्डगुंणाधिरोपलक्षेषु दक्षो न रैसे नयाय॑ः। सर्वो जनः क्षेत्रविभागवेदी नेदीयसी सिद्धिमिवान्वमस्त ॥५२॥ मुक्तेष्वमुक्तेषु यथार्थसंज्ञां प्रज्ञापयन् शुद्धदृशा नियोज्ये । कृत्वाऽपराद्धेषु जुगुप्सनानि स संजनानां पटुतां व्यधत्त ॥ ५३॥ मत्वा मैंचक्रं विषयेषु वैकं शक्रं पराकर्तुमिवात्तचक्रम् । आधाय वाचंयमरूपमेष गुरोः पुरोऽस्या बहिराजगाम ॥५४॥ स निष्कुटान्तः पटचारुकुव्यां स्थित्वा गुरूद्दिष्टविधौ पटिष्टः । आलोचयन्मश्रममात्रधैर्यै रात्रिं व्यतीयाय महोत्सवेन ॥ ५५ ॥* श्रेणी विरेजे नैवकेणिकानां वेणीव लोलोमि सरिदवरायाः। प्रमोदयन्ती नवराजहंसान संचक्रवालस्थितिकौशलेन ॥५६॥ 20 1. "भाचारयोगादु" चाराणां गूढपुरुषाणां प्रत्यञ्चा जीवा। १३ 'लक्षेषु दक्षः न' लक्षं संख्याविशेषस्तेष न सम्बम्धात् । २ "द्रव्यगुणोपपत्तिः" द्रव्यस्य गुणानां दक्षः, लक्ष्य वेध्यं वा । अस्य तन्ने दण्डो व्यूहादिः गुणवृद्धिः । उपपत्तिः प्राप्तिः ॥ लक्ष कपटं तेषु को न दक्षः । "लक्षं व्याजशरव्ययोः संख्याया[५.३ "मातोपहारान्" आप्तः प्राप्त उपहारो येभ्यस्तान् मपि च"। १४ 'रसे' वीर्ये 'रसः स्वादे जले वीर्य झारादी विषे द्रवे । बोले रागे देहे धातौ तिक्तादौ पारदेऽपि च ॥ जिनानां पूजा येषां ते तान् वा । ४ "सुखानुयोगप्रतिदान १५ 'नयार्थ्य:' नीत्या पूज्यः, न स्वकीयोऽयमिति बुद्या ॥ वृस्या" सुखप्रश्ननिक्षेपप्रतिदानविधिना। ५ "नानाऽङ्गवाचा" | भजानां राज्याङ्गानां स्वाम्यादीनां वाचा, भाचाराङ्गाद्युक्त्या वा । । [५३] १६ 'मुक्तेष्वमुक्तेषु' सिद्धेषु असिद्धेषु मुक्तममुक् ६ "हचिवर्द्धनेन" रुचेर्भटेच्छाया वर्द्धनेन, निसर्गरुच्यादेर्वा । । शस्त्रभेदस्तेषु । १७ 'अपराद्धेषु अपराधो विराधकः च्युतेपुर्वा । १८ 'सज्जनानाम् सजनं तूपरक्षणं तेषाम् । १९ 'पटुताम्' ५१] ७ "अनेकपानाम्" भनेकान् पान्तीत्यनेकपा | पाण्डित्य पाट वा। महात्मानो हस्तिनो वा तेषाम् । ८ "बोधितरौ" पिप्पले, | [५] २० 'प्रचक्रम्' चलितं बलम् । २१ 'विषयेषु' सम्यक्त्वरूपे वा। ९"नियम्य" नियछ्य नियम कारयित्वा मोहजन्येषु। २२ 'वक्रम् प्रतिकूलम् । २३ 'भाधाय वाचंयवा। १० "साधोरणस्मारणमुक्तियुक्त्या" सा आधोरणस्मारण- मरूपमेष गुरोः' गुरोः वाचंयमरूपमाधाय यद्वाऽयमरूपं प्रचक्र मुक्तियुक्त्येति पदविभागे, आधोरणा हस्तिपालास्तेषां स्मारणेन | मत्वा गुरोर्वाचमाधाय ॥ युक्ता या मुक्तिबन्धनान्मोक्षस्तद्योजनेन, साधोः अणस्सारण- [५६] २४ केणिकानाम्' केणिका पटकुटी तासाम् । मुक्तियुक्तयेति पदविभागे साधोः सज्जनस्याणे सूत्रादिशब्दे |२५ 'नवराजहंसान्' नृपमुख्यान् । २६ 'सचक्रवालस्थितिकीमारणं तन्मुक्तिमौनं तयोर्यों गिने वा॥ शलेन' सतां चक्रवालं समुदायस्तस्य, सन् यः चक्रस्य [५२] ११ 'कोदण्ड' कोदण्डं धनुः। १२ 'गुण' गुणः चक्रवाकस्य बालः ॥ * षट्पञ्चाशत्तमश्लोकादेकनवतितमश्लोकपर्यन्तस्यैकं पत्रं A प्रतो विनष्टमतोऽत्र P प्रवेरुक्तम् । तेषु । १७ अपसमुक्त' सिद्धेषु न्वीत्यनेकपा १८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002784
Book TitleDigvijaya Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmbalal P Shah
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1949
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy