SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ पद्य ५१-६८] दिग्विजयमहाकाव्यम् । क्षमाधराणां गुरुतां प्रपन्नो जनः प्रवृत्तिं भजते सुशीलाम् । कलाधरोऽधाकुरुते भवाङ्गं द्वीपे ह्यसौ धार्मिकताऽसधर्मा ॥ ६१॥ पराक्रमाऽऽक्रान्तदिगन्तरालौ द्वीपस्य बाहू इव तौ विशालौ । शैलाधिराजौ निषधोऽथ नील: पूर्वापरायामधरौ धरायाम् ॥ ६२॥ तन्मध्यगं भाति विदेहवर्ष विचित्ररूपैविजयैः सहर्षम् । द्वीपश्रियाऽमण्डि दुरोदराङ्कस्तव्याजतस्वतियीजयाय ॥ ६३ ॥ नीलाद्रिणाऽमा निषधाचलेनाऽन्योऽन्यं युयुत्सावशतो व्यतायि । खं खं भुजद्वन्द्वमिवैतदन्ताचेकासिरे ते किल हस्तिदन्ताः ॥१४॥ माध्यस्थ्यमास्थाय किमन्तरेऽस्थाद् नगाधिराजोऽतिमहान् सुमेरुः । नमेरुरूपैः कलितोऽपि चित्रं महात्मनां स्यादयमेव भावः ॥६५॥ अपारिजातोऽपि सपारिजातस्त्रैलोक्यलक्ष्म्या इव नाभिभूतः। युक्तो वनैरप्यवनः सुराणां रराज राजेव स शैलराजः॥६६॥ राशिमणीनां रमणीयभावं नीतः सुरैः क्रीडनहेतवे किम् । गीभवस्तेन जलैरपूरि स भूरिभिर्वारिनिधिप्रतीत्या ॥ १७ ॥ कचित् स्फटिकसानुभिर्धवल भावमुद्भावयन् क्वचिच बहुधातुभिर्बहलैशोणिमानं वमन् । कचिन्मणिमरीचिभिर्धनुरथैन्द्रमुल्लासयन् करोति सुरयोषितां मनसि मान्मथोद्दीपनम् ॥ ६८ ॥ 10 15 [६१] १ 'भवाङ्गम्' क्रोधादिपक्षे ईश्वरदेहम्। सेत्वनर्थेषु विशदाऽऽशये' इत्यनेकार्थः । [६६] २ 'अपारिजातोऽपि' [अपारीणि बहूनि जातानि समूहाः प्रक्रमात् तरूगां तिरश्चां वा यत्र] अपगतानि [रलयो । ३'अवनः' सुराणां तर्पणम् । 'श्रीगनेऽवनतर्पणे' इति हैमः रैक्यत्वाद् ] आलिजातानि अनर्थसमूहा यत्र 'आलिः सख्यावली | [अभि. चिं. कां० ६ श्लो. १३८] [G1] 1 'क्षमाधराणाम्' पर्वतानां तपखिना च। 2 'कला- इत्यनेन हैमसूत्रेण अद्यतन्यां कर्तरि जिच् वा स्यात् । 15 'भुजदधरः' चन्द्रः। 3 'अधःकुरुते' तिरस्कुरुते। न्द्वम्' सुण्ढाद्वन्द्वम् । 16 'चकासिरे' दिदीपिरे। 17 'हस्तिदन्ताः' [62] 4 'निषधः' 'नीलः' इत्याख्यौ पर्वतौ। 5 'पूर्वा- हस्तिनो दन्ताः अनेन वलयाकृतिखं द्वीपसमुद्राणामिति ज्ञेयम् । परायाम्' पूर्वायां पश्चिमायां दिशि । 6 'अधरौ' ओष्ठौ । [65 ] 18 'नमेरुरूपैः' वृक्षविशेषस्वरूपैः । [63]7 'विदेहवर्षम्' विदेहनामकं क्षेत्रम्। 8 'विजयः' । द्वात्रिंशद्विजयैः। [67] 19 'गीभवन्' अगतः गर्तः भवन्निति 'विप्रलये' 9'अमण्डि' अशोभि । 10 'दुरोदराङ्कः' द्युतस्य पाशकः । 'दुरोदरे कैतवं च द्युतमक्षवती पणः' इति हैमः [ अभि. चिं. कां० [68] 20 'शोणिमानम्' लोहितम्। 21 'मणिमरीचिभिः' ३ श्लो. १५०]। मणीनां मरीचयः किरणास्तैः । 22 'धनुरथैन्द्रम्' ऐन्द्र इन्द्रस[64] 11-12 'नीलाद्रि'-'निषधाचल'-इति नामको म्बन्धि धनुः । अथेत्यव्ययम् ।23 'सुरयोषिताम्' सुरललनानाम् । पर्वतौ। 13 'युयुत्सा' योद्भुमिच्छा युयुत्सा। 14 'व्यतायि' व्यस्तारि; 24 'मान्मथोद्दीपनम्' मन्मथस्य स्मरस्य भावः मान्मथं तस्यो'ताय' सन्तानपालनयोरिति धातोः “दीपजनबुध"-३-४-६७ । द्दीपनम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002784
Book TitleDigvijaya Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmbalal P Shah
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1949
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy