________________
पद्य ६९-९२]
दिग्विजयमहाकाव्यम् वंदनेन्दुविभाभरैर्जितं कमलं लजितवनिमन्जनम् । प्रविधाय जलाऽऽशये भ्रमद्भमराऽऽरावमिषेण रोदिति ॥ ८१॥ परितः शतपत्रयोगजा कमलानां कमला प्रसर्पति । न पुनः स्वत इत्यतः कथमुपमा तेषु विभोमुखश्रिया ॥ ८२॥ मुखशीतरुचेः प्रकाशतः शतपत्रं त्रपयेव संदधत् । भ्रमरोपधिनाऽसिताम्बरं वशिरो धूनयति प्रकम्पनैः ॥ ८३ ॥ मधुपैः परिपीतमन्वहं नलिनं पङ्कभरात् कलङ्कितम् । भगवद्वदनोपमाधियं न जडोऽप्यत्र मनाग व्यवस्यति ॥ ८४॥ वदनं सदनं विदां प्रभोः स्मरणीयं सततं विटांवरैः। कमलेन मलेन विप्लुते जडजातेन किमैति तुल्यताम् ॥ ८५ ॥ भगवन्मुखसौरभश्रियाः किमु चौरं सरसीरुहं विधिः। भ्रमराय सशृङ्खलस्खलचलनं न्यक्षिपदम्बुनिर्भरे ॥ ८६ ॥ अपि भागवताऽऽस्यदास्यतः कमले बोधकला सुवृत्तता। प्रतिभाति ससौरभा न चेन्जडजातेऽस्ति कुतः प्रबुद्धता ॥ ८७॥ श्रुतिपाटवमस्य शाश्वतं विपुला निर्मलदर्शनस्थितिः। भगवद्वदनस्य भावतो जडजातेर्विजयेन चाद्भतम् ॥ ८८ ॥ कमलावसतेः पयोरुहं वहतामीशमुखोपमास्मयम् । परमार्थविचिन्तने तनोत्युदबिन्दुच्छलतोऽश्रुमोचनम् ॥ ८९ ॥ कमलं सलिलाऽऽतपक्रियातपसा प्राप्य विभोर्मुखोपमाम् । पतनस्य भियेव न स्पृशत्युत दोषाकररोचिरन्तरम् ॥९॥ जगतीतलभासनाद् दृशोः सुखदानात् परितापनाशनात् । भगवद्वदनश्रियं श्रयेत् कथमप्येष विधुन चेत् क्षयी ॥९१॥ रुचिरोलिकसन्नियोजने दधदत्युच्चमहवितां विभोः।
अतुलं वदनं तुलाभृता सदृशं स्याद् विधुनाऽधुना कथम् ॥ ९२ ॥ [३] १ "प्रकम्पनैः" वातैर्भयकम्पैर्वा ।
मीप्यात् , अलिको वृश्चिकराशिः। [१२] २ अलिकसनियोजने" अलिकभावं तत्सा
[81] 1 अत्र वदनेन्दुना पराभूतं कमलं लज्जया जलाशये मुखसौरभस्य चौरं कमलं जले सशृङ्खलं निगृह्णाति । निमज्जति; अर्थादिन्दुदर्शनेन विकखरं कमलाऽऽकुञ्चति तत्स्थितश्च
[90] 5 अत्र “तपसा सत्पदावाप्तिः" [प्र. ४ स्त. ५ भ्रमर आकन्दं करोति । अत्र लज्जाऽऽकन्दादिभावाः यथोचिताः
श्लो० १४९] इति काव्यकल्पलतोक्तेः यत्कमलेनाऽऽकण्ठजले काव्यकल्पलताकृते: कथनानुसारेण योजिताः । यथा
जलाऽऽहारेण तपस्तप्तं तेन प्रभुमुखसमानता लब्धेत्याशयः । "लजाकोपतपोनाशसेवाऽऽकन्दाऽऽस्यकृष्णताः।
| 6 “दोषाकररोचिः" चन्द्रकिरणम् । रागात् पाण्डुरता शस्त्रीविषझम्पादियोजने ॥ १४६ ॥
[प्र.४ स्त० ५]" [91] 7 अत्र "तदाऽप्तौ दुष्कृतं विघ्नः" इति कल्पलता[85] 2 "सदनं विदाम्" विदुषां गृहम् । 8 “विदांवरैः" वृत्त्युक्तेः [प्र. ४ स्त० ५ श्लो० १५०] यदि चन्द्रमा क्षयशीलो श्रेष्ठपण्डितः।
न स्यात् तदा भगवद्वदनस्य साम्यं स्यात् , तेजसो ज्ञानाद्वा चन्द्र18614 अत्र “समानवस्तुनः शोभाचौर्यान्नाशोऽथ निग्रहः" वदनयोर्वक्षेऽनुक्रमात् जगत्प्रकाशनात् , सुखरूपप्रकाशादुपदेशाद् इति काव्यकल्पलतावृत्तौ [प्र. ४ स्त• ५] उक्तवात् , ब्रह्मा | वा, सुधावर्षाद् दुःखनाशाद् वा, लभेत ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org