________________
१८
महोपाध्यायमेघविजयगणिकृतं
[द्वितीयः सर्गः अङ्गानुषङ्गादिव जातरङ्गा गङ्गाऽप्यभङ्गा विलसत्तरगा। आप्लावयन्ती निरियाय भव्याँस्तदा रैदांशूपधिना जिनस्य ॥ ३८ ॥ सरस्वतीयं रदनच्छदांशुर्जटा घटाया रुचिरपुत्री।। मन्दाकिनीह द्विजराजकान्तिाजाद् विरेजेऽत्र ततत्रिवेणी ॥ ३९ ॥ यदुज्ज्वलत्वं दशनांशुजाले मुखारविन्दे रुरुचे विशाले । प्रालेयरश्मेरपि विस्मयाय श्रियं जिगीषोर्दिनमात्रमेकम् ॥ ४०॥ ववर्ष हर्षाद् दशनांशुनीरैः सोत्साहमहन् जलवाह एषः। रसेन तस्माजनमानसानि पूर्य सन्तापमैपाचकार ॥४१॥
यः स्पर्धनोऽभून्महसा शशाङ्कः साङ्कस्तु पूर्णो दिनमात्रमेत्य । 10
मुखाम्बुजं तज्जयमांशशंस जैनं सदैव द्विजराजिदीप्त्या ॥ ४२ ॥ द्विजाधिपः किं द्विजमात्रकान्त्या "विनिर्जितः 'खं त्रपयोत्पपात । तदत्र जैनस्थितिरेव हेतुरहो ! महोत्साहदशाऽऽश्रयेण ॥ ४३ ॥ दोषाकरोऽभन्नजमीनराशिमुद्योतते यद् द्विजनायकः खे ।
तत्कारणं श्रीजिनवक्त्रपद्मसेवा द्विजानां प्रसृतांशुकानाम् ॥ ४४ ॥ 15
वागदिव्यसिन्धोः सहसा रसान्तर्निमंजज्य सुलातचरी द्विजाऽऽली । जलाञ्जलीनातनुते जपान्ते धारा तैदीयांशुमिषात् ससार ॥ ४५ ॥ उत्फुल्लमल्लीवनसौरभाणि श्वासो जिनानां जयतीत्यभाणि। पुरातनैस्तद्विजकान्तिदम्भात् कर्पूरपूरः पुरतो लुलोठ ॥ ४६॥ ब्राह्मी* जिनाऽऽस्याम्बुरुहप्रदेशाद् विनिर्गमे संभ्रमतो निपेतुः। मुक्तालताया इव मौक्तिकानि व्याकीर्यमाणद्विजरदिमदम्भात् ॥ ४७॥ यंदास्यदास्यं भजते कैलाभृत् तीर्थेशितुस्तदुचयस्तदीयाः।
द्विजांशुदम्भादिव शश्वदेव स्फुरन्ति नूनं परितो मुखाजम् ॥ ४८॥ [38] 1 'आप्लावयन्ती' स्नापयन्ती। 2 निरियाय' | 19 'प्रसृतांशुकानाम्' विकसितकिरणानाम् । निर्जगाम 3'भव्यान्' मोक्षगमनयोग्यपुरुषान् । 4 'रदांशू- 12190 लिमि. वाणपहिलामा, 91 निय. पाधिना' दन्तकिरणोपाधिना ।
ज्य' त्रुडिखा । 22 'जलाजलीनातनुते' जलेन संभृतान् अञ्जलीन् [39] 5 'अर्कपुत्री' सूर्यपुत्री। 6 'मन्दाकिनी' गङ्गा। प्रकरोति। 23 'तदीयांशुमिषात्' प्रभोः वाणी किरणव्याजात् । 7 'त्रिवेणी' गङ्गा।
[46] 24 'उत्फुल्लमल्लीवनसौरभाणि' उत्फुलं विकसितं मल्ली [40] 8 'पालेयरश्मेः' हिमरश्मेः चन्द्रस्येत्यर्थः ।
विचकिलपुष्पविशेषस्तस्य वनमुद्यानं तस्य सौरभाणि सौगन्ध्यानि । [41] 8 'जलवाहः' मेघः। 9 'रसेन' धर्मदेशनारूपवा- "अब्ज [ मल्लिका ] गन्धः श्वासः तीर्थकराणामतिशयविशेषः'। रिणा । 10 'प्रपूर्य' संभृत्य । 11 'सन्तापम्' कष्टम् । 12 'अपा-25 'कर्पूरपूरः' घनसारसमूहः । चकार' दूरीकृतः।
[47] 26 'ब्राह्मी' वाणी। 27 'जिनाऽऽस्याम्बुरुहप्रदेशात्' [42] 13 'आशशंस' कथयामास ।
जिनेश्वरस्य मुखकमलप्रदेशात् । 28 'व्याकीर्यमाणद्विजरश्मिदम्भात्' [43] 14 'द्विजाधिपः' चन्द्रमाः। 15 'विनिर्जितः' परा- विक्षिप्ताश्चन्द्रकिरणास्तेषां व्याजात् । जितः। 16 'खं उपयोत्पपात' स्वर्गे लज्जयोदडयत् ।
148] 20 'यदास्यदास्यम्' यस्य प्रभोः मुखसेवकलम् । [44] 17 'दोषाकरः' चन्द्रमाः। 18 'अनन्' भक्षयन् ।। 30 'कलाभृत्' चन्द्रः ।
20
* ब्राया।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org