________________
१२
10
15
20
महोपाध्यायमेघ विजयगणिकृतं
इतः शशिकरक्षरत्सलिलचन्द्रसान्द्रच्छटा. • मिलनघटापटुं सृजति नित्यवर्षाऽऽगमम् । इतो रविकरैस्तपत्त पनरत्नजाताऽऽतपा
निदाघसमयः शमं नयति जाज्यमेणीदृशाम् ॥ ६९ ॥ इतो विबुधसुन्दरी व्रजति साऽभिलाषं दरीः
प्रियेण सहसा हसन् मनसि मान्मथं बिभ्रती । इतोऽनवरतं तं सपदि कर्तुकामः स्फुरन्
सुरः सुरसभाषितैर्नयति सान्त्वनं कामिनीम् ॥ ७० ॥ इतस्तपति चारणः सकलजन्तुसाधारणः शमी शमितपातकः क्षपितमोहदुर्घातकः । इतोऽचैनमहोत्सवं रचयतीह देवोऽर्हतां
परितो नटत हावभावोद्भम् ॥ ७१ ॥ गुञ्जन्मञ्जुमृदङ्गजङ्गमरसाऽऽवेशात् समादेशतः
स्वर्नाथस्य सभासु भासुरमणीहारान्विता स्वर्वधूः । नृत्यन्ती जनयत्यनन्यज हो यूनां मयूनां हृदि वैराग्यं शमिनामहो विषमता पात्रेतरप्राणिनाम् ॥ ७२ ॥ उच्चैर्योजनलक्षसम्मिततनुः श्रीरत्नसानुर्महान् मूर्द्धन्यार्हतचैत्यनित्य विलसद्रत्नध्वजान्दोलनात् । जम्बूद्वीपमहीपतेर्मणिभुवां "कोटीश्वरत्वं जने
किं प्रख्यापयतीव पीवरतरखर्णांशुभिर्भाखरः ॥ ७३ ॥ द्वीपः श्रीपतिनर्म कर्म भवनं निर्देम्भसंरम्भभूः
स्तम्भस्तस्य सुरेन्द्रशैलमिषतो मध्ये बभावुच्छ्रितः । भित्तेः सा जगती प्रतीतिमदधाद् धौताम्बुधेवचिभिः सूर्याचन्द्रमसोर्द्वयी वितनुते दीपक्रियां सर्वतः ॥ ७४ ॥
[ 69 ] 1
चान्द्र' चान्द्रं चन्द्रोपलः । 2 तपनरत्न" तपन
रत्नं सूर्योपलः । 3 'निदाघसमयः ' ग्रीष्मकालः । 4 'एणी
दृशाम् ' मृगीदृशां मृगनयनानाम् ।
[70] 5 'विबुधसुन्दरी' देवललना । 6 'दरी' गुहाः । 7 'अनवरतम्' सततम् । 8 'रतम्' सम्भोगः । 9 'सुरसभाषितैः' 'सुष्ठु रसो येषु भाषितेषु तैः । 10 'कामिनीम्' कामुकीम् । [71]11 'चारणः' कुशीलवः, 'चारणस्तु कुशीलव:' इति हैमः [अभि• चिं० कां० २ ० २४३ ] | 12 बटुवधूः' माणवकप्रिया । 18 'हावभावोद्भटम्' हावश्च [ स्वचित्तवृत्तिं परत्र जुह्वतीं ददतीं हावयतीति हावो भूतारकादीनां बहुर्विकारः ] भावश्च [ अन्तर्गत वासनात्मतया वर्तमानं रत्याख्यं भावं भावयतीति भावः, अङ्गस्याल्पो विकारः ] इति हावभावौ ताभ्यामुद्भटम् ।
Jain Education International
For Private
[ प्रथमः सर्गः
[72] 14 'भासुरमणीहारान्विता' देदीप्यमानानां मणीनां हारास्तैर्युक्ता । 15 'महः' उत्सवः । 16 'मयूनाम्' किंनराणाम् 'किंनरस्तु किंपुरुषस्तुरङ्गवदनो मयुः' इति हैमः [ अभि० चिं० कां • २ श्लो० १०८] 17 'पात्रेतरप्राणिनाम्' नाव्येऽधिकृतः पात्रं तस्माद्भिन्नानां जीवानाम् ।
[73] 18 'श्रीरत्नसानुः' लक्ष्मीयुक्तो मेरुः 'अथ मेरुः कर्णिकाचलः रत्नसानुः' इति हैमः [ अभि० चं० कां० ४ श्र० ९७-९८ ]। 19 'कोटीश्वरत्वम्' कोट्याधीशत्वम्' ।
[7] 20 'श्रीपति नर्म कर्म भवनम्' लक्ष्मीपतेः विष्णोर्वा केलि - क्रियामन्दिरम् । 21 'निर्दम्भसंरम्भभूः' निर्दोषोद्यमस्य भूमी । 22 'सुरेन्द्रशैलमिषतः ' मेरोर्व्याजतः ।
Personal Use Only
www.jainelibrary.org