SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ पद्य ६९-८] दिग्विजयमहाकाव्यम् षष्ठः सर्गः। श्रीः एँ नमः श्रीपार्हिते। अथ चचाल विशालबले पुरो मैदमलीनकटा करिणां घंटा। घनघटेव भुवं परिसिश्चती तरुणतारुणतान्वितबिन्दुभिः ॥१॥ सकलसाध्यविधेवरसाधनं धनबलेऽवधिरेव गजाऽऽवली। पथि जनव्रजतापमपाहरत् सुकरशीकरशीतलवारिभिः॥२॥ किमिदमीयमिषात् समुपस्थिताः प्रभुसिसेविषया विषयाचलाः। गलदमन्दमदाम्युविनिर्झरा न बहुधा बहुधातुविभूषिताः ॥ ३ ॥ कर-चतुष्पद-वालधि-शेपसा क्षितितलस्मृगसौ गजसंहतिः। सपदि दर्शनतोऽप्यभिनन्दयेन्नॅपरमां परमां खलु तादृशी ॥४॥ कनक-रत्नविभूषणरश्मिभिः समभिभासितदिग्वलयाभितः। भृशमदीप्यत सा द्विपसन्ततिः सुखचिता खंचिता शुभलक्षणैः॥५॥ परिणता कचन कचिदुन्नता द्रुतगतिर्यदि वा स्खलिता हठात् । गजघटा कचिदम्बुधरोद्धुरखनवती नवतीब्रयानुगा ॥६॥ प्रणमनाय कृतोन्नतपुष्करा कुंथचलाचलरश्मितरङ्गिणी। गजघटा रुरुचे यमुनेव साऽऽहतरसा तरसा तटभेदने ॥७॥ रजतकिङ्किणिकारणपूरितैर्धमददभ्रतरभ्रमरखरैः।। द्रुतविलम्बितमेव जगाम सा घनमदा न मदाऽऽयतपृष्ठिका ॥ ८॥ [१] १ 'तरुणताऽरुणतान्वितबिन्दुभिः' हस्तिनां तारुण्ये [७] ५ 'कृतोन्नतपुष्करा' कृतान्युन्नतान्युदग्राणि पुष्कराणि स्वेदबिन्दवोऽरणा भवन्ति । शुण्डाया अग्रभागा यया सा 'अग्रं वस्य पुष्करम्' इति हैमः [२]२ किमिदमीयमिपात् समुपस्थिताः' गजघटाया [अभि. चिं. कां. ४ श्लो. २९०]। ६ 'कुथ' 'कुथे वर्णः इदमीयं यन्मिषं तस्मात् किं न समुपस्थिताः । परिस्तोमः' इति हैमः [अभि. चिं. कां. ३ श्लो० ३४४] [५]३ 'सुखचिता' सुखपुष्टा । ४ 'खचिता' व्याप्ता । 'कुथः स्यात् करिकम्बले' इत्यनेकार्थः । ७०तरङ्गिणी' नदी । ३ 'शुभलक्षणैः' भद्रजातिलक्षणैः। ८ 'तरसा' शीघ्रम् । [1] 1 'मदमलीनकटा' मदः दानं तेन मलीनाऽऽविलाः कटा | शेपः पुंश्चिद्वं तेन प्राण्याखादेकवद्भावः 'अथ पुंचिहं मेहनं शेपशेगण्डा यासां सा। 2 'घटा' बहूनां गजानां रचना घटा 'बहूनां | पसी' इति हैमः [अभि. चिं. कां. ३ श्लो. २७४ ]। 6 'नृपघटना घटा' इति हैमः [अभि. चिं. कां. ४ श्लो० २८९] रमाम्' राजलक्ष्मीम् । 3 'घनघटा' मेघमाला। 617 'परिणता' तिर्यग्दत्तघातपरिणता 'तिर्यग्घाती परिणतो [3] 4 'प्रभुसिसेविषया' प्रभु सेवितुमिच्छा सिसेविषा तया। 2 “विषयाचलाः' देशपर्वताः।। गजः' इति हैमः [ अभि. चिं. कां. ४ श्लो० २८७] । 1415 'कर-चतुष्पद-चालधि-शेपसा' करः शुण्डा 'हस्तिनासा 8"उद्धर' उद्धुरमुन्नतम् । 9 'नवतीब्रयानुगा' नवा नव्याः करः शुण्डा हस्तः' इति हैमः [अभि. चिं. कां. ४ श्लो. २९.1 तीवा द्रुतगतयश्च ये हया अवास्ताननुगच्छतीति । चतुष्पदाः चखारः पादाः, वालधिः पुच्छम् 'अथ पुच्छं बालहतो [8] 10 'रजतकिङ्किणि रजतं सुवर्ण तस्य किङ्किणी लाइल लूम वालधिः' इति हैमः [अभि. चिं. कां०४०३१०], क्षुद्घण्टिका । दि० म०७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002784
Book TitleDigvijaya Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmbalal P Shah
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1949
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy