SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ महोपाध्यायमेघविजयगणिकृतं [नवमः सर्गः श्रेणीमयानां हि यथाप्रवृत्ताऽनिवृत्तिरूपां सुगतिं गतानाम् । पुरोहितानां चतुरोहितानां बलात् कलाकौशलमांसलाऽऽभात् ॥ ३९॥ अवेक्ष्य तत्रावसरे सरेखश्रियाऽऽख्यत्राणि जनप्रियाणि । मुंखाम्बुजे बोधकला न कस्य प्रादुर्बभूव ध्रुर्वधैर्यभाजः॥४०॥ मनोरथानां गतिरांचकर्ष महात्मनः शुद्धपथं निवेद्य।। निष्कण्टके भूवलये विहृत्योऽसौ धर्मशोभानुभवेऽतिलोभात् ॥ ४१ ॥ उच्चैरथाङ्गाध्ययनेन मार्गवैषम्यमाच्छिद्य जगाम सद्यः। नियोगराजो ह्यनुयायितन्त्रं मनं विनिश्चित्य हृदि स्वतन्त्रम् ॥ ४२ ॥ सेनान्यधीशानुगमागमानां वेत्ता विधाता समितिक्रियाणाम् । माता बहुन्यायविदां मुनीनां सङ्घोऽनतीचारतया चचार ॥ ४३ ॥ पश्चाङ्गिाकायामतिसारणेन वश्यो बभूवास्य कुशासनोऽपि । मार्गे मिलवांडववर्ग एष नियोगराजस्तपसां समाजः ॥ ४४ ॥ स वारणानां घटनाभिरैच्छत् कुमार्गमुन्मथ्य पथः पटुत्वम् । गन्धर्ववृन्दैरनुगम्यमानश्चक्रीव सम्यग नयचक्रगत्या ॥ ४५ ॥ शिक्षासु दक्षो बहुधा रणानां से हास्तिकानां विभवेन सेव्यः । चलन्नियोगाधिपतिर्विरेजेऽनेकान्तकान्ताऽऽतपवारणेन ॥ ४६॥ 10 15 [३९] १ “श्रेणीमयानाम्" मयानां श्रेणीति पदविभागे। [४३] १४ “भनुगमागमानाम्" अनुगमोऽनुसारः, मयानामुष्ट्रविशेषाणां श्रेणी पशिः, पदाविभागे श्रेणीमयानां | सूत्रार्थानुगमो वाऽनुयोगद्वारम् । १५ "समितिक्रियाणाम्" कारुसंहतिप्राधान्यवताम् । २ "चतुरोहितानाम्" उष्ट्राकर्ष- ईयर्यादिक्रियाणाम् “समितियुधि सजन्मे, साम्ये सभायामीर्यादौ" काणाम् । ३ "कलाकौशलमांसला" कला विज्ञानमुपकरण- इति हैमः [अने० सं० कां. ३ श्लो० ३३२-३३३] ॥ पटूकरणे चातुर्यपुष्टाऽभात् ॥ [४] १६ “पञ्चाङ्गिकायाम्" पश्चाङ्गान्यवयवा यस्याः [४०]४"पाणि" यानानि शिबिका सुखासनादीनि; पञ्चाङ्गी खलीनं तस्याम् "कवी खलीनं कविका कवियं मुखपत्राणि पुस्तकरूपाण्यवेक्ष्य वा । ५ "मुखाम्बुजे बोधकला" यन्त्रणं पञ्चाङ्गी" इति हैमः [अभि. चिं. कां. ४ श्लो. मुखप्रसन्नता; मुखे ज्ञानकला वा । ६ धैर्यभाजः" धैर्य ३१६-१७] अतिसारणेन; पञ्चाङ्गिकायाः सूत्र-नियुक्ति-भाष्यशौर्य पाण्डित्यं वा ॥ चूर्णि-वृत्तिरूपायामतिसारणेन वा । १७ "कुशासनः" [४]७ "मनोरथानां गतिः" मनोरथा यत्र चलन्ति तेषां मार्गः "गतिर्वहणे ज्ञाने योत्रोपायदशाध्वसु" इति हैमः कुशानामशनं यस्य कुत्सितशासनो वा। १८ "वाडववर्ग:" [अने. सं. कां. २ श्लो. १६८] पक्षे रथानां गतिर्महात्मनो ब्राह्मणसमूहोऽश्वसमूहो वा ॥ मन आचकर्ष । ८ "आचकर्ष" वशीचकार । ९ "महात्मनः" । [१५] १९ "वारणानाम्" हस्तिनाम् , स्मारणा-वारणानां उदारलोकान् । १० "विहृत्या" विहारेण शोभानुभवे । स्वमार्गपरमार्गविधिनिषेधानाम् । २० “गन्धर्ववृन्दैः" गायन११ “असौ" सेनानीः ॥ लोकैरश्ववृन्दै ॥ [४२] १२ "उच्चैरथाङ्गाध्ययनेन" उच्चैः अथ अङ्गाध्ययनेन [४६] २१ "बहुधारणानाम्" बहुधा रणानामिति पदइति पदविभागे अङ्गाध्ययनेनाऽऽचारादीनां पठनेन; उच्चैः रथानाध्ययनेन इति पदविभागे रथानाध्ययनेन रथाङ्गं रथ विभागे बहुधा युद्धानाम् ; बहुधारणानामिति पदाविभागे पादोऽस्याध्ययनेन बहुगमनेन। १३ “मन्त्रम्" गुप्तवादम् धीगुणविशेषाणां वा। २२ "सहास्तिकानाम्" सः हास्तिका"मत्रो देवादिसाधने, वेदांशे गुप्तवादे च" इति हैमः [अने० नामिति पदविभागे 'सः' प्रतीतः, हास्तिकानां हस्तिसमूहानाम् । सं० कां० २ श्लो० ४५७] ॥ | सह आस्तिकानामिति पदविभागे सह युगपद् आस्तिकानाम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002784
Book TitleDigvijaya Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmbalal P Shah
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1949
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy