SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ दिग्विजयमहाकाव्यम् । कौमारके विंशतिलक्षपूर्वाण्यतीत्य जाते जनकौशलार्थे । राज्येऽभ्यषेचि त्रिदशाधिपेन श्री कौशलायां पुरि पौरहर्षात् ॥ २७॥ त्रिषष्टिलक्षानतिगम्य राज्ये पूर्वाणि लोकान्तिकदेववाचा | स्वयं प्रबुद्धोsपि विशिष्य दीक्षां जिघृक्षुरासीद् बहुदानवर्षी ॥ २८ ॥ राज्यं परित्यज्य नॄणां हिताय प्रव्रज्य संवत्सरदानयुक्त्या । तपोऽपि सांवत्सरमेव तप्यन् श्रेयांसतः पारणमप्यकार्षीत् ॥ २९ ॥ सहस्रवर्षाणि पुनस्तपांसि छद्मस्थभावे विविधानि तत्वा । कैवल्यकेलिं कलयाञ्चकार न्यग्रोधमूले स युगादिदेवः ॥ ३० ॥ विशालसालत्रितयादिनीत्याऽस्याः स्थानभूमी रचिता सुरेन्द्रैः । अध्यास्य यामाद्यविभुर्विरेजे पूर्वाद्रिमूर्भीव सहस्रभानुः ॥ ३१ ॥ तीर्थं व्यवस्थाप्य सभासदां स प्रबोधदानाय दिदेश धर्मम् । संसारवार्द्धा निपतज्जनानामालम्बदायी ह्यविलम्बनेन ॥ ३२ ॥ व्याख्यातुरीशस्य मुखामृतांशोज्यत्स्लेव साक्षात् प्रकटीबभूव । प्रक्षालयन्ती जनमानसान्तस्तमः समग्रं र्देशनाऽऽलिदीप्तिः ॥ ३३ ॥ ध्यानं मनोऽन्तस्थितमस्य शुक्लं प्रवर्द्धमानं बहिरुज्जगार । रागं पराकर्त्तुमिवोष्ठभागे निलीनमुचैर्दशनांशुदम्भात् ॥ ३४ ॥ पैदाक्षरव्यक्ततयैव वाचां प्रचारणेऽस्य द्विजराजकान्तिः । बभौ विभोरुज्वलवाससा गौः " प्रादुर्भवन्तीव मुखारविन्दे ॥ ३५ ॥ मृष्टाऽभूद् वचसां जिनस्य द्वेधाऽपि तापापनया त्रिलोक्याः । शङ्के ततोऽसौ वसुधाऽवतीर्णा सुधाऽभिधावद् दशनांशुरूपा ॥ ३६ ॥ मांसे समांशेदसृजि प्रसक्ता दुग्धं परं मुग्धमपास्य कान्तिः । भदन्तदन्ताऽऽवलिरश्मिरूपात् तदा मदादेव विनिर्जगाम ॥ ३७ ॥ पद्य १८-३७ ] 1 'त्रिदशाधिपेन' इन्द्रेण । 2 'पौरहर्षात्' नागर [ 27 ] जनानामानन्दात् । 10 'याम्' स्थानभूमिं समवसरणस्थित निर्मलं स्फटिकमयं सिंहासनं तद्रूपाम् । [28] 3 " लोकान्तिदेववाचा' लोकान्तिकाः देवास्तेषां वाण्या [33] लोकान्तिकदेवानां तथैवाऽऽचारत्वात् । यथोक्तम् - " लोकान्तिकदेवाः | मुखचन्द्रस्य किल भक्तिप्रवणीकृतचेतसः सर्वदा जिनेन्द्रजन्मादिप्रलोकनपराः शुभाध्यवसायप्रायाः वरीवर्तन्ते” । 11 ' व्याख्यातुः' देशनादातुः । 12 ' मुखामृतांशोः ' 13 ' दशनाssलिदीप्तिः' दन्तसमूहानां कान्तिः । [34] 14 'निलीनम् ' प्रच्छन्नम् 15 'दशनांशुदम्भात्' दन्त किरणकपटात् । | [29] 4 'संवत्सर दानयुक्त्या' वार्षिकदानसहितया । 5 'श्रेयां सतः' श्रेयांसनामककाष्ठभारवाहि पुरुषात् क्षीरान्नमादाय पारणामकृत इति श्रुतिः । [30] 6 'कलयाञ्चकार' समधिगतवान् । 7 'न्यग्रोधमूले ' वटवृक्षस्याधोभागे । [31] 8' विशालसाल० ' दीर्घप्राकाराः " समवसरणे देवाः रत्न- सुवर्ण-रूप्यमयं प्राकारत्रयं रचयन्ति" । 9 'अध्यास्य' उपविश्य । दि० म० ३ Jain Education International १७ 5 For Private Personal Use Only 10 [35] 16 'पदाक्षरव्यक्ततयैव' पदानि अक्षराणि च पदाक्षराणि तयोः व्यक्तता प्राकट्यं तेन । 17 'द्विजराजकान्तिः ' चन्द्रदीप्तिः । 18 'गौ' वाणी । [36] 19 'यन्मृष्टता' यच्छुद्धता । 20 'तापापनया' संतापं कष्टुं दूरीकरणेन । 21 'असौ' वाणीशुद्धता । 22 'सुधाऽभिधावत्' अमृतनामवत् । [37] 23 'अब्दसृजि' मेघसृजि । 15 20 www.jainelibrary.org
SR No.002784
Book TitleDigvijaya Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmbalal P Shah
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1949
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy