SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ दिग्विजय महाकाव्यम् सद्मनां शिखरवृद्धिविशेषैरम्बरेऽम्बर मणिर्दिनमध्ये | दृष्टनष्ट इव याति वधूनां भोगभङ्गभवशापभियेव ॥ ८२ ॥ आतपे प्रसृमरेऽपि गृहाणामुन्नतेर्भवति धार्मिकलोके । दीर्घिकाकमलको मलकोशोद्धनादिव दिवाकरबोधः ॥ ८३ ॥ पातिसाहिमहसामिव तैक्ष्ण्याद् भीतभीत इव शीतविनोदी | भास्करो न कुरुते करपातं भूतले सदनमूर्द्धनि रुद्धः ॥ ८४ ॥ सद्मनां कनकरत्नविभूतेद्रष्टृहगजनित दोषविघातः । बाललालनकपोतकपोतैन्युञ्छन भ्रमिभरेण विधेयः ॥ ८५ ॥ [ इति व्यवहारिग्रहवर्णनम् ] पद्य ६६-९७ ] तस्थिवानिह निदेशन रेशस्तेजसाऽऽहतसुखाभिनिवेशः । कारयन् नयपथप्रथिमानं वारयन् जगति दुर्णयवृत्तिम् ॥ ८६ ॥ श्रीजिनेश्वरदिनेश्वररोचिःसंचयाद् धवलिताम्बररुच्या । वर्जिता जनदिगम्बरवृत्तिः स्त्रीविमोक्षसुमतिः प्रससार ॥ ८७ ॥ व्याहृतौ हि किल केवलभाजां निश्चयः प्रववृते श्रुतियोगात् । सर्वतः सुमनसां प्रतिबोधे सङ्गतैव मधुपायिनि वृत्तिः ॥ ८८ ॥ नोपरागविंदेशा कमलानामाकरेषु धनवत्सु रसेन । नो जडात्मनि रुचिर्द्विजराजे नो पलादनमनः प्रतिचारः ॥ ८९ ॥ तत्र रात्रिभुज कर्मविरामे प्रौढशीतलरुचेरपि रागः । साधुतोपकरणाऽऽश्रयभाजां सन्नयानयविवेकमधत्त ॥ ९० ॥ कामचार विरतिर्जनतायास्तन्निमित्ततमसां विलयेन । सङ्गमे सवयसां हि विभाषावेदिनां समभवद्धितबोधः ॥ ९१ ॥ पापकर्मणि परं बहुलाभे भाविताऽऽत्मसुधियो विनिवृत्ताः । ब्रह्मणो ह्युपनयान्निजशीले दार्व्यमेव स मधुर्मधुराङ्गाः ॥ ९२ ॥ सद्गुरोश्चरण भारविवोढुः पावनं विदधिरे स्ववराङ्गम् । प्रत्यहं भजन-वन्दनकृत्यैः श्रद्धयैव सुदृशोऽकृशरागाः ॥ ९३ ॥ आचकर्ष समयप्रतिपत्तेरङ्गचालनपटुः परमार्थम् । गोरसान्मथनिकामतिरुच्चैस्तत्क्षणेन गुरुदर्शन चारुः ॥ ९४ ॥ स्पष्टमार्गमधिगत्य धनस्य पुष्टयेऽस्यभवनेऽथ वने वा । रक्षकोऽपि निवसन्नसुभाजोऽपालयत् खलमुदस्य दयार्द्रः ।। ९५ ।। सर्वथाऽप्यशिवबुद्धिनिषेधः स्वीयधर्मविविधव्यवसायैः । आहतः पुरजनेन दयायाः खोदयाय हृदयेऽभिनिवेशात् ॥ ९६ ॥ रेजुरुन्नतकरा नगरान्तः संचरिष्णुवरदानि महेभाः । गर्जितैः प्रसृमरैरदसीयैस्तर्ज्यते जलधरोऽप्यतिधीरैः ॥ ९७ ॥ * P° दिशा । Jain Education International For Private Personal Use Only ९९ 5 10 15 20 25 30 www.jainelibrary.org
SR No.002784
Book TitleDigvijaya Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmbalal P Shah
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1949
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy