________________
5
४८
10
15
20.
25
30
महोपाध्यायमेघविजयगणिकृतं
हिमकणल सन्मुक्तायुक्ता इतो वरपद्मिनीः परिघृत नवज्योतिर्वस्त्राऽऽदिदृक्षुतयोद्यताः । हसितवदनाम्भोजाः सौराऽऽगमे सरसीतटे मिलितललिताssलीनां गानैः प्रपश्य नृपोज्वलाः ॥ ६९ ॥ उडुसुमनसः प्रस्तीर्णाया निःशेषनिशः कृते antara निर्माल्यं तद्वयपाक्रियतेऽधुना । पवनपुरुषैर्भूमीभागे तथैव महोत्सवे
विजयिनि कृते पौरैः सौराऽऽगमस्य विसृत्वरे ॥ ५० ॥ नदति मधुरं बाह्याऽऽरामः खरैः प्रविकखरैनृपसवयसां लोकानां द्राग विबोधविलासिनाम् । तदनु तदनु प्रौढिं कर्त्तुं स्मरध्वजमण्डलं
ध्वनति मुखरीकुर्वत् सर्वं दिशामपि मण्डलम् ॥ ७१ ॥ अमरसरिति प्रोत्फुलं यद् ग्रहोत्पलकाननं
वियति तदलं सौरी दीप्तिः शुशोष सरोषणम् । द्विजपतिरुचेर्नाशादेवं क्षितावपि वीक्ष्यतां
Jain Education International
विषयवशतः सर्वान्नीनग्रहोत्पलकाननम् ॥ ७२ ॥ गगनसुभगाssरामे रात्रावुप्रसवावली
विकसिततरा सौरी पूजां तयेव विधित्सुना । विनिवहे नेदानीं द्रागचीयत सर्वतः
भवतु भवस्तत्साहाय्यं विधातुमनातुरः ॥ ७३ ॥ इति नरपतिः सुतस्तत्रार्थिकैः प्रतिबोधितो
व्यधित सहसाऽऽदेशं देशे प्रवेश महामहे । कुरुत सकलां सज्जां सद्योऽनवद्यपताकिनी
भिजिगमिषुः सुरेरेवं कृताभ्युदयक्रियः ॥ ७४ ॥ तृणमिव दिवमेवं भावयन् भावशुद्ध्या उदयनगरदेशाधीश्वरः स्वीयऋद्धया । सुरपतिरिव सूरेः सम्मुखीनश्चचालाचलमपि बलभाराचालयन्नुज्वलश्रीः ॥ ७५ ॥ इति श्री दिग्विजयनानि महाकाव्ये महोपाध्याय श्री मेघ विजयगणिविरचिते कथानायकस्य उत्तराशाविजयवर्णनो नाम पञ्चमः सर्गः ॥ ५ ॥
--
[ 69 ] 1 'मिलितललिताऽऽलीनाम्' मिलिताश्च ते ललिताश्चेति मिलितललितास्तासामाल्यः सख्यस्तासाम् ।
[70] 2 'उडुसुमनसः' नक्षत्र देवाः । 3 'विसृत्वरे' प्रसारिणि । [71] 4 'बाह्याssरामः' बाह्योद्यानम् । 5 'स्मरध्वज मण्डलम्' वादित्रसमूहम् 6 'मुखरीकुर्वत्' वाचालीकुर्वत् ।
[72]7 'अमरसरिति' स्वर्गज्ञायाम् । ग्रह एवोत्पलानि कमलानि तेषां काननं वनम् ।
[ पञ्चमः सर्गः
For Private Personal Use Only
S 'महोत्पलकाननम्' 9 'द्विजपतिरुने : '
चन्द्रकान्त्याः ।
[73] 10 'विबुधनिवहे' पण्डितसमूहे । [7]11 'अनवद्यपताकिनी' निर्दोषसैन्यम् ।
www.jainelibrary.org